Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tataḥ śūrpaṇakhāṃ kruddhāṃ bruvatīṃ paruṣaṃ vacaḥ |
amātyamadhye saṃkruddhaḥ paripapraccha rāvaṇaḥ || 1 ||
[Analyze grammar]

kaśca rāmaḥ kathaṃ vīryaḥ kiṃ rūpaḥ kiṃ parākramaḥ |
kimarthaṃ daṇḍakāraṇyaṃ praviṣṭaśca suduścaram || 2 ||
[Analyze grammar]

āyudhaṃ kiṃ ca rāmasya nihatā yena rākṣasāḥ |
kharaśca nihataṃ saṃkhye dūṣaṇastriśirāstathā || 3 ||
[Analyze grammar]

ityuktā rākṣasendreṇa rākṣasī krodhamūrchitā |
tato rāmaṃ yathānyāyamākhyātumupacakrame || 4 ||
[Analyze grammar]

dīrghabāhurviśālākṣaścīrakṛṣṇājināmbaraḥ |
kandarpasamarūpaśca rāmo daśarathātmajaḥ || 5 ||
[Analyze grammar]

śakracāpanibhaṃ cāpaṃ vikṛṣya kanakāṅgadam |
dīptān kṣipati nārācān sarpāniva mahāviṣān || 6 ||
[Analyze grammar]

nādadānaṃ śarān ghorānna muñcantaṃ mahābalam |
na kārmukaṃ vikarṣantaṃ rāmaṃ paśyāmi saṃyuge || 7 ||
[Analyze grammar]

hanyamānaṃ tu tat sainyaṃ paśyāmi śaravṛṣṭibhiḥ |
indreṇaivottamaṃ sasyamāhataṃ tvaśmavṛṣṭibhiḥ || 8 ||
[Analyze grammar]

rakṣasāṃ bhīmavīryāṇāṃ sahasrāṇi caturdaśa |
nihatāni śaraistīkṣṇaistenaikena padātinā || 9 ||
[Analyze grammar]

ardhādhikamuhūrtena kharaśca sahadūṣaṇaḥ |
ṛṣīṇāmabhayaṃ dattaṃ kṛtakṣemāśca daṇḍakāḥ || 10 ||
[Analyze grammar]

ekā kathaṃ cinmuktāhaṃ paribhūya mahātmanā |
strīvadhaṃ śaṅkamānena rāmeṇa viditātmanā || 11 ||
[Analyze grammar]

bhrātā cāsya mahātejā guṇatastulyavikramaḥ |
anuraktaśca bhaktaśca lakṣmaṇo nāma vīryavān || 12 ||
[Analyze grammar]

amarṣī durjayo jetā vikrānto buddhimānbalī |
rāmasya dakṣiṇe bāhurnityaṃ prāṇo bahiṣcaraḥ || 13 ||
[Analyze grammar]

rāmasya tu viśālākṣī dharmapatnī yaśasvinī |
sītā nāma varārohā vaidehī tanumadhyamā || 14 ||
[Analyze grammar]

naiva devī na gandharvā na yakṣī na ca kiṃnarī |
tathārūpā mayā nārī dṛṣṭapūrvā mahītale || 15 ||
[Analyze grammar]

yasya sītā bhavedbhāryā yaṃ ca hṛṣṭā pariṣvajet |
atijīvet sa sarveṣu lokeṣvapi puraṃdarāt || 16 ||
[Analyze grammar]

sā suśīlā vapuḥślāghyā rūpeṇāpratimā bhuvi |
tavānurūpā bhāryā sā tvaṃ ca tasyāstathā patiḥ || 17 ||
[Analyze grammar]

tāṃ tu vistīrṇajaghanāṃ pīnottuṅgapayodharām |
bhāryārthe tu tavānetumudyatāhaṃ varānanām || 18 ||
[Analyze grammar]

tāṃ tu dṛṣṭvādya vaidehīṃ pūrṇacandranibhānanām |
manmathasya śarāṇāṃ ca tvaṃ vidheyo bhaviṣyasi || 19 ||
[Analyze grammar]

yadi tasyāmabhiprāyo bhāryārthe tava jāyate |
śīghramuddhriyatāṃ pādo jayārthamiha dakṣiṇaḥ || 20 ||
[Analyze grammar]

kuru priyaṃ tathā teṣāṃ rakṣasāṃ rākṣaseśvara |
vadhāttasya nṛśaṃsasya rāmasyāśramavāsinaḥ || 21 ||
[Analyze grammar]

taṃ śarairniśitairhatvā lakṣmaṇaṃ ca mahāratham |
hatanāthāṃ sukhaṃ sītāṃ yathāvadupabhokṣyase || 22 ||
[Analyze grammar]

rocate yadi te vākyaṃ mamaitad rākṣaseśvara |
kriyatāṃ nirviśaṅkena vacanaṃ mama rāghava || 23 ||
[Analyze grammar]

niśamya rāmeṇa śarairajihmagairhatāñjanasthānagatānniśācarān |
kharaṃ ca buddhvā nihataṃ ca dūṣaṇaṃ tvamadya kṛtyaṃ pratipattumarhasi || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 32

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: