Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tataḥ śūrpaṇakhā dīnā rāvaṇaṃ lokarāvaṇam |
amātyamadhye saṃkruddhā paruṣaṃ vākyamabravīt || 1 ||
[Analyze grammar]

pramattaḥ kāmabhogeṣu svairavṛtto niraṅkuśaḥ |
samutpannaṃ bhayaṃ ghoraṃ boddhavyaṃ nāvabudhyase || 2 ||
[Analyze grammar]

saktaṃ grāmyeṣu bhogeṣu kāmavṛttaṃ mahīpatim |
lubdhaṃ na bahu manyante śmaśānāgnimiva prajāḥ || 3 ||
[Analyze grammar]

svayaṃ kāryāṇi yaḥ kāle nānutiṣṭhati pārthivaḥ |
sa tu vai saha rājyena taiśca kāryairvinaśyati || 4 ||
[Analyze grammar]

ayuktacāraṃ durdarśamasvādhīnaṃ narādhipam |
varjayanti narā dūrānnadīpaṅkamiva dvipāḥ || 5 ||
[Analyze grammar]

ye na rakṣanti viṣayamasvādhīnā narādhipaḥ |
te na vṛddhyā prakāśante girayaḥ sāgare yathā || 6 ||
[Analyze grammar]

ātmavadbhirvigṛhya tvaṃ devagandharvadānavaiḥ |
ayuktacāraścapalaḥ kathaṃ rājā bhaviṣyasi || 7 ||
[Analyze grammar]

yeṣāṃ cāraśca kośaśca nayaśca jayatāṃ vara |
asvādhīnā narendrāṇāṃ prākṛtaiste janaiḥ samāḥ || 8 ||
[Analyze grammar]

yasmāt paśyanti dūrasthān sarvānarthānnarādhipāḥ |
cāreṇa tasmāducyante rājāno dīrghacakṣuṣaḥ || 9 ||
[Analyze grammar]

ayuktacāraṃ manye tvāṃ prākṛtaiḥ sacivairvṛtam |
svajanaṃ ca janasthānaṃ hataṃ yo nāvabudhyase || 10 ||
[Analyze grammar]

caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām |
hatānyekena rāmeṇa kharaśca sahadūṣaṇaḥ || 11 ||
[Analyze grammar]

ṛṣīṇāmabhayaṃ dattaṃ kṛtakṣemāśca daṇḍakāḥ |
dharṣitaṃ ca janasthānaṃ rāmeṇākliṣṭakarmaṇā || 12 ||
[Analyze grammar]

tvaṃ tu lubdhaḥ pramattaśca parādhīnaśca rāvaṇa |
viṣaye sve samutpannaṃ bhayaṃ yo nāvabudhyase || 13 ||
[Analyze grammar]

tīkṣṇamalpapradātāraṃ pramattaṃ garvitaṃ śaṭham |
vyasane sarvabhūtāni nābhidhāvanti pārthivam || 14 ||
[Analyze grammar]

atimāninamagrāhyamātmasaṃbhāvitaṃ naram |
krodhanaṃ vyasane hanti svajano'pi narādhipam || 15 ||
[Analyze grammar]

nānutiṣṭhati kāryāṇi bhayeṣu na bibheti ca |
kṣipraṃ rājyāccyuto dīnastṛṇaistulyo bhaviṣyati || 16 ||
[Analyze grammar]

śuṣkakāṣṭhairbhavet kāryaṃ loṣṭairapi ca pāṃsubhiḥ |
na tu sthānāt paribhraṣṭaiḥ kāryaṃ syādvasudhādhipaiḥ || 17 ||
[Analyze grammar]

upabhuktaṃ yathā vāsaḥ srajo vā mṛditā yathā |
evaṃ rājyāt paribhraṣṭaḥ samartho'pi nirarthakaḥ || 18 ||
[Analyze grammar]

apramattaśca yo rājā sarvajño vijitendriyaḥ |
kṛtajño dharmaśīlaśca sa rājā tiṣṭhate ciram || 19 ||
[Analyze grammar]

nayanābhyāṃ prasupto'pi jāgarti nayacakṣuṣā |
vyaktakrodhaprasādaśca sa rājā pūjyate janaiḥ || 20 ||
[Analyze grammar]

tvaṃ tu rāvaṇadurbuddhirguṇairetairvivarjitaḥ |
yasya te'viditaścārai rakṣasāṃ sumahān vadhaḥ || 21 ||
[Analyze grammar]

parāvamantā viṣayeṣu saṃgato nadeśa kālapravibhāga tattvavit |
ayuktabuddhirguṇadoṣaniścaye vipannarājyo na cirādvipatsyate || 22 ||
[Analyze grammar]

iti svadoṣānparikīrtitāṃstayā samīkṣya buddhyā kṣaṇadācareśvaraḥ |
dhanena darpeṇa balena cānvito vicintayāmāsa ciraṃ sa rāvaṇaḥ || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 31

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: