Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tat prayātaṃ balaṃ ghoramaśivaṃ śoṇitodakam |
abhyavarṣanmahāmeghastumulo gardabhāruṇaḥ || 1 ||
[Analyze grammar]

nipetusturagāstasya rathayuktā mahājavāḥ |
same puṣpacite deśe rājamārge yadṛcchayā || 2 ||
[Analyze grammar]

śyāmaṃ rudhiraparyantaṃ babhūva pariveṣaṇam |
alātacakrapratimaṃ pratigṛhya divākaram || 3 ||
[Analyze grammar]

tato dhvajamupāgamya hemadaṇḍaṃ samucchritam |
samākramya mahākāyastasthau gṛdhraḥ sudāruṇaḥ || 4 ||
[Analyze grammar]

janasthānasamīpe ca samākramya kharasvanāḥ |
visvarān vividhāṃścakrurmāṃsādā mṛgapakṣiṇaḥ || 5 ||
[Analyze grammar]

vyājahruśca padīptāyāṃ diśi vai bhairavasvanam |
aśivā yātu dāhānāṃ śivā ghorā mahāsvanāḥ || 6 ||
[Analyze grammar]

prabhinnagirisaṃkāśāstoyaśoṣitadhāriṇaḥ |
ākāśaṃ tadanākāśaṃ cakrurbhīmā balāhakāḥ || 7 ||
[Analyze grammar]

babhūva timiraṃ ghoramuddhataṃ romaharṣaṇam |
diśo vā vidiśo vāpi suvyaktaṃ na cakāśire || 8 ||
[Analyze grammar]

kṣatajārdrasavarṇābhā saṃdhyākālaṃ vinā babhau |
kharasyābhimukhaṃ nedustadā ghorā mṛgāḥ khagāḥ || 9 ||
[Analyze grammar]

nityāśivakarā yuddhe śivā ghoranidarśanāḥ |
nedurbalasyābhimukhaṃ jvālodgāribhirānanaiḥ || 10 ||
[Analyze grammar]

kabandhaḥ parighābhāso dṛśyate bhāskarāntike |
jagrāha sūryaṃ svarbhānuraparvaṇi mahāgrahaḥ || 11 ||
[Analyze grammar]

pravāti mārutaḥ śīghraṃ niṣprabho'bhūddivākaraḥ |
utpetuśca vinā rātriṃ tārāḥ khadyotasaprabhāḥ || 12 ||
[Analyze grammar]

saṃlīnamīnavihagā nalinyaḥ puṣpapaṅkajāḥ |
tasmin kṣaṇe babhūvuśca vinā puṣpaphalairdrumāḥ || 13 ||
[Analyze grammar]

uddhūtaśca vinā vātaṃ reṇurjaladharāruṇaḥ |
vīcīkūcīti vāśyanto babhūvustatra sārikāḥ || 14 ||
[Analyze grammar]

ulkāścāpi sanirghoṣā nipeturghoradarśanāḥ |
pracacāla mahī cāpi saśailavanakānanā || 15 ||
[Analyze grammar]

kharasya ca rathasthasya nardamānasya dhīmataḥ |
prākampata bhujaḥ savyaḥ kharaścāsyāvasajjata || 16 ||
[Analyze grammar]

sāsrā saṃpadyate dṛṣṭiḥ paśyamānasya sarvataḥ |
lalāṭe ca rujā jātā na ca mohānnyavartata || 17 ||
[Analyze grammar]

tān samīkṣya mahotpātānutthitān romaharṣaṇān |
abravīd rākṣasān sarvānprahasan sa kharastadā || 18 ||
[Analyze grammar]

mahotpātānimān sarvānutthitān ghoradarśanān |
na cintayāmyahaṃ vīryādbalavāndurbalāniva || 19 ||
[Analyze grammar]

tārā api śaraistīkṣṇaiḥ pātayeyaṃ nabhastalāt |
mṛtyuṃ maraṇadharmeṇa saṃkruddho yojayāmyaham || 20 ||
[Analyze grammar]

rāghavaṃ taṃ balotsiktaṃ bhrātaraṃ cāpi lakṣmaṇam |
ahatvā sāyakaistīkṣṇairnopāvartitumutsahe || 21 ||
[Analyze grammar]

sakāmā bhaginī me'stu pītvā tu rudhiraṃ tayoḥ |
yannimittaṃ tu rāmasya lakṣmaṇasya viparyayaḥ || 22 ||
[Analyze grammar]

na kva cit prāptapūrvo me saṃyugeṣu parājayaḥ |
yuṣmākametat pratyakṣaṃ nānṛtaṃ kathayāmyaham || 23 ||
[Analyze grammar]

devarājamapi kruddho mattairāvatayāyinam |
vajrahastaṃ raṇe hanyāṃ kiṃ punastau ca mānuṣau || 24 ||
[Analyze grammar]

sā tasya garjitaṃ śrutvā rākṣasasya mahācamūḥ |
praharṣamatulaṃ lebhe mṛtyupāśāvapāśitā || 25 ||
[Analyze grammar]

sameyuśca mahātmāno yuddhadarśanakāṅkṣiṇaḥ |
ṛṣayo devagandharvāḥ siddhāśca saha cāraṇaiḥ || 26 ||
[Analyze grammar]

sametya coruḥ sahitāste'nyāyaṃ puṇyakarmaṇaḥ |
svasti gobrāhmaṇebhyo'stu lokānāṃ ye ca saṃmatāḥ || 27 ||
[Analyze grammar]

jayatāṃ rāghavo yuddhe paulastyān rajanīcarān |
cakrā hasto yathā yuddhe sarvānasurapuṃgavān || 28 ||
[Analyze grammar]

etaccānyacca bahuśo bruvāṇāḥ paramarṣayaḥ |
dadṛśurvāhinīṃ teṣāṃ rākṣasānāṃ gatāyuṣām || 29 ||
[Analyze grammar]

rathena tu kharo vegāt sainyasyāgrādviniḥsṛtaḥ |
taṃ dṛṣṭvā rākṣasaṃ bhūyo rākṣasāśca viniḥsṛtāḥ || 30 ||
[Analyze grammar]

śyena gāmī pṛthugrīvo yajñaśatrurvihaṃgamaḥ |
durjayaḥ karavīrākṣaḥ paruṣaḥ kālakārmukaḥ || 31 ||
[Analyze grammar]

meghamālī mahāmālī sarpāsyo rudhirāśanaḥ |
dvādaśaite mahāvīryāḥ pratasthurabhitaḥ kharam || 32 ||
[Analyze grammar]

mahākapālaḥ sthūlākṣaḥ pramāthī triśirāstathā |
catvāra ete senāgryā dūṣaṇaṃ pṛṣṭhato'nvayuḥ || 33 ||
[Analyze grammar]

sā bhīmavegā samarābhikāmā sudāruṇā rākṣasavīra senā |
tau rājaputrau sahasābhyupetā mālāgrahāṇāmiva candrasūryau || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 22

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: