Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

sā tvevamuktā vaidehī anasūyānasūyayā |
pratipūjya vaco mandaṃ pravaktumupacakrame || 1 ||
[Analyze grammar]

naitadāścaryamāryāyā yanmāṃ tvamanubhāṣase |
viditaṃ tu mamāpyetad yathā nāryāḥ patirguruḥ || 2 ||
[Analyze grammar]

yadyapyeṣa bhavedbhartā mamārye vṛttavarjitaḥ |
advaidhamupavartavyastathāpyeṣa mayā bhavet || 3 ||
[Analyze grammar]

kiṃ punaryo guṇaślāghyaḥ sānukrośo jitendriyaḥ |
sthirānurāgo dharmātmā mātṛvartī pitṛ priyaḥ || 4 ||
[Analyze grammar]

yāṃ vṛttiṃ vartate rāmaḥ kausalyāyāṃ mahābalaḥ |
tāmeva nṛpanārīṇāmanyāsāmapi vartate || 5 ||
[Analyze grammar]

sakṛddṛṣṭāsvapi strīṣu nṛpeṇa nṛpavatsalaḥ |
mātṛvadvartate vīro mānamutsṛjya dharmavit || 6 ||
[Analyze grammar]

āgacchantyāśca vijanaṃ vanamevaṃ bhayāvaham |
samāhitaṃ hi me śvaśrvā hṛdaye yat sthitaṃ mama || 7 ||
[Analyze grammar]

prāṇipradānakāle ca yat purā tvagnisaṃnidhau |
anuśiṣṭā jananyāsmi vākyaṃ tadapi me dhṛtam || 8 ||
[Analyze grammar]

navīkṛtaṃ tu tat sarvaṃ vākyaiste dharmacāriṇi |
patiśuśrūṣaṇānnāryāstapo nānyadvidhīyate || 9 ||
[Analyze grammar]

sāvitrī patiśuśrūṣāṃ kṛtvā svarge mahīyate |
tathā vṛttiśca yātā tvaṃ patiśuśrūṣayā divam || 10 ||
[Analyze grammar]

variṣṭhā sarvanārīṇāmeṣā ca divi devatā |
rohiṇī ca vinā candraṃ muhūrtamapi dṛśyate || 11 ||
[Analyze grammar]

evaṃvidhāśca pravarāḥ striyo bhartṛdṛḍhavratāḥ |
devaloke mahīyante puṇyena svena karmaṇā || 12 ||
[Analyze grammar]

tato'nasūyā saṃhṛṣṭā śrutvoktaṃ sītayā vacaḥ |
śirasyāghrāya covāca maithilīṃ harṣayantyuta || 13 ||
[Analyze grammar]

niyamairvividhairāptaṃ tapo hi mahadasti me |
tat saṃśritya balaṃ sīte chandaye tvāṃ śucivrate || 14 ||
[Analyze grammar]

upapannaṃ ca yuktaṃ ca vacanaṃ tava maithili |
prītā cāsmyucitaṃ kiṃ te karavāṇi bravīhi me |
kṛtamityabravīt sītā tapobalasamanvitām || 15 ||
[Analyze grammar]

sā tvevamuktā dharmajñā tayā prītatarābhavat |
saphalaṃ ca praharṣaṃ te hanta sīte karomyaham || 16 ||
[Analyze grammar]

idaṃ divyaṃ varaṃ mālyaṃ vastramābharaṇāni ca |
aṅgarāgaṃ ca vaidehi mahārhamanulepanam || 17 ||
[Analyze grammar]

mayā dattamidaṃ sīte tava gātrāṇi śobhayet |
anurūpamasaṃkliṣṭaṃ nityameva bhaviṣyati || 18 ||
[Analyze grammar]

aṅgarāgeṇa divyena liptāṅgī janakātmaje |
śobhayiṣyāmi bhartāraṃ yathā śrīrviṣṇumavyayam || 19 ||
[Analyze grammar]

sā vastramaṅgarāgaṃ ca bhūṣaṇāni srajastathā |
maithilī pratijagrāha prītidānamanuttamam || 20 ||
[Analyze grammar]

pratigṛhya ca tat sītā prītidānaṃ yaśasvinī |
śliṣṭāñjalipuṭā dhīrā samupāsta tapodhanām || 21 ||
[Analyze grammar]

tathā sītāmupāsīnāmanasūyā dṛḍhavratā |
vacanaṃ praṣṭumārebhe kathāṃ kāṃ cidanupriyām || 22 ||
[Analyze grammar]

svayaṃvare kila prāptā tvamanena yaśasvinā |
rāghaveṇeti me sīte kathā śrutimupāgatā || 23 ||
[Analyze grammar]

tāṃ kathāṃ śrotumicchāmi vistareṇa ca maithili |
yathānubhūtaṃ kārtsnyena tanme tvaṃ vaktumarhasi || 24 ||
[Analyze grammar]

evamuktā tu sā sītā tāṃ tato dharmacāriṇīm |
śrūyatāmiti coktvā vai kathayāmāsa tāṃ kathām || 25 ||
[Analyze grammar]

mithilādhipatirvīro janako nāma dharmavit |
kṣatradharmaṇyabhirato nyāyataḥ śāsti medinīm || 26 ||
[Analyze grammar]

tasya lāṅgalahastasya karṣataḥ kṣetramaṇḍalam |
ahaṃ kilotthitā bhittvā jagatīṃ nṛpateḥ sutā || 27 ||
[Analyze grammar]

sa māṃ dṛṣṭvā narapatirmuṣṭivikṣepatatparaḥ |
pāṃśu guṇṭhita sarvāṅgīṃ vismito janako'bhavat || 28 ||
[Analyze grammar]

anapatyena ca snehādaṅkamāropya ca svayam |
mameyaṃ tanayetyuktvā sneho mayi nipātitaḥ || 29 ||
[Analyze grammar]

antarikṣe ca vāguktāpratimā mānuṣī kila |
evametannarapate dharmeṇa tanayā tava || 30 ||
[Analyze grammar]

tataḥ prahṛṣṭo dharmātmā pitā me mithilādhipaḥ |
avāpto vipulāmṛddhiṃ māmavāpya narādhipaḥ || 31 ||
[Analyze grammar]

dattvā cāsmīṣṭavaddevyai jyeṣṭhāyai puṇyakarmaṇā |
tayā saṃbhāvitā cāsmi snigdhayā mātṛsauhṛdāt || 32 ||
[Analyze grammar]

patisaṃyogasulabhaṃ vayo dṛṣṭvā tu me pitā |
cintāmabhyagamaddīno vittanāśādivādhanaḥ || 33 ||
[Analyze grammar]

sadṛśāccāpakṛṣṭācca loke kanyāpitā janāt |
pradharṣaṇāmavāpnoti śakreṇāpi samo bhuvi || 34 ||
[Analyze grammar]

tāṃ dharṣaṇāmadūrasthāṃ saṃdṛśyātmani pārthivaḥ |
cinntārṇavagataḥ pāraṃ nāsasādāplavo yatha || 35 ||
[Analyze grammar]

ayonijāṃ hi māṃ jñātvā nādhyagacchat sa cintayan |
sadṛśaṃ cānurūpaṃ ca mahīpālaḥ patiṃ mama || 36 ||
[Analyze grammar]

tasya buddhiriyaṃ jātā cintayānasya saṃtatam |
svayaṃ varaṃ tanūjāyāḥ kariṣyāmīti dhīmataḥ || 37 ||
[Analyze grammar]

mahāyajñe tadā tasya varuṇena mahātmanā |
dattaṃ dhanurvaraṃ prītyā tūṇī cākṣayya sāyakau || 38 ||
[Analyze grammar]

asaṃcālyaṃ manuṣyaiśca yatnenāpi ca gauravāt |
tanna śaktā namayituṃ svapneṣvapi narādhipāḥ || 39 ||
[Analyze grammar]

taddhanuḥ prāpya me pitrā vyāhṛtaṃ satyavādinā |
samavāye narendrāṇāṃ pūrvamāmantrya pārthivān || 40 ||
[Analyze grammar]

idaṃ ca dhanurudyamya sajyaṃ yaḥ kurute naraḥ |
tasya me duhitā bhāryā bhaviṣyati na saṃśayaḥ || 41 ||
[Analyze grammar]

tacca dṛṣṭvā dhanuḥśreṣṭhaṃ gauravādgirisaṃnibham |
abhivādya nṛpā jagmuraśaktāstasya tolane || 42 ||
[Analyze grammar]

sudīrghasya tu kālasya rāghavo'yaṃ mahādyutiḥ |
viśvāmitreṇa sahito yajñaṃ draṣṭuṃ samāgataḥ || 43 ||
[Analyze grammar]

lakṣmaṇena saha bhrātrā rāmaḥ satyaparākramaḥ |
viśvāmitrastu dharmātmā mama pitrā supūjitaḥ || 44 ||
[Analyze grammar]

provāca pitaraṃ tatra rāghavo rāmalakṣmaṇau |
sutau daśarathasyemau dhanurdarśanakāṅkṣiṇau |
ityuktastena vipreṇa taddhanuḥ samupānayat || 45 ||
[Analyze grammar]

nimeṣāntaramātreṇa tadānamya sa vīryavān |
jyāṃ samāropya jhaṭiti pūrayāmāsa vīryavān || 46 ||
[Analyze grammar]

tena pūrayatā vegānmadhye bhagnaṃ dvidhā dhanuḥ |
tasya śabdo'bhavadbhīmaḥ patitasyāśaneriva || 47 ||
[Analyze grammar]

tato'haṃ tatra rāmāya pitrā satyābhisaṃdhinā |
udyatā dātumudyamya jalabhājanamuttamam || 48 ||
[Analyze grammar]

dīyamānāṃ na tu tadā pratijagrāha rāghavaḥ |
avijñāya pituśchandamayodhyādhipateḥ prabhoḥ || 49 ||
[Analyze grammar]

tataḥ śvaśuramāmantrya vṛddhaṃ daśarathaṃ nṛpam |
mama pitrā ahaṃ dattā rāmāya viditātmane || 50 ||
[Analyze grammar]

mama caivānujā sādhvī ūrmilā priyadarśanā |
bhāryārthe lakṣmaṇasyāpi dattā pitrā mama svayam || 51 ||
[Analyze grammar]

evaṃ dattāsmi rāmāya tadā tasmin svayaṃ vare |
anuraktā ca dharmeṇa patiṃ vīryavatāṃ varam || 52 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 110

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: