Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

āśvāsayantaṃ bharataṃ jābālirbrāhmaṇottamaḥ |
uvāca rāmaṃ dharmajñaṃ dharmāpetamidaṃ vacaḥ || 1 ||
[Analyze grammar]

sādhu rāghava mā bhūtte buddhirevaṃ nirarthakā |
prākṛtasya narasyeva ārya buddhestapasvinaḥ || 2 ||
[Analyze grammar]

kaḥ kasya puruṣo bandhuḥ kimāpyaṃ kasya kena cit |
yadeko jāyate jantureka eva vinaśyati || 3 ||
[Analyze grammar]

tasmānmātā pitā ceti rāma sajjeta yo naraḥ |
unmatta iva sa jñeyo nāsti kā ciddhi kasya cit || 4 ||
[Analyze grammar]

yathā grāmāntaraṃ gacchannaraḥ kaścit kva cidvaset |
utsṛjya ca tamāvāsaṃ pratiṣṭhetāpare'hani || 5 ||
[Analyze grammar]

evameva manuṣyāṇāṃ pitā mātā gṛhaṃ vasu |
āvāsamātraṃ kākutstha sajjante nātra sajjanāḥ || 6 ||
[Analyze grammar]

pitryaṃ rājyaṃ samutsṛjya sa nārhati narottama |
āsthātuṃ kāpathaṃ duḥkhaṃ viṣamaṃ bahukaṇṭakam || 7 ||
[Analyze grammar]

samṛddhāyāmayodhyāyāmātmānamabhiṣecaya |
ekaveṇīdharā hi tvāṃ nagarī saṃpratīkṣate || 8 ||
[Analyze grammar]

rājabhogānanubhavanmahārhānpārthivātmaja |
vihara tvamayodhyāyāṃ yathā śakrastriviṣṭape || 9 ||
[Analyze grammar]

na te kaściddaśarataḥstvaṃ ca tasya na kaścana |
anyo rājā tvamanyaśca tasmāt kuru yaducyate || 10 ||
[Analyze grammar]

gataḥ sa nṛpatistatra gantavyaṃ yatra tena vai |
pravṛttireṣā martyānāṃ tvaṃ tu mithyā vihanyase || 11 ||
[Analyze grammar]

arthadharmaparā ye ye tāṃstāñ śocāmi netarān |
te hi duḥkhamiha prāpya vināśaṃ pretya bhejire || 12 ||
[Analyze grammar]

aṣṭakā pitṛdaivatyamityayaṃ prasṛto janaḥ |
annasyopadravaṃ paśya mṛto hi kimaśiṣyati || 13 ||
[Analyze grammar]

yadi bhuktamihānyena dehamanyasya gacchati |
dadyāt pravasataḥ śrāddhaṃ na tat pathyaśanaṃ bhavet || 14 ||
[Analyze grammar]

dānasaṃvananā hyete granthā medhāvibhiḥ kṛtāḥ |
yajasva dehi dīkṣasva tapastapyasva saṃtyaja || 15 ||
[Analyze grammar]

sa nāsti paramityeva kuru buddhiṃ mahāmate |
pratyakṣaṃ yattadātiṣṭha parokṣaṃ pṛṣṭhataḥ kuru || 16 ||
[Analyze grammar]

satāṃ buddhiṃ puraskṛtya sarvalokanidarśinīm |
rājyaṃ tvaṃ pratigṛhṇīṣva bharatena prasāditaḥ || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 100

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: