Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

punarevaṃ bruvāṇaṃ tu bharataṃ lakṣmaṇāgrajaḥ |
pratyuvaca tataḥ śrīmāñjñātimadhye'tisatkṛtaḥ || 1 ||
[Analyze grammar]

upapannamidaṃ vākyaṃ yattvamevamabhāṣathāḥ |
jātaḥ putro daśarathāt kaikeyyāṃ rājasattamāt || 2 ||
[Analyze grammar]

purā bhrātaḥ pitā naḥ sa mātaraṃ te samudvahan |
mātāmahe samāśrauṣīd rājyaśulkamanuttamam || 3 ||
[Analyze grammar]

devāsure ca saṃgrāme jananyai tava pārthivaḥ |
saṃprahṛṣṭo dadau rājā varamārādhitaḥ prabhuḥ || 4 ||
[Analyze grammar]

tataḥ sā saṃpratiśrāvya tava mātā yaśasvinī |
ayācata naraśreṣṭhaṃ dvau varau varavarṇinī || 5 ||
[Analyze grammar]

tava rājyaṃ naravyāghra mama pravrājanaṃ tathā |
tacca rājā tathā tasyai niyuktaḥ pradadau varam || 6 ||
[Analyze grammar]

tena pitrāhamapyatra niyuktaḥ puruṣarṣabha |
caturdaśa vane vāsaṃ varṣāṇi varadānikam || 7 ||
[Analyze grammar]

so'haṃ vanamidaṃ prāpto nirjanaṃ lakṣmaṇānvitaḥ |
śītayā cāpratidvandvaḥ satyavāde sthitaḥ pituḥ || 8 ||
[Analyze grammar]

bhavānapi tathetyeva pitaraṃ satyavādinam |
kartumarhati rājendraṃ kṣipramevābhiṣecanāt || 9 ||
[Analyze grammar]

ṛṇānmocaya rājānaṃ matkṛte bharata prabhum |
pitaraṃ trāhi dharmajña mātaraṃ cābhinandaya || 10 ||
[Analyze grammar]

śrūyate hi purā tāta śrutirgītā yaśasvinī |
gayena yajamānena gayeṣveva pitṝnprati || 11 ||
[Analyze grammar]

puṃ nāmnā narakād yasmāt pitaraṃ trāyate sutaḥ |
tasmāt putra iti proktaḥ pitṝnyat pāti vā sutaḥ || 12 ||
[Analyze grammar]

eṣṭavyā bahavaḥ putrā guṇavanto bahuśrutāḥ |
teṣāṃ vai samavetānāmapi kaścidgayāṃ vrajet || 13 ||
[Analyze grammar]

evaṃ rājarṣayaḥ sarve pratītā rājanandana |
tasmāttrāhi naraśreṣṭha pitaraṃ narakāt prabho || 14 ||
[Analyze grammar]

ayodhyāṃ gaccha bharata prakṛtīranurañjaya |
śatrughna sahito vīra saha sarvairdvijātibhiḥ || 15 ||
[Analyze grammar]

pravekṣye daṇḍakāraṇyamahamapyavilambayan |
ābhyāṃ tu sahito rājan vaidehyā lakṣmaṇena ca || 16 ||
[Analyze grammar]

tvaṃ rājā bhava bharata svayaṃ narāṇāṃ vanyānāmahamapi rājarāṇ mṛgāṇām |
gaccha tvaṃ puravaramadya saṃprahṛṣṭaḥ saṃhṛṣṭastvahamapi daṇḍakānpravekṣye || 17 ||
[Analyze grammar]

chāyāṃ te dinakarabhāḥ prabādhamānaṃ varṣatraṃ bharata karotu mūrdhni śītām |
eteṣāmahamapi kānanadrumāṇāṃ chāyāṃ tāmatiśayinīṃ sukhaṃ śrayiṣye || 18 ||
[Analyze grammar]

śatrughnaḥ kuśalamatistu te sahāyaḥ saumitrirmama viditaḥ pradhānamitram |
catvārastanayavarā vayaṃ narendraṃ satyasthaṃ bharata carāma mā viṣādam || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 99

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: