Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tāmāryagaṇasaṃpūrṇāṃ bharataḥ pragrahāṃ sabhām |
dadarśa buddhisaṃpannaḥ pūrṇacandrāṃ niśāmiva || 1 ||
[Analyze grammar]

āsanāni yathānyāyamāryāṇāṃ viśatāṃ tadā |
adṛśyata ghanāpāye pūrṇacandreva śarvarī || 2 ||
[Analyze grammar]

rājñastu prakṛtīḥ sarvāḥ samagrāḥ prekṣya dharmavit |
idaṃ purohito vākyaṃ bharataṃ mṛdu cābravīt || 3 ||
[Analyze grammar]

tāta rājā daśarathaḥ svargato dharmamācaran |
dhana dhānyavatīṃ sphītāṃ pradāya pṛthivīṃ tava || 4 ||
[Analyze grammar]

rāmastathā satyadhṛtiḥ satāṃ dharmamanusmaran |
nājahāt piturādeśaṃ śaśī jyotsnāmivoditaḥ || 5 ||
[Analyze grammar]

pitrā bhrātrā ca te dattaṃ rājyaṃ nihatakaṇṭakam |
tadbhuṅkṣva muditāmātyaḥ kṣipramevābhiṣecaya || 6 ||
[Analyze grammar]

udīcyāśca pratīcyāśca dākṣiṇātyāśca kevalāḥ |
koṭyāparāntāḥ sāmudrā ratnānyabhiharantu te || 7 ||
[Analyze grammar]

tacchrutvā bharato vākyaṃ śokenābhipariplutaḥ |
jagāma manasā rāmaṃ dharmajño dharmakāṅkṣayā || 8 ||
[Analyze grammar]

sa bāṣpakalayā vācā kalahaṃsasvaro yuvā |
vilalāpa sabhāmadhye jagarhe ca purohitam || 9 ||
[Analyze grammar]

caritabrahmacaryasya vidyā snātasya dhīmataḥ |
dharme prayatamānasya ko rājyaṃ madvidho haret || 10 ||
[Analyze grammar]

kathaṃ daśarathājjāto bhaved rājyāpahārakaḥ |
rājyaṃ cāhaṃ ca rāmasya dharmaṃ vaktumihārhasi || 11 ||
[Analyze grammar]

jyeṣṭhaḥ śreṣṭhaśca dharmātmā dilīpanahuṣopamaḥ |
labdhumarhati kākutstho rājyaṃ daśaratho yathā || 12 ||
[Analyze grammar]

anāryajuṣṭamasvargyaṃ kuryāṃ pāpamahaṃ yadi |
ikṣvākūṇāmahaṃ loke bhaveyaṃ kulapāṃsanaḥ || 13 ||
[Analyze grammar]

yaddhi mātrā kṛtaṃ pāpaṃ nāhaṃ tadabhirocaye |
ihastho vanadurgasthaṃ namasyāmi kṛtāñjaliḥ || 14 ||
[Analyze grammar]

rāmamevānugacchāmi sa rājā dvipadāṃ varaḥ |
trayāṇāmapi lokānāṃ rāghavo rājyamarhati || 15 ||
[Analyze grammar]

tadvākyaṃ dharmasaṃyuktaṃ śrutvā sarve sabhāsadaḥ |
harṣānmumucuraśrūṇi rāme nihitacetasaḥ || 16 ||
[Analyze grammar]

yadi tvāryaṃ na śakṣyāmi vinivartayituṃ vanāt |
vane tatraiva vatsyāmi yathāryo lakṣmaṇastathā || 17 ||
[Analyze grammar]

sarvopāyaṃ tu vartiṣye vinivartayituṃ balāt |
samakṣamārya miśrāṇāṃ sādhūnāṃ guṇavartinām || 18 ||
[Analyze grammar]

evamuktvā tu dharmātmā bharato bhrātṛvatsalaḥ |
samīpasthamuvācedaṃ sumantraṃ mantrakovidam || 19 ||
[Analyze grammar]

tūrṇamutthāya gaccha tvaṃ sumantra mama śāsanāt |
yātrāmājñāpaya kṣipraṃ balaṃ caiva samānaya || 20 ||
[Analyze grammar]

evamuktaḥ sumantrastu bharatena mahātmanā |
prahṛṣṭaḥ so'diśat sarvaṃ yathā saṃdiṣṭamiṣṭavat || 21 ||
[Analyze grammar]

tāḥ prahṛṣṭāḥ prakṛtayo balādhyakṣā balasya ca |
śrutvā yātrāṃ samājñaptāṃ rāghavasya nivartane || 22 ||
[Analyze grammar]

tato yodhāṅganāḥ sarvā bhartṝn sarvān gṛhegṛhe |
yātrā gamanamājñāya tvarayanti sma harṣitāḥ || 23 ||
[Analyze grammar]

te hayairgorathaiḥ śīghraiḥ syandanaiśca manojavaiḥ |
saha yodhairbalādhyakṣā balaṃ sarvamacodayan || 24 ||
[Analyze grammar]

sajjaṃ tu tadbalaṃ dṛṣṭvā bharato gurusaṃnidhau |
rathaṃ me tvarayasveti sumantraṃ pārśvato'bravīt || 25 ||
[Analyze grammar]

bharatasya tu tasyājñāṃ pratigṛhya praharṣitaḥ |
rathaṃ gṛhītvā prayayau yuktaṃ paramavājibhiḥ || 26 ||
[Analyze grammar]

sa rāghavaḥ satyadhṛtiḥ pratāpavānbruvan suyuktaṃ dṛḍhasatyavikramaḥ |
guruṃ mahāraṇyagataṃ yaśasvinaṃ prasādayiṣyanbharato'bravīttadā || 27 ||
[Analyze grammar]

tūrṇaṃ samutthāya sumantra gaccha balasya yogāya balapradhānān |
ānetumicchāmi hi taṃ vanasthaṃ prasādya rāmaṃ jagato hitāya || 28 ||
[Analyze grammar]

sa sūtaputro bharatena samyagājñāpitaḥ saṃparipūrṇakāmaḥ |
śaśāsa sarvānprakṛtipradhānānbalasya mukhyāṃśca suhṛjjanaṃ ca || 29 ||
[Analyze grammar]

tataḥ samutthāya kule kule te rājanyavaiśyā vṛṣalāśca viprāḥ |
ayūyujannuṣṭrarathān kharāṃśca nāgān hayāṃścaiva kulaprasūtān || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 76

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: