Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tamagnimiva saṃśāntamambuhīnamivārṇavam |
hataprabhamivādityaṃ svargathaṃ prekṣya bhūmipam || 1 ||
[Analyze grammar]

kausalyā bāṣpapūrṇākṣī vividhaṃ śokakarśitā |
upagṛhya śiro rājñaḥ kaikeyīṃ pratyabhāṣata || 2 ||
[Analyze grammar]

sakāmā bhava kaikeyi bhuṅkṣva rājyamakaṇṭakam |
tyaktvā rājānamekāgrā nṛśaṃse duṣṭacāriṇi || 3 ||
[Analyze grammar]

vihāya māṃ gato rāmo bhartā ca svargato mama |
vipathe sārthahīneva nāhaṃ jīvitumutsahe || 4 ||
[Analyze grammar]

bhartāraṃ taṃ parityajya kā strī daivatamātmanaḥ |
icchejjīvitumanyatra kaikeyyāstyaktadharmaṇaḥ || 5 ||
[Analyze grammar]

na lubdho budhyate doṣān kiṃ pākamiva bhakṣayan |
kubjānimittaṃ kaikeyyā rāghavāṇān kulaṃ hatam || 6 ||
[Analyze grammar]

aniyoge niyuktena rājñā rāmaṃ vivāsitam |
sabhāryaṃ janakaḥ śrutvā paritapsyatyahaṃ yathā || 7 ||
[Analyze grammar]

rāmaḥ kamalapatrākṣo jīvanāśamito gataḥ |
videharājasya sutā tahā sītā tapasvinī |
duḥkhasyānucitā duḥkhaṃ vane paryudvijiṣyati || 8 ||
[Analyze grammar]

nadatāṃ bhīmaghoṣāṇāṃ niśāsu mṛgapakṣiṇām |
niśamya nūnaṃ saṃstrastā rāghavaṃ saṃśrayiṣyati || 9 ||
[Analyze grammar]

vṛddhaścaivālpaputraśca vaidehīmanicintayan |
so'pi śokasamāviṣṭo nanu tyakṣyati jīvitam || 10 ||
[Analyze grammar]

tāṃ tataḥ saṃpariṣvajya vilapantīṃ tapasvinīm |
vyapaninyuḥ suduḥkhārtāṃ kausalyāṃ vyāvahārikāḥ || 11 ||
[Analyze grammar]

tailadroṇyāmathāmātyāḥ saṃveśya jagatīpatim |
rājñaḥ sarvāṇyathādiṣṭāścakruḥ karmāṇyanantaram || 12 ||
[Analyze grammar]

na tu saṃkalanaṃ rājño vinā putreṇa mantriṇaḥ |
sarvajñāḥ kartumīṣuste tato rakṣanti bhūmipam || 13 ||
[Analyze grammar]

tailadroṇyāṃ tu sacivaiḥ śāyitaṃ taṃ narādhipam |
hā mṛto'yamiti jñātvā striyastāḥ paryadevayan || 14 ||
[Analyze grammar]

bāhūnudyamya kṛpaṇā netraprasravaṇairmukhaiḥ |
rudantyaḥ śokasaṃtaptāḥ kṛpaṇaṃ paryadevayan || 15 ||
[Analyze grammar]

niśānakṣatrahīneva strīva bhartṛvivarjitā |
purī nārājatāyodhyā hīnā rājñā mahātmanā || 16 ||
[Analyze grammar]

bāṣpaparyākulajanā hāhābhūtakulāṅganā |
śūnyacatvaraveśmāntā na babhrāja yathāpuram || 17 ||
[Analyze grammar]

gataprabhā dyauriva bhāskaraṃ vinā vyapetanakṣatragaṇeva śarvarī |
purī babhāse rahitā mahātmanā na cāsrakaṇṭhākulamārgacatvarā || 18 ||
[Analyze grammar]

narāśca nāryaśca sametya saṃghaśo vigarhamāṇā bharatasya mātaram |
tadā nagaryāṃ naradevasaṃkṣaye babhūvurārtā na ca śarma lebhire || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 60

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: