Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

vanaṃ gate dharmapare rāme ramayatāṃ vare |
kausalyā rudatī svārtā bhartāramidamabravīt || 1 ||
[Analyze grammar]

yadyapitriṣu lokeṣu prathitaṃ te mayad yaśaḥ |
sānukrośo vadānyaśca priyavādī ca rāghavaḥ || 2 ||
[Analyze grammar]

kathaṃ naravaraśreṣṭha putrau tau saha sītayā |
duḥkhitau sukhasaṃvṛddhau vane duḥkhaṃ sahiṣyataḥ || 3 ||
[Analyze grammar]

sā nūnaṃ taruṇī śyāmā sukumārī sukhocitā |
kathamuṣṇaṃ ca śītaṃ ca maithilī prasahiṣyate || 4 ||
[Analyze grammar]

bhuktvāśanaṃ viśālākṣī sūpadaṃśānvitaṃ śubham |
vanyaṃ naivāramāhāraṃ kathaṃ sītopabhokṣyate || 5 ||
[Analyze grammar]

gītavāditranirghoṣaṃ śrutvā śubhamaninditā |
kathaṃ kravyādasiṃhānāṃ śabdaṃ śroṣyatyaśobhanam || 6 ||
[Analyze grammar]

mahendradhvajasaṃkāśaḥ kva nu śete mahābhujaḥ |
bhujaṃ parighasaṃkāśamupadhāya mahābalaḥ || 7 ||
[Analyze grammar]

padmavarṇaṃ sukeśāntaṃ padmaniḥśvāsamuttamam |
kadā drakṣyāmi rāmasya vadanaṃ puṣkarekṣaṇam || 8 ||
[Analyze grammar]

vajrasāramayaṃ nūnaṃ hṛdayaṃ me na saṃśayaḥ |
apaśyantyā na taṃ yadvai phalatīdaṃ sahasradhā || 9 ||
[Analyze grammar]

yadi pañcadaśe varṣe rāghavaḥ punareṣyati |
jahyād rājyaṃ ca kośaṃ ca bharatenopabhokṣyate || 10 ||
[Analyze grammar]

evaṃ kanīyasā bhrātrā bhuktaṃ rājyaṃ viśāṃ pate |
bhrātā jyeṣṭhā variṣṭhāśca kimarthaṃ nāvamaṃsyate || 11 ||
[Analyze grammar]

na pareṇāhṛtaṃ bhakṣyaṃ vyāghraḥ khāditumicchati |
evameva naravyāghraḥ paralīḍhaṃ na maṃsyate || 12 ||
[Analyze grammar]

havirājyaṃ puroḍāśāḥ kuśā yūpāśca khādirāḥ |
naitāni yātayāmāni kurvanti punaradhvare || 13 ||
[Analyze grammar]

tathā hyāttamidaṃ rājyaṃ hṛtasārāṃ surāmiva |
nābhimantumalaṃ rāmo naṣṭasomamivādhvaram || 14 ||
[Analyze grammar]

naivaṃvidhamasatkāraṃ rāghavo marṣayiṣyati |
balavāniva śārdūlo bāladherabhimarśanam || 15 ||
[Analyze grammar]

sa tādṛśaḥ siṃhabalo vṛṣabhākṣo nararṣabhaḥ |
svayameva hataḥ pitrā jalajenātmajo yathā || 16 ||
[Analyze grammar]

dvijāti carito dharmaḥ śāstradṛṣṭaḥ sanātanaḥ |
yadi te dharmanirate tvayā putre vivāsite || 17 ||
[Analyze grammar]

gatirevāk patirnāryā dvitīyā gatirātmajaḥ |
tṛtīyā jñātayo rājaṃścaturthī neha vidyate || 18 ||
[Analyze grammar]

tatra tvaṃ caiva me nāsti rāmaśca vanamāśritaḥ |
na vanaṃ gantumicchāmi sarvathā hi hatā tvayā || 19 ||
[Analyze grammar]

hataṃ tvayā rājyamidaṃ sarāṣṭraṃ hatastathātmā saha mantribhiśca |
hatā saputrāsmi hatāśca paurāḥ sutaśca bhāryā ca tava prahṛṣṭau || 20 ||
[Analyze grammar]

imāṃ giraṃ dāruṇaśabdasaṃśritāṃ niśamya rājāpi mumoha duḥkhitaḥ |
tataḥ sa śokaṃ praviveśa pārthivaḥ svaduṣkṛtaṃ cāpi punastadāsmarat || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 55

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: