Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

viśālān kosalān ramyānyātvā lakṣmaṇapūrvajaḥ |
āsasāda mahābāhuḥ śṛṅgaverapuraṃ prati || 1 ||
[Analyze grammar]

tatra tripathagāṃ divyāṃ śivatoyāmaśaivalām |
dadarśa rāghavo gaṅgāṃ puṇyāmṛṣinisevitām || 2 ||
[Analyze grammar]

haṃsasārasasaṃghuṣṭāṃ cakravākopakūjitām |
śiṃśumaraiśca nakraiśca bhujaṃgaiśca niṣevitām || 3 ||
[Analyze grammar]

tāmūrmikalilāvartāmanvavekṣya mahārathaḥ |
sumantramabravīt sūtamihaivādya vasāmahe || 4 ||
[Analyze grammar]

avidūrādayaṃ nadyā bahupuṣpapravālavān |
sumahāniṅgudīvṛkṣo vasāmo'traiva sārathe || 5 ||
[Analyze grammar]

lakṣaṇaśca sumantraśca bāḍhamityeva rāghavam |
uktvā tamiṅgudīvṛkṣaṃ tadopayayaturhayaiḥ || 6 ||
[Analyze grammar]

rāmo'bhiyāya taṃ ramyaṃ vṛkṣamikṣvākunandanaḥ |
rathādavātarattasmāt sabhāryaḥ sahalakṣmaṇaḥ || 7 ||
[Analyze grammar]

sumantro'pyavatīryaiva mocayitvā hayottamān |
vṛkṣamūlagataṃ rāmamupatasthe kṛtāñjaliḥ || 8 ||
[Analyze grammar]

tatra rājā guho nāma rāmasyātmasamaḥ sakhā |
niṣādajātyo balavān sthapatiśceti viśrutaḥ || 9 ||
[Analyze grammar]

sa śrutvā puruṣavyāghraṃ rāmaṃ viṣayamāgatam |
vṛddhaiḥ parivṛto'mātyairjñātibhiścāpyupāgataḥ || 10 ||
[Analyze grammar]

tato niṣādādhipatiṃ dṛṣṭvā dūrādavasthitam |
saha saumitriṇā rāmaḥ samāgacchadguhena saḥ || 11 ||
[Analyze grammar]

tamārtaḥ saṃpariṣvajya guho rāghavamabravīt |
yathāyodhyā tathedaṃ te rāma kiṃ karavāṇi te || 12 ||
[Analyze grammar]

tato guṇavadannādyamupādāya pṛthagvidham |
arghyaṃ copānayat kṣipraṃ vākyaṃ cedamuvāca ha || 13 ||
[Analyze grammar]

svāgataṃ te mahābāho taveyamakhilā mahī |
vayaṃ preṣyā bhavānbhartā sādhu rājyaṃ praśādhi naḥ || 14 ||
[Analyze grammar]

bhakṣyaṃ bhojyaṃ ca peyaṃ ca lehyaṃ cedamupasthitam |
śayanāni ca mukhyāni vājināṃ khādanaṃ ca te || 15 ||
[Analyze grammar]

guhameva bruvāṇaṃ taṃ rāghavaḥ pratyuvāca ha |
arcitāścaiva hṛṣṭāśca bhavatā sarvathā vayam || 16 ||
[Analyze grammar]

padbhyāmabhigamāccaiva snehasaṃdarśanena ca |
bhujābhyāṃ sādhuvṛttābhyāṃ pīḍayan vākyamabravīt || 17 ||
[Analyze grammar]

diṣṭyā tvāṃ guha paśyāmi arogaṃ saha bāndhavaiḥ |
api te kūśalaṃ rāṣṭre mitreṣu ca dhaneṣu ca || 18 ||
[Analyze grammar]

yattvidaṃ bhavatā kiṃ cit prītyā samupakalpitam |
sarvaṃ tadanujānāmi na hi varte pratigrahe || 19 ||
[Analyze grammar]

kuśacīrājinadharaṃ phalamūlāśanaṃ ca mām |
viddhi praṇihitaṃ dharme tāpasaṃ vanagocaram || 20 ||
[Analyze grammar]

aśvānāṃ khādanenāhamarthī nānyena kena cit |
etāvatātrabhavatā bhaviṣyāmi supūjitaḥ || 21 ||
[Analyze grammar]

ete hi dayitā rājñaḥ piturdaśarathasya me |
etaiḥ suvihitairaśvairbhaviṣyāmyahamarcitaḥ || 22 ||
[Analyze grammar]

aśvānāṃ pratipānaṃ ca khādanaṃ caiva so'nvaśāt |
guhastatraiva puruṣāṃstvaritaṃ dīyatāmiti || 23 ||
[Analyze grammar]

tataścīrottarāsaṅgaḥ saṃdhyāmanvāsya paścimām |
jalamevādade bhojyaṃ lakṣmaṇenāhṛtaṃ svayam || 24 ||
[Analyze grammar]

tasya bhūmau śayānasya pādau prakṣālya lakṣmaṇaḥ |
sabhāryasya tato'bhyetya tasthau vṛkṣamupāśritaḥ || 25 ||
[Analyze grammar]

guho'pi saha sūtena saumitrimanubhāṣayan |
anvajāgrattato rāmamapramatto dhanurdharaḥ || 26 ||
[Analyze grammar]

tathā śayānasya tato'sya dhīmato yaśasvino dāśarathermahātmanaḥ |
adṛṣṭaduḥkhasya sukhocitasya sā tadā vyatīyāya cireṇa śarvarī || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 44

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: