Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

mahāmātravacaḥ śrutvā rāmo daśarathaṃ tadā |
anvabhāṣata vākyaṃ tu vinayajño vinītavat || 1 ||
[Analyze grammar]

tyaktabhogasya me rājan vane vanyena jīvataḥ |
kiṃ kāryamanuyātreṇa tyaktasaṅgasya sarvataḥ || 2 ||
[Analyze grammar]

yo hi dattvā dvipaśreṣṭhaṃ kakṣyāyāṃ kurute manaḥ |
rajjusnehena kiṃ tasya tyajataḥ kuñjarottamam || 3 ||
[Analyze grammar]

tathā mama satāṃ śreṣṭha kiṃ dhvajinyā jagatpate |
sarvāṇyevānujānāmi cīrāṇyevānayantu me || 4 ||
[Analyze grammar]

khanitrapiṭake cobhe mamānayata gacchataḥ |
caturdaśa vane vāsaṃ varṣāṇi vasato mama || 5 ||
[Analyze grammar]

atha cīrāṇi kaikeyī svayamāhṛtya rāghavam |
uvāca paridhatsveti janaughe nirapatrapā || 6 ||
[Analyze grammar]

sa cīre puruṣavyāghraḥ kaikeyyāḥ pratigṛhya te |
sūkṣmavastramavakṣipya munivastrāṇyavasta ha || 7 ||
[Analyze grammar]

lakṣmaṇaścāpi tatraiva vihāya vasane śubhe |
tāpasācchādane caiva jagrāha pituragrataḥ || 8 ||
[Analyze grammar]

athātmaparidhānārthaṃ sītā kauśeyavāsinī |
samīkṣya cīraṃ saṃtrastā pṛṣatī vāgurāmiva || 9 ||
[Analyze grammar]

sā vyapatrapamāṇeva pratigṛhya ca durmanāḥ |
gandharvarājapratimaṃ bhartāramidamabravīt |
kathaṃ nu cīraṃ badhnanti munayo vanavāsinaḥ || 10 ||
[Analyze grammar]

kṛtvā kaṇṭhe ca sā cīramekamādāya pāṇinā |
tasthau hyakuṣalā tatra vrīḍitā janakātmaja || 11 ||
[Analyze grammar]

tasyāstat kṣipramāgamya rāmo dharmabhṛtāṃ varaḥ |
cīraṃ babandha sītāyāḥ kauśeyasyopari svayam || 12 ||
[Analyze grammar]

tasyāṃ cīraṃ vasānāyāṃ nāthavatyāmanāthavat |
pracukrośa janaḥ sarvo dhik tvāṃ daśarathaṃ tviti || 13 ||
[Analyze grammar]

sa niḥśvasyoṣṇamaikṣvākastāṃ bhāryāmidamabravīt |
kaikeyi kuśacīreṇa na sītā gantumarhati || 14 ||
[Analyze grammar]

nanu paryāptametatte pāpe rāmavivāsanam |
kimebhiḥ kṛpaṇairbhūyaḥ pātakairapi te kṛtaiḥ || 15 ||
[Analyze grammar]

evaṃ bruvantaṃ pitaraṃ rāmaḥ saṃprasthito vanam |
avākśirasamāsīnamidaṃ vacanamabravīt || 16 ||
[Analyze grammar]

iyaṃ dhārmika kausalyā mama mātā yaśasvinī |
vṛddhā cākṣudraśīlā ca na ca tvāṃ devagarhite || 17 ||
[Analyze grammar]

mayā vihīnāṃ varada prapannāṃ śokasāgaram |
adṛṣṭapūrvavyasanāṃ bhūyaḥ saṃmantumarhasi || 18 ||
[Analyze grammar]

imāṃ mahendropamajātagarbhiṇīṃ tathā vidhātuṃ janamīṃ mamārhasi |
yathā vanasthe mayi śokakarśitā na jīvitaṃ nyasya yamakṣayaṃ vrajet || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 33

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: