Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

rāmasya tu vacaḥ śrutvā muniveṣadharaṃ ca tam |
samīkṣya saha bhāryābhī rājā vigatacetanaḥ || 1 ||
[Analyze grammar]

nainaṃ duḥkhena saṃtaptaḥ pratyavaikṣata rāghavam |
na cainamabhisaṃprekṣya pratyabhāṣata durmanāḥ || 2 ||
[Analyze grammar]

sa muhūrtamivāsaṃjño duḥkhitaśca mahīpatiḥ |
vilalāpa mahābāhū rāmamevānucintayan || 3 ||
[Analyze grammar]

manye khalu mayā pūrvaṃ vivatsā bahavaḥ kṛtāḥ |
prāṇino hiṃsitā vāpi tasmādidamupasthitam || 4 ||
[Analyze grammar]

na tvevānāgate kāle dehāccyavati jīvitam |
kaikeyyā kliśyamānasya mṛtyurmama na vidyate || 5 ||
[Analyze grammar]

yo'haṃ pāvakasaṃkāśaṃ paśyāmi purataḥ sthitam |
vihāya vasane sūkṣme tāpasācchādamātmajam || 6 ||
[Analyze grammar]

ekasyāḥ khalu kaikeyyāḥ kṛte'yaṃ kliśyate janaḥ |
svārthe prayatamānāyāḥ saṃśritya nikṛtiṃ tvimām || 7 ||
[Analyze grammar]

evamuktvā tu vacanaṃ bāṣpeṇa pihitekṣṇaha |
rāmeti sakṛdevoktvā vyāhartuṃ na śaśāka ha || 8 ||
[Analyze grammar]

saṃjñāṃ tu pratilabhyaiva muhūrtāt sa mahīpatiḥ |
netrābhyāmaśrupūrṇābhyāṃ sumantramidamabravīt || 9 ||
[Analyze grammar]

aupavāhyaṃ rathaṃ yuktvā tvamāyāhi hayottamaiḥ |
prāpayainaṃ mahābhāgamito janapadāt param || 10 ||
[Analyze grammar]

evaṃ manye guṇavatāṃ guṇānāṃ phalamucyate |
pitrā mātrā ca yat sādhurvīro nirvāsyate vanam || 11 ||
[Analyze grammar]

rājño vacanamājñāya sumantraḥ śīghravikramaḥ |
yojayitvāyayau tatra rathamaśvairalaṃkṛtam || 12 ||
[Analyze grammar]

taṃ rathaṃ rājaputrāya sūtaḥ kanakabhūṣitam |
ācacakṣe'ñjaliṃ kṛtvā yuktaṃ paramavājibhiḥ || 13 ||
[Analyze grammar]

rājā satvaramāhūya vyāpṛtaṃ vittasaṃcaye |
uvāca deśakālajño niścitaṃ sarvataḥ śuci || 14 ||
[Analyze grammar]

vāsāṃsi ca mahārhāṇi bhūṣaṇāni varāṇi ca |
varṣāṇyetāni saṃkhyāya vaidehyāḥ kṣipramānaya || 15 ||
[Analyze grammar]

narendreṇaivamuktastu gatvā kośagṛhaṃ tataḥ |
prāyacchat sarvamāhṛtya sītāyai kṣiprameva tat || 16 ||
[Analyze grammar]

sā sujātā sujātāni vaidehī prasthitā vanam |
bhūṣayāmāsa gātrāṇi tairvicitrairvibhūṣaṇaiḥ || 17 ||
[Analyze grammar]

vyarājayata vaidehī veśma tat suvibhūṣitā |
udyato'ṃśumataḥ kāle khaṃ prabheva vivasvataḥ || 18 ||
[Analyze grammar]

tāṃ bhujābhyāṃ pariṣvajya śvaśrūrvacanamabravīt |
anācarantīṃ kṛpaṇaṃ mūdhnyupāghrāya maithilīm || 19 ||
[Analyze grammar]

asatyaḥ sarvaloke'smin satataṃ satkṛtāḥ priyaiḥ |
bhartāraṃ nānumanyante vinipātagataṃ striyaḥ || 20 ||
[Analyze grammar]

sa tvayā nāvamantavyaḥ putraḥ pravrājito mama |
tava daivatamastveṣa nirdhanaḥ sadhano'pi vā || 21 ||
[Analyze grammar]

vijñāya vacanaṃ sītā tasyā dharmārthasaṃhitam |
kṛtāñjaliruvācedaṃ śvaśrūmabhimukhe sthitā || 22 ||
[Analyze grammar]

kariṣye sarvamevāhamāryā yadanuśāsti mām |
abhijñāsmi yathā bharturvartitavyaṃ śrutaṃ ca me || 23 ||
[Analyze grammar]

na māmasajjanenāryā samānayitumarhati |
dharmādvicalituṃ nāhamalaṃ candrādiva prabhā || 24 ||
[Analyze grammar]

nātantrī vādyate vīṇā nācakro vartate rathaḥ |
nāpatiḥ sukhamedhate yā syādapi śatātmajā || 25 ||
[Analyze grammar]

mitaṃ dadāti hi pitā mitaṃ mātā mitaṃ sutaḥ |
amitasya hi dātāraṃ bhartāraṃ kā na pūjayet || 26 ||
[Analyze grammar]

sāhamevaṃgatā śreṣṭhā śrutadharmaparāvarā |
ārye kimavamanyeyaṃ strīṇāṃ bhartā hi daivatam || 27 ||
[Analyze grammar]

sītāyā vacanaṃ śrutvā kausalyā hṛdayaṃgamam |
śuddhasattvā mumocāśru sahasā duḥkhaharṣajam || 28 ||
[Analyze grammar]

tāṃ prāñjalirabhikramya mātṛmadhye'tisatkṛtām |
rāmaḥ paramadharmajño mātaraṃ vākyamabravīt || 29 ||
[Analyze grammar]

amba mā duḥkhitā bhūstvaṃ paśya tvaṃ pitaraṃ mama |
kṣayo hi vanavāsasya kṣiprameva bhaviṣyati || 30 ||
[Analyze grammar]

suptāyāste gamiṣyanti navavarṣāṇi pañca ca |
sā samagramiha prāptaṃ māṃ drakṣyasi suhṛdvṛtam || 31 ||
[Analyze grammar]

etāvadabhinītārthamuktvā sa jananīṃ vacaḥ |
trayaḥ śataśatārdhā hi dadarśāvekṣya mātaraḥ || 32 ||
[Analyze grammar]

tāścāpi sa tathaivārtā mātṝrdaśarathātmajaḥ |
dharmayuktamidaṃ vākyaṃ nijagāda kṛtāñjaliḥ || 33 ||
[Analyze grammar]

saṃvāsāt paruṣaṃ kiṃ cidajñānādvāpi yat kṛtam |
tanme samanujānīta sarvāścāmantrayāmi vaḥ || 34 ||
[Analyze grammar]

jajñe'tha tāsāṃ saṃnādaḥ krauñcīnāmiva niḥsvanaḥ |
mānavendrasya bhāryāṇāmevaṃ vadati rāghave || 35 ||
[Analyze grammar]

murajapaṇavameghaghoṣavaddaśarathaveśma babhūva yat purā |
vilapita paridevanākulaṃ vyasanagataṃ tadabhūt suduḥkhitam || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 34

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: