Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tataḥ sumantramaikṣvākaḥ pīḍito'tra pratijñayā |
sabāṣpamatiniḥśvasya jagādedaṃ punaḥ punaḥ || 1 ||
[Analyze grammar]

sūta ratnasusaṃpūrṇā caturvidhabalā camūḥ |
rāgavasyānuyātrārthaṃ kṣipraṃ pratividhīyatām || 2 ||
[Analyze grammar]

rūpājīvā ca śālinyo vaṇijaśca mahādhanāḥ |
śobhayantu kumārasya vāhinīṃ suprasāritāḥ || 3 ||
[Analyze grammar]

ye cainamupajīvanti ramate yaiśca vīryataḥ |
teṣāṃ bahuvidhaṃ dattvā tānapyatra niyojaya || 4 ||
[Analyze grammar]

nighnanmṛgān kuñjarāṃśca pibaṃścāraṇyakaṃ madhu |
nadīśca vividhāḥ paśyanna rājyaṃ saṃsmariṣyati || 5 ||
[Analyze grammar]

dhānyakośaśca yaḥ kaściddhanakośaśca māmakaḥ |
tau rāmamanugacchetāṃ vasantaṃ nirjane vane || 6 ||
[Analyze grammar]

yajanpuṇyeṣu deśeṣu visṛjaṃścāptadakṣiṇāḥ |
ṛṣibhiśca samāgamya pravatsyati sukhaṃ vane || 7 ||
[Analyze grammar]

bharataśca mahābāhurayodhyāṃ pālayiṣyati |
sarvakāmaiḥ punaḥ śrīmān rāmaḥ saṃsādhyatāmiti || 8 ||
[Analyze grammar]

evaṃ bruvati kākutsthe kaikeyyā bhayamāgatam |
mukhaṃ cāpyagamācchoṣaṃ svaraścāpi nyarudhyata || 9 ||
[Analyze grammar]

sā viṣaṇṇā ca saṃtrastā kaikeyī vākyamabravīt |
rājyaṃ gatajanaṃ sādho pītamaṇḍāṃ surāmiva |
nirāsvādyatamaṃ śūnyaṃ bharato nābhipatsyate || 10 ||
[Analyze grammar]

kaikeyyāṃ muktalajjāyāṃ vadantyāmatidāruṇam |
rājā daśaratho vākyamuvācāyatalocanām |
vahantaṃ kiṃ tudasi māṃ niyujya dhuri māhite || 11 ||
[Analyze grammar]

kaikeyī dviguṇaṃ kruddhā rājānamidamabravīt |
tavaiva vaṃśe sagaro jyeṣṭhaṃ putramupārudhat |
asamañja iti khyātaṃ tathāyaṃ gantumarhati || 12 ||
[Analyze grammar]

evamukto dhigityeva rājā daśaratho'bravīt |
vrīḍitaśca janaḥ sarvaḥ sā ca tannāvabudhyata || 13 ||
[Analyze grammar]

tatra vṛddho mahāmātraḥ siddhārtho nāma nāmataḥ |
śucirbahumato rājñaḥ kaikeyīmidamabravīt || 14 ||
[Analyze grammar]

asamañjo gṛhītvā tu krīḍitaḥ pathi dārakān |
sarayvāḥ prakṣipannapsu ramate tena durmatiḥ || 15 ||
[Analyze grammar]

taṃ dṛṣṭvā nāgaraḥ sarve kruddhā rājānamabruvan |
asamañjaṃ vṛṣīṇvaikamasmān vā rāṣṭravardhana || 16 ||
[Analyze grammar]

tānuvāca tato rājā kiṃnimittamidaṃ bhayam |
tāścāpi rājñā saṃpṛṣṭā vākyaṃ prakṛtayo'bruvan || 17 ||
[Analyze grammar]

krīḍitastveṣa naḥ putrānbālānudbhrāntacetanaḥ |
sarayvāṃ prakṣipanmaurkhyādatulāṃ prītimaśnute || 18 ||
[Analyze grammar]

sa tāsāṃ vacanaṃ śrutvā prakṛtīnāṃ narādhipa |
taṃ tatyājāhitaṃ putraṃ tāsāṃ priyacikīrṣayā || 19 ||
[Analyze grammar]

ityevamatyajad rājā sagaro vai sudhārmikaḥ |
rāmaḥ kimakarot pāpaṃ yenaivamuparudhyate || 20 ||
[Analyze grammar]

śrutvā tu siddhārthavaco rājā śrāntatarasvanaḥ |
śokopahatayā vācā kaikeyīmidamabravīt || 21 ||
[Analyze grammar]

anuvrajiṣyāmyahamadya rāmaṃ rājyaṃ parityajya sukhaṃ dhanaṃ ca |
sahaiva rājñā bharatena ca tvaṃ yathā sukhaṃ bhuṅkṣva cirāya rājyam || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 32

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: