Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

iti bruvati rāme tu lakṣmaṇo'dhaḥśirā muhuḥ |
śrutvā madhyaṃ jagāmeva manasā duḥkhaharṣayoḥ || 1 ||
[Analyze grammar]

tadā tu baddhvā bhrukuṭīṃ bhruvormadhye nararṣabha |
niśaśvāsa mahāsarpo bilastha iva roṣitaḥ || 2 ||
[Analyze grammar]

tasya duṣprativīkṣyaṃ tadbhrukuṭīsahitaṃ tadā |
babhau kruddhasya siṃhasya mukhasya sadṛśaṃ mukham || 3 ||
[Analyze grammar]

agrahastaṃ vidhunvaṃstu hastī hastamivātmanaḥ |
tiryagūrdhvaṃ śarīre ca pātayitvā śirodharām || 4 ||
[Analyze grammar]

agrākṣṇā vīkṣamāṇastu tiryagbhrātaramabravīt |
asthāne saṃbhramo yasya jāto vai sumahānayam || 5 ||
[Analyze grammar]

dharmadoṣaprasaṅgena lokasyānatiśaṅkayā |
kathaṃ hyetadasaṃbhrāntastvadvidho vaktumarhati || 6 ||
[Analyze grammar]

yathā daivamaśauṇḍīraṃ śauṇḍīraḥ kṣatriyarṣabhaḥ |
kiṃ nāma kṛpaṇaṃ daivamaśaktamabhiśaṃsasi || 7 ||
[Analyze grammar]

pāpayoste kathaṃ nāma tayoḥ śaṅkā na vidyate |
santi dharmopadhāḥ ślakṣṇā dharmātman kiṃ na budhyase || 8 ||
[Analyze grammar]

lokavidviṣṭamārabdhaṃ tvadanyasyābhiṣecanam |
yeneyamāgatā dvaidhaṃ tava buddhirmahīpate |
sa hi dharmo mama dveṣyaḥ prasaṅgād yasya muhyasi || 9 ||
[Analyze grammar]

yadyapi pratipattiste daivī cāpi tayormatam |
tathāpyupekṣaṇīyaṃ te na me tadapi rocate || 10 ||
[Analyze grammar]

viklavo vīryahīno yaḥ sa daivamanuvartate |
vīrāḥ saṃbhāvitātmāno na daivaṃ paryupāsate || 11 ||
[Analyze grammar]

daivaṃ puruṣakāreṇa yaḥ samarthaḥ prabādhitum |
na daivena vipannārthaḥ puruṣaḥ so'vasīdati || 12 ||
[Analyze grammar]

drakṣyanti tvadya daivasya pauruṣaṃ puruṣasya ca |
daivamānuṣayoradya vyaktā vyaktirbhaviṣyati || 13 ||
[Analyze grammar]

adya matpauruṣahataṃ daivaṃ drakṣyanti vai janāḥ |
yaddaivādāhataṃ te'dya dṛṣṭaṃ rājyābhiṣecanam || 14 ||
[Analyze grammar]

atyaṅkuśamivoddāmaṃ gajaṃ madabaloddhatam |
pradhāvitamahaṃ daivaṃ pauruṣeṇa nivartaye || 15 ||
[Analyze grammar]

lokapālāḥ samastāste nādya rāmābhiṣecanam |
na ca kṛtsnāstrayo lokā vihanyuḥ kiṃ punaḥ pitā || 16 ||
[Analyze grammar]

yairvivāsastavāraṇye mitho rājan samarthitaḥ |
araṇye te vivatsyanti caturdaśa samāstathā || 17 ||
[Analyze grammar]

ahaṃ tadāśāṃ chetsyāmi pitustasyāśca yā tava |
abhiṣekavighātena putrarājyāya vartate || 18 ||
[Analyze grammar]

madbalena viruddhāya na syāddaivabalaṃ tathā |
prabhaviṣyati duḥkhāya yathograṃ pauruṣaṃ mama || 19 ||
[Analyze grammar]

ūrdhvaṃ varṣasahasrānte prajāpālyamanantaram |
āryaputrāḥ kariṣyanti vanavāsaṃ gate tvayi || 20 ||
[Analyze grammar]

pūrvarājarṣivṛttyā hi vanavāso vidhīyate |
prajā nikṣipya putreṣu putravat paripālane || 21 ||
[Analyze grammar]

sa ced rājanyanekāgre rājyavibhramaśaṅkayā |
naivamicchasi dharmātman rājyaṃ rāma tvamātmani || 22 ||
[Analyze grammar]

pratijāne ca te vīra mā bhūvaṃ vīralokabhāk |
rājyaṃ ca tava rakṣeyamahaṃ veleva sāgaram || 23 ||
[Analyze grammar]

maṅgalairabhiṣiñcasva tatra tvaṃ vyāpṛto bhava |
ahameko mahīpālānalaṃ vārayituṃ balāt || 24 ||
[Analyze grammar]

na śobhārthāvimau bāhū na dhanurbhūṣaṇāya me |
nāsirābandhanārthāya na śarāḥ stambhahetavaḥ || 25 ||
[Analyze grammar]

amitradamanārthaṃ me sarvametaccatuṣṭayam |
na cāhaṃ kāmaye'tyarthaṃ yaḥ syācchatrurmato mama || 26 ||
[Analyze grammar]

asinā tīkṣṇadhāreṇa vidyuccalitavarcasā |
pragṛhītena vai śatruṃ vajriṇaṃ vā na kalpaye || 27 ||
[Analyze grammar]

khaḍganiṣpeṣaniṣpiṣṭairgahanā duścarā ca me |
hastyaśvanarahastoruśirobhirbhavitā mahī || 28 ||
[Analyze grammar]

khaḍgadhārāhatā me'dya dīpyamānā ivādrayaḥ |
patiṣyanti dvipā bhūmau meghā iva savidyutaḥ || 29 ||
[Analyze grammar]

baddhagodhāṅgulitrāṇe pragṛhītaśarāsane |
kathaṃ puruṣamānī syāt puruṣāṇāṃ mayi sthite || 30 ||
[Analyze grammar]

bahubhiścaikamatyasyannekena ca bahūñjanān |
viniyokṣyāmyahaṃ bāṇānnṛvājigajamarmasu || 31 ||
[Analyze grammar]

adya me'straprabhāvasya prabhāvaḥ prabhaviṣyati |
rājñaścāprabhutāṃ kartuṃ prabhutvaṃ ca tava prabho || 32 ||
[Analyze grammar]

adya candanasārasya keyūrāmokṣaṇasya ca |
vasūnāṃ ca vimokṣasya suhṛdāṃ pālanasya ca || 33 ||
[Analyze grammar]

anurūpāvimau bāhū rāma karma kariṣyataḥ |
abhiṣecanavighnasya kartṝṇāṃ te nivāraṇe || 34 ||
[Analyze grammar]

bravīhi ko'dyaiva mayā viyujyatāṃ tavāsuhṛt prāṇayaśaḥ suhṛjjanaiḥ |
yathā taveyaṃ vasudhā vaśe bhavettathaiva māṃ śādhi tavāsmi kiṃkaraḥ || 35 ||
[Analyze grammar]

vimṛjya bāṣpaṃ parisāntvya cāsakṛt sa lakṣmaṇaṃ rāghavavaṃśavardhanaḥ |
uvāca pitrye vacane vyavasthitaṃ nibodha māmeṣa hi saumya satpathaḥ || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 20

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: