Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

taṃ samīkṣya tvavahitaṃ piturnirdeśapālane |
kausalyā bāṣpasaṃruddhā vaco dharmiṣṭhamabravīt || 1 ||
[Analyze grammar]

adṛṣṭaduḥkho dharmātmā sarvabhūtapriyaṃvadaḥ |
mayi jāto daśarathāt kathamuñchena vartayet || 2 ||
[Analyze grammar]

yasya bhṛtyāśca dāsāśca mṛṣṭānyannāni bhuñjate |
kathaṃ sa bhokṣyate nātho vane mūlaphalānyayam || 3 ||
[Analyze grammar]

ka etacchraddadhecchrutvā kasya vā na bhavedbhayam |
guṇavāndayito rājño rāghavo yadvivāsyate || 4 ||
[Analyze grammar]

tvayā vihīnāmiha māṃ śokāgniratulo mahān |
pradhakṣyati yathā kakṣaṃ citrabhānurhimātyaye || 5 ||
[Analyze grammar]

kathaṃ hi dhenuḥ svaṃ vatsaṃ gacchantaṃ nānugacchati |
ahaṃ tvānugamiṣyāmi yatra putra gamiṣyasi || 6 ||
[Analyze grammar]

tathā nigaditaṃ mātrā tadvākyaṃ puruṣarṣabhaḥ |
śrutvā rāmo'bravīdvākyaṃ mātaraṃ bhṛśaduḥkhitām || 7 ||
[Analyze grammar]

kaikeyyā vañcito rājā mayi cāraṇyamāśrite |
bhavatyā ca parityakto na nūnaṃ vartayiṣyati || 8 ||
[Analyze grammar]

bhartuḥ kila parityāgo nṛśaṃsaḥ kevalaṃ striyāḥ |
sa bhavatyā na kartavyo manasāpi vigarhitaḥ || 9 ||
[Analyze grammar]

yāvajjīvati kākutsthaḥ pitā me jagatīpatiḥ |
śuśrūṣā kriyatāṃ tāvat sa hi dharmaḥ sanātanaḥ || 10 ||
[Analyze grammar]

evamuktā tu rāmeṇa kausalyā śubha darśanā |
tathetyuvāca suprītā rāmamakliṣṭakāriṇam || 11 ||
[Analyze grammar]

evamuktastu vacanaṃ rāmo dharmabhṛtāṃ varaḥ |
bhūyastāmabravīdvākyaṃ mātaraṃ bhṛśaduḥkhitām || 12 ||
[Analyze grammar]

mayā caiva bhavatyā ca kartavyaṃ vacanaṃ pituḥ |
rājā bhartā guruḥ śreṣṭhaḥ sarveṣāmīśvaraḥ prabhuḥ || 13 ||
[Analyze grammar]

imāni tu mahāraṇye vihṛtya nava pañca ca |
varṣāṇi paramaprītaḥ sthāsyāmi vacane tava || 14 ||
[Analyze grammar]

evamuktā priyaṃ putraṃ bāṣpapūrṇānanā tadā |
uvāca paramārtā tu kausalyā putravatsalā || 15 ||
[Analyze grammar]

āsāṃ rāma sapatnīnāṃ vastuṃ madhye na me kṣamam |
naya māmapi kākutstha vanaṃ vanyaṃ mṛgīṃ yathā |
yadi te gamane buddhiḥ kṛtā piturapekṣayā || 16 ||
[Analyze grammar]

tāṃ tathā rudatīṃ rāmo rudan vacanamabravīt |
jīvantyā hi striyā bhartā daivataṃ prabhureva ca |
bhavatyā mama caivādya rājā prabhavati prabhuḥ || 17 ||
[Analyze grammar]

bharataścāpi dharmātmā sarvabhūtapriyaṃvadaḥ |
bhavatīmanuvarteta sa hi dharmarataḥ sadā || 18 ||
[Analyze grammar]

yathā mayi tu niṣkrānte putraśokena pārthivaḥ |
śramaṃ nāvāpnuyāt kiṃ cidapramattā tathā kuru || 19 ||
[Analyze grammar]

vratopavāsaniratā yā nārī paramottamā |
bhartāraṃ nānuvarteta sā ca pāpagatirbhavet || 20 ||
[Analyze grammar]

śuśrūṣameva kurvīta bhartuḥ priyahite ratā |
eṣa dharmaḥ purā dṛṣṭo loke vede śrutaḥ smṛtaḥ || 21 ||
[Analyze grammar]

pūjyāste matkṛte devi brāhmaṇāścaiva suvratāḥ |
evaṃ kālaṃ pratīkṣasva mamāgamanakāṅkṣiṇī || 22 ||
[Analyze grammar]

prāpsyase paramaṃ kāmaṃ mayi pratyāgate sati |
yadi dharmabhṛtāṃ śreṣṭho dhārayiṣyati jīvitam || 23 ||
[Analyze grammar]

evamuktā tu rāmeṇa bāṣpaparyākulekṣaṇā |
kausalyā putraśokārtā rāmaṃ vacanamabravīt |
gaccha putra tvamekāgro bhadraṃ te'stu sadā vibho || 24 ||
[Analyze grammar]

tathā hi rāmaṃ vanavāsaniścitaṃ samīkṣya devī parameṇa cetasā |
uvāca rāmaṃ śubhalakṣaṇaṃ vaco babhūva ca svastyayanābhikāṅkṣiṇī || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 21

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: