Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

putraśokārditaṃ pāpā visaṃjñaṃ patitaṃ bhuvi |
viveṣṭamānamudīkṣya saikṣvākamidamabravīt || 1 ||
[Analyze grammar]

pāpaṃ kṛtveva kimidaṃ mama saṃśrutya saṃśravam |
śeṣe kṣititale sannaḥ sthityāṃ sthātuṃ tvamarhasi || 2 ||
[Analyze grammar]

āhuḥ satyaṃ hi paramaṃ dharmaṃ dharmavido janāḥ |
satyamāśritya hi mayā tvaṃ ca dharmaṃ pracoditaḥ || 3 ||
[Analyze grammar]

saṃśrutya śaibyaḥ śyenāya svāṃ tanuṃ jagatīpatiḥ |
pradāya pakṣiṇo rājañjagāma gatimuttamām || 4 ||
[Analyze grammar]

tatha hyalarkastejasvī brāhmaṇe vedapārage |
yācamāne svake netre uddhṛtyāvimanā dadau || 5 ||
[Analyze grammar]

saritāṃ tu patiḥ svalpāṃ maryādāṃ satyamanvitaḥ |
satyānurodhāt samaye velāṃ khāṃ nātivartate || 6 ||
[Analyze grammar]

samayaṃ ca mamāryemaṃ yadi tvaṃ na kariṣyasi |
agrataste parityaktā parityakṣyāmi jīvitam || 7 ||
[Analyze grammar]

evaṃ pracodito rājā kaikeyyā nirviśaṅkayā |
nāśakat pāśamunmoktuṃ balirindrakṛtaṃ yathā || 8 ||
[Analyze grammar]

udbhrāntahṛdayaścāpi vivarṇavanado'bhavat |
sa dhuryo vai parispandanyugacakrāntaraṃ yathā || 9 ||
[Analyze grammar]

vihvalābhyāṃ ca netrābhyāmapaśyanniva bhūmipaḥ |
kṛcchrāddhairyeṇa saṃstabhya kaikeyīmidamabravīt || 10 ||
[Analyze grammar]

yaste mantrakṛtaḥ pāṇiragnau pāpe mayā dhṛtaḥ |
taṃ tyajāmi svajaṃ caiva tava putraṃ saha tvayā || 11 ||
[Analyze grammar]

tataḥ pāpasamācārā kaikeyī pārthivaṃ punaḥ |
uvāca paruṣaṃ vākyaṃ vākyajñā roṣamūrchitā || 12 ||
[Analyze grammar]

kimidaṃ bhāṣase rājan vākyaṃ gararujopamam |
ānāyayitumakliṣṭaṃ putraṃ rāmamihārhasi || 13 ||
[Analyze grammar]

sthāpya rājye mama sutaṃ kṛtvā rāmaṃ vanecaram |
niḥsapatnāṃ ca māṃ kṛtvā kṛtakṛtyo bhaviṣyasi || 14 ||
[Analyze grammar]

sa nunna iva tīkṣeṇa pratodena hayottamaḥ |
rājā pradocito'bhīkṣṇaṃ kaikeyīmidamabravīt || 15 ||
[Analyze grammar]

dharmabandhena baddho'smi naṣṭā ca mama cetanā |
jyeṣṭhaṃ putraṃ priyaṃ rāmaṃ draṣṭumicchāmi dhārmikam || 16 ||
[Analyze grammar]

iti rājño vacaḥ śrutvā kaikeyī tadanantaram |
svayamevābravīt sūtaṃ gaccha tvaṃ rāmamānaya || 17 ||
[Analyze grammar]

tataḥ sa rājā taṃ sūtaṃ sannaharṣaḥ sutaṃ prati |
śokāraktekṣaṇaḥ śrīmānudvīkṣyovāca dhārmikaḥ || 18 ||
[Analyze grammar]

sumantraḥ karuṇaṃ śrutvā dṛṣṭvā dīnaṃ ca pārthivam |
pragṛhītāñjaliḥ kiṃ cittasmāddeśādapākraman || 19 ||
[Analyze grammar]

yadā vaktuṃ svayaṃ dainyānna śaśāka mahīpatiḥ |
tadā sumantraṃ mantrajñā kaikeyī pratyuvāca ha || 20 ||
[Analyze grammar]

sumantra rāmaṃ drakṣyāmi śīghramānaya sundaram |
sa manyamānaḥ kalyāṇaṃ hṛdayena nananda ca || 21 ||
[Analyze grammar]

sumantraścintayāmāsa tvaritaṃ coditastayā |
vyaktaṃ rāmo'bhiṣekārthamihāyāsyati dharmavit || 22 ||
[Analyze grammar]

iti sūto matiṃ kṛtvā harṣeṇa mahatā punaḥ |
nirjagāma mahātejā rāghavasya didṛkṣayā || 23 ||
[Analyze grammar]

tataḥ purastāt sahasā vinirgato mahīpatīndvāragatān vilokayan |
dadarśa paurān vividhānmahādhanānupasthitāndvāramupetya viṣṭhitān || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 12

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: