Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

atadarhaṃ mahārājaṃ śayānamatathocitam |
yayātimiva puṇyānte devalokāt paricyutam || 1 ||
[Analyze grammar]

anartharūpā siddhārthā abhītā bhayadarśinī |
punarākārayāmāsa tameva varamaṅganā || 2 ||
[Analyze grammar]

tvaṃ katthase mahārāja satyavādī dṛḍhavrataḥ |
mama cemaṃ varaṃ kasmādvidhārayitumicchasi || 3 ||
[Analyze grammar]

evamuktastu kaikeyyā rājā daśarathastadā |
pratyuvāca tataḥ kruddho muhūrtaṃ vihvalanniva || 4 ||
[Analyze grammar]

mṛte mayi gate rāme vanaṃ manujapuṃgave |
hantānārye mamāmitre rāmaḥ pravrājito vanam || 5 ||
[Analyze grammar]

yadi satyaṃ bravīmyetattadasatyaṃ bhaviṣyati |
akīrtiratulā loke dhruvaṃ paribhavaśca me || 6 ||
[Analyze grammar]

tathā vilapatastasya paribhramitacetasaḥ |
astamabhyagamat sūryo rajanī cābhyavartata || 7 ||
[Analyze grammar]

sa triyāmā tathārtasya candramaṇḍalamaṇḍitā |
rājño vilapamānasya na vyabhāsata śarvarī || 8 ||
[Analyze grammar]

tathaivoṣṇaṃ viniḥśvasya vṛddho daśaratho nṛpaḥ |
vilalāpārtavadduḥkhaṃ gaganāsaktalocanaḥ || 9 ||
[Analyze grammar]

na prabhātaṃ tvayecchāmi mayāyaṃ racito'ñjaliḥ |
atha vā gamyatāṃ śīghraṃ nāhamicchāmi nirghṛṇām |
nṛśaṃsāṃ kaikeyīṃ draṣṭuṃ yatkṛte vyasanaṃ mahat || 10 ||
[Analyze grammar]

evamuktvā tato rājā kaikeyīṃ saṃyatāñjaliḥ |
prasādayāmāsa punaḥ kaikeyīṃ cedamabravīt || 11 ||
[Analyze grammar]

sādhuvṛttasya dīnasya tvadgatasya gatāyuṣaḥ |
prasādaḥ kriyatāṃ devi bhadre rājño viśeṣataḥ || 12 ||
[Analyze grammar]

śūnyena khalu suśroṇi mayedaṃ samudāhṛtam |
kuru sādhu prasādaṃ me bāle sahṛdayā hyasi || 13 ||
[Analyze grammar]

viśuddhabhāvasya hi duṣṭabhāvā tāmrekṣaṇasyāśrukalasya rājñaḥ |
śrutvā vicitraṃ karuṇaṃ vilāpaṃ bharturnṛśaṃsā na cakāra vākyam || 14 ||
[Analyze grammar]

tataḥ sa rājā punareva mūrchitaḥ priyāmatuṣṭāṃ pratikūlabhāṣiṇīm |
samīkṣya putrasya vivāsanaṃ prati kṣitau visaṃjño nipapāta duḥkhitaḥ || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 11

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: