Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

te tu tāṃ rajanīmuṣya brāhmaṇā vedapāragāḥ |
upatasthurupasthānaṃ saharājapurohitāḥ || 1 ||
[Analyze grammar]

amātyā balamukhyāśca mukhyā ye nigamasya ca |
rāghavasyābhiṣekārthe prīyamāṇāstu saṃgatāḥ || 2 ||
[Analyze grammar]

udite vimale sūrye puṣye cābhyāgate'hani |
abhiṣekāya rāmasya dvijendrairupakalpitam || 3 ||
[Analyze grammar]

kāñcanā jalakumbhāśca bhadrapīṭhaṃ svalaṃkṛtam |
rāmaśca samyagāstīrṇo bhāsvarā vyāghracarmaṇā || 4 ||
[Analyze grammar]

gaṅgāyamunayoḥ puṇyāt saṃgamādāhṛtaṃ jalam |
yāścānyāḥ saritaḥ puṇyā hradāḥ kūpāḥ sarāṃsi ca || 5 ||
[Analyze grammar]

prāgvāhāścordhvavāhāśca tiryagvāhāḥ samāhitāḥ |
tābhyaścaivāhṛtaṃ toyaṃ samudrebhyaśca sarvaśaḥ || 6 ||
[Analyze grammar]

kṣaudraṃ dadhi ghṛtaṃ lājā darbhāḥ sumanasaḥ payaḥ |
salājāḥ kṣīribhiśchannā ghaṭāḥ kāñcanarājatāḥ |
padmotpalayutā bhānti pūrṇāḥ paramavāriṇā || 7 ||
[Analyze grammar]

candrāṃśuvikacaprakhyaṃ pāṇḍuraṃ ratnabhūṣitam |
sajjaṃ tiṣṭhati rāmasya vālavyajanamuttamam || 8 ||
[Analyze grammar]

candramaṇḍalasaṃkāśamātapatraṃ ca pāṇḍuram |
sajjaṃ dyutikaraṃ śrīmadabhiṣekapuraskṛtam || 9 ||
[Analyze grammar]

pāṇḍuraśca vṛṣaḥ sajjaḥ pāṇḍurāśvaśca susthitaḥ |
prasrutaśca gajaḥ śrīmānaupavāhyaḥ pratīkṣate || 10 ||
[Analyze grammar]

aṣṭau kanyāśca maṅgalyāḥ sarvābharaṇabhūṣitāḥ |
vāditrāṇi ca sarvāṇi bandinaśca tathāpare || 11 ||
[Analyze grammar]

ikṣvākūṇāṃ yathā rājye saṃbhriyetābhiṣecanam |
tathā jātīyāmādāya rājaputrābhiṣecanam || 12 ||
[Analyze grammar]

te rājavacanāttatra samavetā mahīpatim |
apaśyanto'bruvan ko nu rājño naḥ prativedayet || 13 ||
[Analyze grammar]

na paśyāmaśca rājānamuditaśca divākaraḥ |
yauvarājyābhiṣekaśca sajjo rāmasya dhīmataḥ || 14 ||
[Analyze grammar]

iti teṣu bruvāṇeṣu sārvabhaumānmahīpatīn |
abravīttānidaṃ sarvān sumantro rājasatkṛtaḥ || 15 ||
[Analyze grammar]

ayaṃ pṛcchāmi vacanāt sukhamāyuṣmatāmaham |
rājñaḥ saṃpratibuddhasya yaccāgamanakāraṇam || 16 ||
[Analyze grammar]

ityuktvāntaḥpuradvāramājagāma purāṇavit |
āśīrbhirguṇayuktābhirabhituṣṭāva rāghavam || 17 ||
[Analyze grammar]

gatā bhagavatī rātrirahaḥ śivamupasthitam |
budhyasva nṛpaśārdūla kuru kāryamanantaram || 18 ||
[Analyze grammar]

brāhmaṇā balamukhyāśca naigamāścāgatā nṛpa |
darśanaṃ pratikāṅkṣante pratibudhyasva rāghava || 19 ||
[Analyze grammar]

stuvantaṃ taṃ tadā sūtaṃ sumantraṃ mantrakovidam |
pratibudhya tato rājā idaṃ vacanamabravīt || 20 ||
[Analyze grammar]

na caiva saṃprasuto'hamānayedāśu rāghavam |
iti rājā daśarathaḥ sūtaṃ tatrānvaśāt punaḥ || 21 ||
[Analyze grammar]

sa rājavacanaṃ śrutvā śirasā pratipūjya tam |
nirjagāma nṛpāvāsānmanyamānaḥ priyaṃ mahat || 22 ||
[Analyze grammar]

prapanno rājamārgaṃ ca patākā dhvajaśobhitam |
sa sūtastatra śuśrāva rāmādhikaraṇāḥ kathāḥ || 23 ||
[Analyze grammar]

tato dadarśa ruciraṃ kailāsasadṛśaprabham |
rāmaveśma sumantrastu śakraveśmasamaprabham || 24 ||
[Analyze grammar]

mahākapāṭapihitaṃ vitardiśataśobhitam |
kāñcanapratimaikāgraṃ maṇividrumatoraṇam || 25 ||
[Analyze grammar]

śāradābhraghanaprakhyaṃ dīptaṃ meruguhopamam |
dāmabhirvaramālyānāṃ sumahadbhiralaṃkṛtam || 26 ||
[Analyze grammar]

sa vājiyuktena rathena sārathirnarākulaṃ rājakulaṃ vilokayan |
tataḥ samāsādya mahādhanaṃ mahat prahṛṣṭaromā sa babhūva sārathiḥ || 27 ||
[Analyze grammar]

tadadrikūṭācalameghasaṃnibhaṃ mahāvimānottamaveśmasaṃghavat |
avāryamāṇaḥ praviveśa sārathiḥ prabhūtaratnaṃ makaro yathārṇavam || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 13

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: