Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tataḥ prabhāte vimale kṛtakarmā narādhipaḥ |
viśvāmitraṃ mahātmānamājuhāva sarāghavam || 1 ||
[Analyze grammar]

tamarcayitvā dharmātmā śāstradṛṣṭtena karmaṇā |
rāghavau ca mahātmānau tadā vākyamuvāca ha || 2 ||
[Analyze grammar]

bhagavan svāgataṃ te'stu kiṃ karomi tavānagha |
bhavānājñāpayatu māmājñāpyo bhavatā hyaham || 3 ||
[Analyze grammar]

evamuktaḥ sa dharmātmā janakena mahātmanā |
pratyuvāca munirvīraṃ vākyaṃ vākyaviśāradaḥ || 4 ||
[Analyze grammar]

putrau daśarathasyemau kṣatriyau lokaviśrutau |
draṣṭukāmau dhanuḥ śreṣṭhaṃ yadetattvayi tiṣṭhati || 5 ||
[Analyze grammar]

etaddarśaya bhadraṃ te kṛtakāmau nṛpātmajau |
darśanādasya dhanuṣo yatheṣṭaṃ pratiyāsyataḥ || 6 ||
[Analyze grammar]

evamuktastu janakaḥ pratyuvāca mahāmunim |
śrūyatāmasya dhanuṣo yadarthamiha tiṣṭhati || 7 ||
[Analyze grammar]

devarāta iti khyāto nimeḥ ṣaṣṭho mahīpatiḥ |
nyāso'yaṃ tasya bhagavan haste datto mahātmanā || 8 ||
[Analyze grammar]

dakṣayajñavadhe pūrvaṃ dhanurāyamya vīryavān |
rudrastu tridaśān roṣāt salīlamidamabravīt || 9 ||
[Analyze grammar]

yasmādbhāgārthino bhāgānnākalpayata me surāḥ |
varāṅgāni mahārhāṇi dhanuṣā śātayāmi vaḥ || 10 ||
[Analyze grammar]

tato vimanasaḥ sarve devā vai munipuṃgava |
prasādayanti deveśaṃ teṣāṃ prīto'bhavadbhavaḥ || 11 ||
[Analyze grammar]

prītiyuktaḥ sa sarveṣāṃ dadau teṣāṃ mahātmanām || 12 ||
[Analyze grammar]

tadetaddevadevasya dhanūratnaṃ mahātmanaḥ |
nyāsabhūtaṃ tadā nyastamasmākaṃ pūrvake vibho || 13 ||
[Analyze grammar]

atha me kṛṣataḥ kṣetraṃ lāṅgalādutthitā mama |
kṣetraṃ śodhayatā labdhvā nāmnā sīteti viśrutā || 14 ||
[Analyze grammar]

bhūtalādutthitā sā tu vyavardhata mamātmajā |
vīryaśulketi me kanyā sthāpiteyamayonijā || 15 ||
[Analyze grammar]

bhūtalādutthitāṃ tāṃ tu vardhamānāṃ mamātmajām |
varayāmāsurāgamya rājāno munipuṃgava || 16 ||
[Analyze grammar]

teṣāṃ varayatāṃ kanyāṃ sarveṣāṃ pṛthivīkṣitām |
vīryaśulketi bhagavanna dadāmi sutāmaham || 17 ||
[Analyze grammar]

tataḥ sarve nṛpatayaḥ sametya munipuṃgava |
mithilāmabhyupāgamya vīryaṃ jijñāsavastadā || 18 ||
[Analyze grammar]

teṣāṃ jijñāsamānānāṃ vīryaṃ dhanurupāhṛtam |
na śekurgrahaṇe tasya dhanuṣastolane'pi vā || 19 ||
[Analyze grammar]

teṣāṃ vīryavatāṃ vīryamalpaṃ jñātvā mahāmune |
pratyākhyātā nṛpatayastannibodha tapodhana || 20 ||
[Analyze grammar]

tataḥ paramakopena rājāno munipuṃgava |
arundhanmithilāṃ sarve vīryasaṃdehamāgatāḥ || 21 ||
[Analyze grammar]

ātmānamavadhūtaṃ te vijñāya munipuṃgava |
roṣeṇa mahatāviṣṭāḥ pīḍayanmithilāṃ purīm || 22 ||
[Analyze grammar]

tataḥ saṃvatsare pūrṇe kṣayaṃ yātāni sarvaśaḥ |
sādhanāni munireṣṭha tato'haṃ bhṛśaduḥkhitaḥ || 23 ||
[Analyze grammar]

tato devagaṇān sarvāṃstapasāhaṃ prasādayam |
daduśca paramaprītāścaturaṅgabalaṃ surāḥ || 24 ||
[Analyze grammar]

tato bhagnā nṛpatayo hanyamānā diśo yayuḥ |
avīryā vīryasaṃdigdhā sāmātyāḥ pāpakāriṇaḥ || 25 ||
[Analyze grammar]

tadetanmuniśārdūla dhanuḥ paramabhāsvaram |
rāmalakṣmaṇayoścāpi darśayiṣyāmi suvrata || 26 ||
[Analyze grammar]

yadyasya dhanuṣo rāmaḥ kuryādāropaṇaṃ mune |
sutāmayonijāṃ sītāṃ dadyāṃ dāśaratheraham || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 65

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: