Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tatastriśaṅkorvacanaṃ śrutvā krodhasamanvitam |
ṛṣiputraśataṃ rāma rājānamidamabravīt || 1 ||
[Analyze grammar]

pratyākhyāto'si durbuddhe guruṇā satyavādinā |
taṃ kathaṃ samatikramya śākhāntaramupeyivān || 2 ||
[Analyze grammar]

ikṣvākūṇāṃ hi sarveṣāṃ purodhāḥ paramā gatiḥ |
na cātikramituṃ śakyaṃ vacanaṃ satyavādinaḥ || 3 ||
[Analyze grammar]

aśakyamiti covāca vasiṣṭho bhagavānṛṣiḥ |
taṃ vayaṃ vai samāhartuṃ kratuṃ śaktāḥ kathaṃ tava || 4 ||
[Analyze grammar]

bāliśastvaṃ naraśreṣṭha gamyatāṃ svapuraṃ punaḥ |
yājane bhagavāñ śaktastrailokyasyāpi pārthiva || 5 ||
[Analyze grammar]

teṣāṃ tadvacanaṃ śrutvā krodhaparyākulākṣaram |
sa rājā punarevaitānidaṃ vacanamabravīt || 6 ||
[Analyze grammar]

pratyākhyāto'smi guruṇā guruputraistathaiva ca |
anyāṃ gatiṃ gamiṣyāmi svasti vo'stu tapodhanāḥ || 7 ||
[Analyze grammar]

ṛṣiputrāstu tacchrutvā vākyaṃ ghorābhisaṃhitam |
śepuḥ paramasaṃkruddhāścaṇḍālatvaṃ gamiṣyasi |
evamuktvā mahātmāno viviśuste svamāśramam || 8 ||
[Analyze grammar]

atha rātryāṃ vyatītāyāṃ rājā caṇḍālatāṃ gataḥ |
nīlavastradharo nīlaḥ paruṣo dhvastamūrdhajaḥ |
cityamālyānulepaśca āyasābharaṇo'bhavat || 9 ||
[Analyze grammar]

taṃ dṛṣṭvā mantriṇaḥ sarve tyaktvā caṇḍālarūpiṇam |
prādravan sahitā rāma paurā ye'syānugāminaḥ || 10 ||
[Analyze grammar]

eko hi rājā kākutstha jagāma paramātmavān |
dahyamāno divārātraṃ viśvāmitraṃ tapodhanam || 11 ||
[Analyze grammar]

viśvāmitrastu taṃ dṛṣṭvā rājānaṃ viphalīkṛtam |
caṇḍālarūpiṇaṃ rāma muniḥ kāruṇyamāgataḥ || 12 ||
[Analyze grammar]

kāruṇyāt sa mahātejā vākyaṃ parama dhārmikaḥ |
idaṃ jagāda bhadraṃ te rājānaṃ ghoradarśanam || 13 ||
[Analyze grammar]

kimāgamanakāryaṃ te rājaputra mahābala |
ayodhyādhipate vīra śāpāccaṇḍālatāṃ gataḥ || 14 ||
[Analyze grammar]

atha tadvākyamākarṇya rājā caṇḍālatāṃ gataḥ |
abravīt prāñjalirvākyaṃ vākyajño vākyakovidam || 15 ||
[Analyze grammar]

pratyākhyāto'smi guruṇā guruputraistathaiva ca |
anavāpyaiva taṃ kāmaṃ mayā prāpto viparyayaḥ || 16 ||
[Analyze grammar]

saśarīro divaṃ yāyāmiti me saumyadarśanam |
mayā ceṣṭaṃ kratuśataṃ tacca nāvāpyate phalam || 17 ||
[Analyze grammar]

anṛtaṃ nokta pūrvaṃ me na ca vakṣye kadā cana |
kṛcchreṣvapi gataḥ saumya kṣatradharmeṇa te śape || 18 ||
[Analyze grammar]

yajñairbahuvidhairiṣṭaṃ prajā dharmeṇa pālitāḥ |
guravaśca mahātmānaḥ śīlavṛttena toṣitāḥ || 19 ||
[Analyze grammar]

dharme prayatamānasya yajñaṃ cāhartumicchataḥ |
paritoṣaṃ na gacchanti guravo munipuṃgava || 20 ||
[Analyze grammar]

daivameva paraṃ manye pauruṣaṃ tu nirarthakam |
daivenākramyate sarvaṃ daivaṃ hi paramā gatiḥ || 21 ||
[Analyze grammar]

tasya me paramārtasya prasādamabhikāṅkṣataḥ |
kartumarhasi bhadraṃ te daivopahatakarmaṇaḥ || 22 ||
[Analyze grammar]

nānyāṃ gatiṃ gamiṣyāmi nānyaḥ śaraṇamasti me |
daivaṃ puruṣakāreṇa nivartayitumarhasi || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 57

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: