Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

uktavākyaṃ tu rājānaṃ kṛpayā kuśikātmajaḥ |
abravīnmadhuraṃ vākyaṃ sākṣāccaṇḍālarūpiṇam || 1 ||
[Analyze grammar]

ikṣvāko svāgataṃ vatsa jānāmi tvāṃ sudhārmikam |
śaraṇaṃ te bhaviṣyāmi mā bhaiṣīrnṛpapuṃgava || 2 ||
[Analyze grammar]

ahamāmantraye sarvānmaharṣīnpuṇyakarmaṇaḥ |
yajñasāhyakarān rājaṃstato yakṣyasi nirvṛtaḥ || 3 ||
[Analyze grammar]

guruśāpakṛtaṃ rūpaṃ yadidaṃ tvayi vartate |
anena saha rūpeṇa saśarīro gamiṣyasi || 4 ||
[Analyze grammar]

hastaprāptamahaṃ manye svargaṃ tava nareśvara |
yastvaṃ kauśikamāgamya śaraṇyaṃ śaraṇaṃ gataḥ || 5 ||
[Analyze grammar]

evamuktvā mahātejāḥ putrānparamadhārmikān |
vyādideśa mahāprājñānyajñasaṃbhārakāraṇāt || 6 ||
[Analyze grammar]

sarvāñ śiṣyān samāhūya vākyametaduvāca ha || 7 ||
[Analyze grammar]

sarvānṛṣivarān vatsā ānayadhvaṃ mamājñayā |
saśiṣyān suhṛdaścaiva sartvijaḥ subahuśrutān || 8 ||
[Analyze grammar]

yadanyo vacanaṃ brūyānmadvākyabalacoditaḥ |
tat sarvamakhilenoktaṃ mamākhyeyamanādṛtam || 9 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā diśo jagmustadājñayā |
ājagmuratha deśebhyaḥ sarvebhyo brahmavādinaḥ || 10 ||
[Analyze grammar]

te ca śiṣyāḥ samāgamya muniṃ jvalitatejasaṃ |
ūcuśca vacanaṃ sarve sarveṣāṃ brahmavādinām || 11 ||
[Analyze grammar]

śrutvā te vacanaṃ sarve samāyānti dvijātayaḥ |
sarvadeśeṣu cāgacchan varjayitvā mahodayam || 12 ||
[Analyze grammar]

vāsiṣṭhaṃ tacchataṃ sarvaṃ krodhaparyākulākṣaram |
yadāha vacanaṃ sarvaṃ śṛṇu tvaṃ munipuṃgava || 13 ||
[Analyze grammar]

kṣatriyo yājako yasya caṇḍālasya viśeṣataḥ |
kathaṃ sadasi bhoktāro havistasya surarṣayaḥ || 14 ||
[Analyze grammar]

brāhmaṇā vā mahātmāno bhuktvā caṇḍālabhojanam |
kathaṃ svargaṃ gamiṣyanti viśvāmitreṇa pālitāḥ || 15 ||
[Analyze grammar]

etadvacanaṃ naiṣṭhuryamūcuḥ saṃraktalocanāḥ |
vāsiṣṭhā muniśārdūla sarve te samahodayāḥ || 16 ||
[Analyze grammar]

teṣāṃ tadvacanaṃ śrutvā sarveṣāṃ munipuṃgavaḥ |
krodhasaṃraktanayanaḥ saroṣamidamabravīt || 17 ||
[Analyze grammar]

yaddūṣayantyaduṣṭaṃ māṃ tapa ugraṃ samāsthitam |
bhasmībhūtā durātmāno bhaviṣyanti na saṃśayaḥ || 18 ||
[Analyze grammar]

adya te kālapāśena nītā vaivasvatakṣayam |
saptajātiśatānyeva mṛtapāḥ santu sarvaśaḥ || 19 ||
[Analyze grammar]

śvamāṃsaniyatāhārā muṣṭikā nāma nirghṛṇāḥ |
vikṛtāśca virūpāśca lokānanucarantvimān || 20 ||
[Analyze grammar]

mahodayaśca durbuddhirmāmadūṣyaṃ hyadūṣayat |
dūṣiṭaḥ sarvalokeṣu niṣādatvaṃ gamiṣyati || 21 ||
[Analyze grammar]

prāṇātipātanirato niranukrośatāṃ gataḥ |
dīrghakālaṃ mama krodhāddurgatiṃ vartayiṣyati || 22 ||
[Analyze grammar]

etāvaduktvā vacanaṃ viśvāmitro mahātapāḥ |
virarāma mahātejā ṛṣimadhye mahāmuniḥ || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 58

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: