Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tataḥ saṃtaptahṛdayaḥ smarannigrahamātmanaḥ |
viniḥśvasya viniḥśvasya kṛtavairo mahātmanā || 1 ||
[Analyze grammar]

sa dakṣiṇāṃ diśaṃ gatvā mahiṣyā saha rāghava |
tatāpa paramaṃ ghoraṃ viśvāmitro mahātapāḥ |
phalamūlāśano dāntaścacāra paramaṃ tapaḥ || 2 ||
[Analyze grammar]

athāsya jajñire putrāḥ satyadharmaparāyaṇāḥ |
haviṣpando madhuṣpando dṛḍhanetro mahārathaḥ || 3 ||
[Analyze grammar]

pūrṇe varṣasahasre tu brahmā lokapitāmahaḥ |
abravīnmadhuraṃ vākyaṃ viśvāmitraṃ tapodhanam || 4 ||
[Analyze grammar]

jitā rājarṣilokāste tapasā kuśikātmaja |
anena tapasā tvāṃ hi rājarṣiriti vidmahe || 5 ||
[Analyze grammar]

evamuktvā mahātejā jagāma saha daivataiḥ |
triviṣṭapaṃ brahmalokaṃ lokānāṃ parameśvaraḥ || 6 ||
[Analyze grammar]

viśvāmitro'pi tacchrutvā hriyā kiṃ cidavāṅmukhaḥ |
duḥkhena mahatāviṣṭaḥ samanyuridamabravīt || 7 ||
[Analyze grammar]

tapaśca sumahattaptaṃ rājarṣiriti māṃ viduḥ |
devāḥ sarṣigaṇāḥ sarve nāsti manye tapaḥphalam || 8 ||
[Analyze grammar]

evaṃ niścitya manasā bhūya eva mahātapāḥ |
tapaścacāra kākutstha paramaṃ paramātmavān || 9 ||
[Analyze grammar]

etasminneva kāle tu satyavādī jitendriyaḥ |
triśaṅkuriti vikhyāta ikṣvāku kulanandanaḥ || 10 ||
[Analyze grammar]

tasya buddhiḥ samutpannā yajeyamiti rāghava |
gaccheyaṃ svaśarīreṇa devānāṃ paramāṃ gatim || 11 ||
[Analyze grammar]

sa vasiṣṭhaṃ samāhūya kathayāmāsa cintitam |
aśakyamiti cāpyukto vasiṣṭhena mahātmanā || 12 ||
[Analyze grammar]

pratyākhyāto vasiṣṭhena sa yayau dakṣiṇāṃ diśam |
vasiṣṭhā dīrgha tapasastapo yatra hi tepire || 13 ||
[Analyze grammar]

triśaṅkuḥ sumahātejāḥ śataṃ paramabhāsvaram |
vasiṣṭhaputrāndadṛśe tapyamānānyaśasvinaḥ || 14 ||
[Analyze grammar]

so'bhigamya mahātmānaḥ sarvāneva guroḥ sutān |
abhivādyānupūrvyeṇa hriyā kiṃ cidavāṅmukhaḥ |
abravīt sumahātejāḥ sarvāneva kṛtāñjaliḥ || 15 ||
[Analyze grammar]

śaraṇaṃ vaḥ prapadye'haṃ śaraṇyāñ śaraṇāgataḥ |
pratyākhyāto'smi bhadraṃ vo vasiṣṭhena mahātmanā || 16 ||
[Analyze grammar]

yaṣṭukāmo mahāyajñaṃ tadanujñātumarthatha |
guruputrānahaṃ sarvānnamaskṛtya prasādaye || 17 ||
[Analyze grammar]

śirasā praṇato yāce brāhmaṇāṃstapasi sthitān |
te māṃ bhavantaḥ siddhyarthaṃ yājayantu samāhitāḥ |
saśarīro yathāhaṃ hi devalokamavāpnuyām || 18 ||
[Analyze grammar]

pratyākhyāto vasiṣṭhena gatimanyāṃ tapodhanāḥ |
guruputrānṛte sarvānnāhaṃ paśyāmi kāṃ cana || 19 ||
[Analyze grammar]

ikṣvākūṇāṃ hi sarveṣāṃ purodhāḥ paramā gatiḥ |
tasmādanantaraṃ sarve bhavanto daivataṃ mama || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 56

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: