Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

upāsya rātriśeṣaṃ tu śoṇākūle maharṣibhiḥ |
niśāyāṃ suprabhātāyāṃ viśvāmitro'bhyabhāṣata || 1 ||
[Analyze grammar]

suprabhātā niśā rāma pūrvā saṃdhyā pravartate |
uttiṣṭhottiṣṭha bhadraṃ te gamanāyābhirocaya || 2 ||
[Analyze grammar]

tacchrutvā vacanaṃ tasya kṛtvā paurvāhṇikīṃ kriyām |
gamanaṃ rocayāmāsa vākyaṃ cedamuvāca ha || 3 ||
[Analyze grammar]

ayaṃ śoṇaḥ śubhajalo gādhaḥ pulinamaṇḍitaḥ |
katareṇa pathā brahman saṃtariṣyāmahe vayam || 4 ||
[Analyze grammar]

evamuktastu rāmeṇa viśvāmitro'bravīdidam |
eṣa panthā mayoddiṣṭo yena yānti maharṣayaḥ || 5 ||
[Analyze grammar]

te gatvā dūramadhvānaṃ gate'rdhadivase tadā |
jāhnavīṃ saritāṃ śreṣṭhāṃ dadṛśurmunisevitām || 6 ||
[Analyze grammar]

tāṃ dṛṣṭvā puṇyasalilāṃ haṃsasārasasevitām |
babhūvurmuditāḥ sarve munayaḥ saharāghavāḥ |
tasyāstīre tataścakruste āvāsaparigraham || 7 ||
[Analyze grammar]

tataḥ snātvā yathānyāyaṃ saṃtarpya pitṛdevatāḥ |
hutvā caivāgnihotrāṇi prāśya cāmṛtavaddhaviḥ || 8 ||
[Analyze grammar]

viviśurjāhnavītīre śucau muditamānasāḥ |
viśvāmitraṃ mahātmānaṃ parivārya samantataḥ || 9 ||
[Analyze grammar]

saṃprahṛṣṭamanā rāmo viśvāmitramathābravīt |
bhagavañ śrotumicchāmi gaṅgāṃ tripathagāṃ nadīm |
trailokyaṃ kathamākramya gatā nadanadīpatim || 10 ||
[Analyze grammar]

codito rāma vākyena viśvāmitro mahāmuniḥ |
vṛddhiṃ janma ca gaṅgāyā vaktumevopacakrame || 11 ||
[Analyze grammar]

śailendro himavānnāma dhātūnāmākaro mahān |
tasya kanyā dvayaṃ rāma rūpeṇāpratimaṃ bhuvi || 12 ||
[Analyze grammar]

yā meruduhitā rāma tayormātā sumadhyamā |
nāmnā menā manojñā vai patnī himavataḥ priyā || 13 ||
[Analyze grammar]

tasyāṃ gaṅgeyamabhavajjyeṣṭhā himavataḥ sutā |
umā nāma dvitīyābhūt kanyā tasyaiva rāghava || 14 ||
[Analyze grammar]

atha jyeṣṭhāṃ surāḥ sarve devatārthacikīrṣayā |
śailendraṃ varayāmāsurgaṅgāṃ tripathagāṃ nadīm || 15 ||
[Analyze grammar]

dadau dharmeṇa himavāṃstanayāṃ lokapāvanīm |
svacchandapathagāṃ gaṅgāṃ trailokyahitakāmyayā || 16 ||
[Analyze grammar]

pratigṛhya trilokārthaṃ trilokahitakāriṇaḥ |
gaṅgāmādāya te'gacchan kṛtārthenāntarātmanā || 17 ||
[Analyze grammar]

yā cānyā śailaduhitā kanyāsīd raghunandana |
ugraṃ sā vratamāsthāya tapastepe tapodhanā || 18 ||
[Analyze grammar]

ugreṇa tapasā yuktāṃ dadau śailavaraḥ sutām |
rudrāyāpratirūpāya umāṃ lokanamaskṛtām || 19 ||
[Analyze grammar]

ete te śaila rājasya sute lokanamaskṛte |
gaṅgā ca saritāṃ śreṣṭhā umā devī ca rāghava || 20 ||
[Analyze grammar]

etatte dharmamākhyātaṃ yathā tripathagā nadī |
khaṃ gatā prathamaṃ tāta gatiṃ gatimatāṃ vara || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 34

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: