Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

ukta vākye munau tasminnubhau rāghavalakṣmaṇau |
pratinandya kathāṃ vīrāv ūcaturmunipuṃgavam || 1 ||
[Analyze grammar]

dharmayuktamidaṃ brahman kathitaṃ paramaṃ tvayā |
duhituḥ śailarājasya jyeṣṭhāya vaktumarhasi || 2 ||
[Analyze grammar]

vistaraṃ vistarajño'si divyamānuṣasaṃbhavam |
trīnpatho hetunā kena pāvayel lokapāvanī || 3 ||
[Analyze grammar]

kathaṃ gaṅgāṃ tripathagā viśrutā sariduttamā |
triṣu lokeṣu dharmajña karmabhiḥ kaiḥ samanvitā || 4 ||
[Analyze grammar]

tathā bruvati kākutsthe viśvāmitrastapodhanaḥ |
nikhilena kathāṃ sarvāmṛṣimadhye nyavedayat || 5 ||
[Analyze grammar]

purā rāma kṛtodvāhaḥ śitikaṇṭho mahātapāḥ |
dṛṣṭvā ca spṛhayā devīṃ maithunāyopacakrame || 6 ||
[Analyze grammar]

śitikaṇṭhasya devasya divyaṃ varṣaśataṃ gatam |
na cāpi tanayo rāma tasyāmāsīt paraṃtapa || 7 ||
[Analyze grammar]

tato devāḥ samudvignāḥ pitāmahapurogamāḥ |
yadihotpadyate bhūtaṃ kastat pratisahiṣyate || 8 ||
[Analyze grammar]

abhigamya surāḥ sarve praṇipatyedamabruvan |
devadeva mahādeva lokasyāsya hite rata |
surāṇāṃ praṇipātena prasādaṃ kartumarhasi || 9 ||
[Analyze grammar]

na lokā dhārayiṣyanti tava tejaḥ surottama |
brāhmeṇa tapasā yukto devyā saha tapaścara || 10 ||
[Analyze grammar]

trailokyahitakāmārthaṃ tejastejasi dhāraya |
rakṣa sarvānimāṃl lokānnālokaṃ kartumarhasi || 11 ||
[Analyze grammar]

devatānāṃ vacaḥ śrutvā sarvalokamaheśvaraḥ |
bāḍhamityabravīt sarvānpunaścedamuvāca ha || 12 ||
[Analyze grammar]

dhārayiṣyāmyahaṃ tejastejasyeva sahomayā |
tridaśāḥ pṛthivī caiva nirvāṇamadhigacchatu || 13 ||
[Analyze grammar]

yadidaṃ kṣubhitaṃ sthānānmama tejo hyanuttamam |
dhārayiṣyati kastanme bruvantu surasattamāḥ || 14 ||
[Analyze grammar]

evamuktāstato devāḥ pratyūcurvṛṣabhadhvajam |
yattejaḥ kṣubhitaṃ hyetattaddharā dhārayiṣyati || 15 ||
[Analyze grammar]

evamuktaḥ surapatiḥ pramumoca mahītale |
tejasā pṛthivī yena vyāptā sagirikānanā || 16 ||
[Analyze grammar]

tato devāḥ punaridamūcuścātha hutāśanam |
praviśa tvaṃ mahātejo raudraṃ vāyusamanvitaḥ || 17 ||
[Analyze grammar]

tadagninā punarvyāptaṃ saṃjātaḥ śvetaparvataḥ |
divyaṃ śaravaṇaṃ caiva pāvakādityasaṃnibham |
yatra jāto mahātejāḥ kārtikeyo'gnisaṃbhavaḥ || 18 ||
[Analyze grammar]

athomāṃ ca śivaṃ caiva devāḥ sarṣi gaṇāstadā |
pūjayāmāsuratyarthaṃ suprītamanasastataḥ || 19 ||
[Analyze grammar]

atha śaila sutā rāma tridaśānidamabravīt |
samanyuraśapat sarvān krodhasaṃraktalocanā || 20 ||
[Analyze grammar]

yasmānnivāritā caiva saṃgatā putrakāmyayā |
apatyaṃ sveṣu dāreṣu notpādayitumarhatha |
adya prabhṛti yuṣmākamaprajāḥ santu patnayaḥ || 21 ||
[Analyze grammar]

evamuktvā surān sarvāñ śaśāpa pṛthivīmapi |
avane naikarūpā tvaṃ bahubhāryā bhaviṣyasi || 22 ||
[Analyze grammar]

na ca putrakṛtāṃ prītiṃ matkrodhakaluṣī kṛtā |
prāpsyasi tvaṃ sudurmedhe mama putramanicchatī || 23 ||
[Analyze grammar]

tān sarvān vrīḍitāndṛṣṭvā surān surapatistadā |
gamanāyopacakrāma diśaṃ varuṇapālitām || 24 ||
[Analyze grammar]

sa gatvā tapa ātiṣṭhat pārśve tasyottare gireḥ |
himavatprabhave śṛṅge saha devyā maheśvaraḥ || 25 ||
[Analyze grammar]

eṣa te vistaro rāma śailaputryā niveditaḥ |
gaṅgāyāḥ prabhavaṃ caiva śṛṇu me sahalakṣmaṇaḥ || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 35

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: