Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

kṛtodvāhe gate tasminbrahmadatte ca rāghava |
aputraḥ putralābhāya pautrīmiṣṭimakalpayat || 1 ||
[Analyze grammar]

iṣṭyāṃ tu vartamānāyāṃ kuśanābhaṃ mahīpatim |
uvāca paramaprītaḥ kuśo brahmasutastadā || 2 ||
[Analyze grammar]

putraste sadṛśaḥ putra bhaviṣyati sudhārmikaḥ |
gādhiṃ prāpsyasi tena tvaṃ kīrtiṃ loke ca śāśvatīm || 3 ||
[Analyze grammar]

evamuktvā kuśo rāma kuśanābhaṃ mahīpatim |
jagāmākāśamāviśya brahmalokaṃ sanātanam || 4 ||
[Analyze grammar]

kasya cittvatha kālasya kuśanābhasya dhīmataḥ |
jajñe paramadharmiṣṭho gādhirityeva nāmataḥ || 5 ||
[Analyze grammar]

sa pitā mama kākutstha gādhiḥ paramadhārmikaḥ |
kuśavaṃśaprasūto'smi kauśiko raghunandana || 6 ||
[Analyze grammar]

pūrvajā bhaginī cāpi mama rāghava suvratā |
nāmnā satyavatī nāma ṛcīke pratipāditā || 7 ||
[Analyze grammar]

saśarīrā gatā svargaṃ bhartāramanuvartinī |
kauśikī paramodārā sā pravṛttā mahānadī || 8 ||
[Analyze grammar]

divyā puṇyodakā ramyā himavantamupāśritā |
lokasya hitakāmārthaṃ pravṛttā bhaginī mama || 9 ||
[Analyze grammar]

tato'haṃ himavatpārśve vasāmi niyataḥ sukham |
bhaginyāḥ snehasaṃyuktaḥ kauśikyā raghunandana || 10 ||
[Analyze grammar]

sā tu satyavatī puṇyā satye dharme pratiṣṭhitā |
pativratā mahābhāgā kauśikī saritāṃ varā || 11 ||
[Analyze grammar]

ahaṃ hi niyamād rāma hitvā tāṃ samupāgataḥ |
siddhāśramamanuprāpya siddho'smi tava tejasā || 12 ||
[Analyze grammar]

eṣā rāma mamotpattiḥ svasya vaṃśasya kīrtitā |
deśasya ca mahābāho yanmāṃ tvaṃ paripṛcchasi || 13 ||
[Analyze grammar]

gato'rdharātraḥ kākutstha kathāḥ kathayato mama |
nidrāmabhyehi bhadraṃ te mā bhūdvighno'dhvanīha naḥ || 14 ||
[Analyze grammar]

niṣpandāstaravaḥ sarve nilīnā mṛgapakṣiṇaḥ |
naiśena tamasā vyāptā diśaśca raghunandana || 15 ||
[Analyze grammar]

śanairviyujyate saṃdhyā nabho netrairivāvṛtam |
nakṣatratārāgahanaṃ jyotirbhiravabhāsate || 16 ||
[Analyze grammar]

uttiṣṭhati ca śītāṃśuḥ śaśī lokatamonudaḥ |
hlādayanprāṇināṃ loke manāṃsi prabhayā vibho || 17 ||
[Analyze grammar]

naiśāni sarvabhūtāni pracaranti tatastataḥ |
yakṣarākṣasasaṃghāśca raudrāśca piśitāśanāḥ || 18 ||
[Analyze grammar]

evamuktvā mahātejā virarāma mahāmuniḥ |
sādhu sādhviti taṃ sarve munayo hyabhyapūjayan || 19 ||
[Analyze grammar]

rāmo'pi saha saumitriḥ kiṃ cidāgatavismayaḥ |
praśasya muniśārdūlaṃ nidrāṃ samupasevate || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 33

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: