Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

brahmayonirmahānāsīt kuśo nāma mahātapāḥ |
vaidarbhyāṃ janayāmāsa caturaḥ sadṛśān sutān |
kuśāmbaṃ kuśanābhaṃ ca ādhūrtarajasaṃ vasum || 1 ||
[Analyze grammar]

dīptiyuktānmahotsāhān kṣatradharmacikīrṣayā |
tānuvāca kuśaḥ putrāndharmiṣṭhān satyavādinaḥ |
kriyatāṃ pālanaṃ putrā dharmaṃ prāpsyatha puṣkalam || 2 ||
[Analyze grammar]

kuśasya vacanaṃ śrutvā catvāro lokasaṃmatāḥ |
niveśaṃ cakrire sarve purāṇāṃ nṛvarāstadā || 3 ||
[Analyze grammar]

kuśāmbastu mahātejāḥ kauśāmbīmakarot purīm |
kuśanābhastu dharmātmā paraṃ cakre mahodayam || 4 ||
[Analyze grammar]

ādhūrtarajaso rāma dharmāraṇyaṃ mahīpatiḥ |
cakre puravaraṃ rājā vasuścakre girivrajam || 5 ||
[Analyze grammar]

eṣā vasumatī rāma vasostasya mahātmanaḥ |
ete śailavarāḥ pañca prakāśante samantataḥ || 6 ||
[Analyze grammar]

sumāgadhī nadī ramyā māgadhān viśrutāyayau |
pañcānāṃ śailamukhyānāṃ madhye māleva śobhate || 7 ||
[Analyze grammar]

saiṣā hi māgadhī rāma vasostasya mahātmanaḥ |
pūrvābhicaritā rāma sukṣetrā sasyamālinī || 8 ||
[Analyze grammar]

kuśanābhastu rājarṣiḥ kanyāśatamanuttamam |
janayāmāsa dharmātmā ghṛtācyāṃ raghunandana || 9 ||
[Analyze grammar]

tāstu yauvanaśālinyo rūpavatyaḥ svalaṃkṛtāḥ |
udyānabhūmimāgamya prāvṛṣīva śatahradāḥ || 10 ||
[Analyze grammar]

gāyantyo nṛtyamānāśca vādayantyaśca rāghava |
āmodaṃ paramaṃ jagmurvarābharaṇabhūṣitāḥ || 11 ||
[Analyze grammar]

atha tāścārusarvāṅgyo rūpeṇāpratimā bhuvi |
udyānabhūmimāgamya tārā iva ghanāntare || 12 ||
[Analyze grammar]

tāḥ sarvaguṇasaṃpannā rūpayauvanasaṃyutāḥ |
dṛṣṭvā sarvātmako vāyuridaṃ vacanamabravīt || 13 ||
[Analyze grammar]

ahaṃ vaḥ kāmaye sarvā bhāryā mama bhaviṣyatha |
mānuṣastyajyatāṃ bhāvo dīrghamāyuravāpsyatha || 14 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā vāyorakliṣṭakarmaṇaḥ |
apahāsya tato vākyaṃ kanyāśatamathābravīt || 15 ||
[Analyze grammar]

antaścarasi bhūtānāṃ sarveṣāṃ tvaṃ surottama |
prabhāvajñāśca te sarvāḥ kimasmānavamanyase || 16 ||
[Analyze grammar]

kuśanābhasutāḥ sarvāḥ samarthāstvāṃ surottama |
sthānāccyāvayituṃ devaṃ rakṣāmastu tapo vayam || 17 ||
[Analyze grammar]

mā bhūt sa kālo durmedhaḥ pitaraṃ satyavādinam |
nāvamanyasva dharmeṇa svayaṃ varamupāsmahe || 18 ||
[Analyze grammar]

pitā hi prabhurasmākaṃ daivataṃ paramaṃ hi saḥ |
yasya no dāsyati pitā sa no bhartā bhaviṣyati || 19 ||
[Analyze grammar]

tāsāṃ tadvacanaṃ śrutvā vāyuḥ paramakopanaḥ |
praviśya sarvagātrāṇi babhañja bhagavānprabhuḥ || 20 ||
[Analyze grammar]

tāḥ kanyā vāyunā bhagnā viviśurnṛpatergṛham |
dṛṣṭvā bhagnāstadā rājā saṃbhrānta idamabravīt || 21 ||
[Analyze grammar]

kimidaṃ kathyatāṃ putryaḥ ko dharmamavamanyate |
kubjāḥ kena kṛtāḥ sarvā veṣṭantyo nābhibhāṣatha || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 31

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: