Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

atha tāṃ rajanīṃ tatra kṛtārthau rāmalakṣaṇau |
ūṣaturmuditau vīrau prahṛṣṭenāntarātmanā || 1 ||
[Analyze grammar]

prabhātāyāṃ tu śarvaryāṃ kṛtapaurvāhṇikakriyau |
viśvāmitramṛṣīṃścānyān sahitāvabhijagmatuḥ || 2 ||
[Analyze grammar]

abhivādya muniśreṣṭhaṃ jvalantamiva pāvakam |
ūcaturmadhurodāraṃ vākyaṃ madhurabhāṣiṇau || 3 ||
[Analyze grammar]

imau svo muniśārdūla kiṃkarau samupasthitau |
ājñāpaya yatheṣṭaṃ vai śāsanaṃ karavāva kim || 4 ||
[Analyze grammar]

evamukte tatastābhyāṃ sarva eva maharṣayaḥ |
viśvāmitraṃ puraskṛtya rāmaṃ vacanamabruvan || 5 ||
[Analyze grammar]

maithilasya naraśreṣṭha janakasya bhaviṣyati |
yajñaḥ paramadharmiṣṭhastatra yāsyāmahe vayam || 6 ||
[Analyze grammar]

tvaṃ caiva naraśārdūla sahāsmābhirgamiṣyasi |
adbhutaṃ ca dhanūratnaṃ tatra tvaṃ draṣṭumarhasi || 7 ||
[Analyze grammar]

taddhi pūrvaṃ naraśreṣṭha dattaṃ sadasi daivataiḥ |
aprameyabalaṃ ghoraṃ makhe paramabhāsvaram || 8 ||
[Analyze grammar]

nāsya devā na gandharvā nāsurā na ca rākṣasāḥ |
kartumāropaṇaṃ śaktā na kathaṃ cana mānuṣāḥ || 9 ||
[Analyze grammar]

dhanuṣastasya vīryaṃ hi jijñāsanto mahīkṣitaḥ |
na śekurāropayituṃ rājaputrā mahābalāḥ || 10 ||
[Analyze grammar]

taddhanurnaraśārdūla maithilasya mahātmanaḥ |
tatra drakṣyasi kākutstha yajñaṃ cādbhutadarśanam || 11 ||
[Analyze grammar]

taddhi yajñaphalaṃ tena maithilenottamaṃ dhanuḥ |
yācitaṃ naraśārdūla sunābhaṃ sarvadaivataiḥ || 12 ||
[Analyze grammar]

evamuktvā munivaraḥ prasthānamakarottadā |
sarṣisaṃghaḥ sakākutstha āmantrya vanadevatāḥ || 13 ||
[Analyze grammar]

svasti vo'stu gamiṣyāmi siddhaḥ siddhāśramādaham |
uttare jāhnavītīre himavantaṃ śiloccayam || 14 ||
[Analyze grammar]

pradakṣiṇaṃ tataḥ kṛtvā siddhāśramamanuttamam |
uttarāṃ diśamuddiśya prasthātumupacakrame || 15 ||
[Analyze grammar]

taṃ vrajantaṃ munivaramanvagādanusāriṇām |
śakaṭī śatamātraṃ tu prayāṇe brahmavādinām || 16 ||
[Analyze grammar]

mṛgapakṣigaṇāścaiva siddhāśramanivāsinaḥ |
anujagmurmahātmānaṃ viśvāmitraṃ mahāmunim || 17 ||
[Analyze grammar]

te gatvā dūramadhvānaṃ lambamāne divākare |
vāsaṃ cakrurmunigaṇāḥ śoṇākūle samāhitāḥ || 18 ||
[Analyze grammar]

te'staṃ gate dinakare snātvā hutahutāśanāḥ |
viśvāmitraṃ puraskṛtya niṣeduramitaujasaḥ || 19 ||
[Analyze grammar]

rāmo'pi sahasaumitrirmunīṃstānabhipūjya ca |
agrato niṣasādātha viśvāmitrasya dhīmataḥ || 20 ||
[Analyze grammar]

atha rāmo mahātejā viśvāmitraṃ mahāmunim |
papraccha muniśārdūlaṃ kautūhalasamanvitaḥ || 21 ||
[Analyze grammar]

bhagavan ko nvayaṃ deśaḥ samṛddhavanaśobhitaḥ |
śrotumicchāmi bhadraṃ te vaktumarhasi tattvataḥ || 22 ||
[Analyze grammar]

codito rāmavākyena kathayāmāsa suvrataḥ |
tasya deśasya nikhilamṛṣimadhye mahātapāḥ || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 30

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: