Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tasya tvevaṃ prabhāvasya dharmajñasya mahātmanaḥ |
sutārthaṃ tapyamānasya nāsīdvaṃśakaraḥ sutaḥ || 1 ||
[Analyze grammar]

cintayānasya tasyaivaṃ buddhirāsīnmahātmanaḥ |
sutārthaṃ vājimedhena kimarthaṃ na yajāmyaham || 2 ||
[Analyze grammar]

sa niścitāṃ matiṃ kṛtvā yaṣṭavyamiti buddhimān |
mantribhiḥ saha dharmātmā sarvaireva kṛtātmabhiḥ || 3 ||
[Analyze grammar]

tato'bravīdidaṃ rājā sumantraṃ mantrisattamam |
śīghramānaya me sarvān gurūṃstān sapurohitān || 4 ||
[Analyze grammar]

etacchrutvā rahaḥ sūto rājānamidamabravīt |
ṛtvigbhirupadiṣṭo'yaṃ purāvṛtto mayā śrutaḥ || 5 ||
[Analyze grammar]

sanatkumāro bhagavānpūrvaṃ kathitavān kathām |
ṛṣīṇāṃ saṃnidhau rājaṃstava putrāgamaṃ prati || 6 ||
[Analyze grammar]

kāśyapasya tu putro'sti vibhāṇḍaka iti śrutaḥ |
ṛśyaśṛṅga iti khyātastasya putro bhaviṣyati || 7 ||
[Analyze grammar]

sa vane nityasaṃvṛddho munirvanacaraḥ sadā |
nānyaṃ jānāti viprendro nityaṃ pitranuvartanāt || 8 ||
[Analyze grammar]

dvaividhyaṃ brahmacaryasya bhaviṣyati mahātmanaḥ |
lokeṣu prathitaṃ rājan vipraiśca kathitaṃ sadā || 9 ||
[Analyze grammar]

tasyaivaṃ vartamānasya kālaḥ samabhivartata |
agniṃ śuśrūṣamāṇasya pitaraṃ ca yaśasvinam || 10 ||
[Analyze grammar]

etasminneva kāle tu lomapādaḥ pratāpavān |
aṅgeṣu prathito rājā bhaviṣyati mahābalaḥ || 11 ||
[Analyze grammar]

tasya vyatikramād rājño bhaviṣyati sudāruṇā |
anāvṛṣṭiḥ sughorā vai sarvabhūtabhayāvahā || 12 ||
[Analyze grammar]

anāvṛṣṭyāṃ tu vṛttāyāṃ rājā duḥkhasamanvitaḥ |
brāhmaṇāñ śrutavṛddhāṃśca samānīya pravakṣyati || 13 ||
[Analyze grammar]

bhavantaḥ śrutadharmāṇo lokacāritravedinaḥ |
samādiśantu niyamaṃ prāyaścittaṃ yathā bhavet || 14 ||
[Analyze grammar]

vakṣyanti te mahīpālaṃ brāhmaṇā vedapāragāḥ |
vibhāṇḍakasutaṃ rājan sarvopāyairihānaya || 15 ||
[Analyze grammar]

ānāyya ca mahīpāla ṛśyaśṛṅgaṃ susatkṛtam |
prayaccha kanyāṃ śāntāṃ vai vidhinā susamāhitaḥ || 16 ||
[Analyze grammar]

teṣāṃ tu vacanaṃ śrutvā rājā cintāṃ prapatsyate |
kenopāyena vai śakyamihānetuṃ sa vīryavān || 17 ||
[Analyze grammar]

tato rājā viniścitya saha mantribhirātmavān |
purohitamamātyāṃśca preṣayiṣyati satkṛtān || 18 ||
[Analyze grammar]

te tu rājño vacaḥ śrutvā vyathitā vanatānanāḥ |
na gacchema ṛṣerbhītā anuneṣyanti taṃ nṛpam || 19 ||
[Analyze grammar]

vakṣyanti cintayitvā te tasyopāyāṃśca tān kṣamān |
āneṣyāmo vayaṃ vipraṃ na ca doṣo bhaviṣyati || 20 ||
[Analyze grammar]

evamaṅgādhipenaiva gaṇikābhirṛṣeḥ sutaḥ |
ānīto'varṣayaddevaḥ śāntā cāsmai pradīyate || 21 ||
[Analyze grammar]

ṛśyaśṛṅgastu jāmātā putrāṃstava vidhāsyati |
sanatkumārakathitametāvadvyāhṛtaṃ mayā || 22 ||
[Analyze grammar]

atha hṛṣṭo daśarathaḥ sumantraṃ pratyabhāṣata |
yatharṣyaśṛṅgastvānīto vistareṇa tvayocyatām || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 8

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: