Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

sumantraścodito rājñā provācedaṃ vacastadā |
yatharṣyaśṛṅgastvānītaḥ śṛṇu me mantribhiḥ saha || 1 ||
[Analyze grammar]

lomapādamuvācedaṃ sahāmātyaḥ purohitaḥ |
upāyo nirapāyo'yamasmābhirabhicintitaḥ || 2 ||
[Analyze grammar]

ṛśyaśṛṅgo vanacarastapaḥsvādhyāyane rataḥ |
anabhijñaḥ sa nārīṇāṃ viṣayāṇāṃ sukhasya ca || 3 ||
[Analyze grammar]

indriyārthairabhimatairnaracittapramāthibhiḥ |
puramānāyayiṣyāmaḥ kṣipraṃ cādhyavasīyatām || 4 ||
[Analyze grammar]

gaṇikāstatra gacchantu rūpavatyaḥ svalaṃkṛtāḥ |
pralobhya vividhopāyairāneṣyantīha satkṛtāḥ || 5 ||
[Analyze grammar]

śrutvā tatheti rājā ca pratyuvāca purohitam |
purohito mantriṇaśca tathā cakruśca te tadā || 6 ||
[Analyze grammar]

vāramukhyāstu tacchrutvā vanaṃ praviviśurmahat |
āśramasyāvidūre'sminyatnaṃ kurvanti darśane |
ṛṣiputrasya ghorasya nityamāśramavāsinaḥ || 7 ||
[Analyze grammar]

pituḥ sa nityasaṃtuṣṭo nāticakrāma cāśramāt || 8 ||
[Analyze grammar]

na tena janmaprabhṛti dṛṣṭapūrvaṃ tapasvinā |
strī vā pumān vā yaccānyat sattvaṃ nagararāṣṭrajam || 9 ||
[Analyze grammar]

tataḥ kadā cittaṃ deśamājagāma yadṛcchayā |
vibhāṇḍakasutastatra tāścāpaśyadvarāṅganāḥ || 10 ||
[Analyze grammar]

tāścitraveṣāḥ pramadā gāyantyo madhurasvaraiḥ |
ṛṣiputramupāgamya sarvā vacanamabruvan || 11 ||
[Analyze grammar]

kastvaṃ kiṃ vartase brahmañjñātumicchāmahe vayam |
ekastvaṃ vijane ghore vane carasi śaṃsa naḥ || 12 ||
[Analyze grammar]

adṛṣṭarūpāstāstena kāmyarūpā vane striyaḥ |
hārdāttasya matirjātā ākhyātuṃ pitaraṃ svakam || 13 ||
[Analyze grammar]

pitā vibhāṇḍako'smākaṃ tasyāhaṃ suta aurasaḥ |
ṛśyaśṛṅga iti khyātaṃ nāma karma ca me bhuvi || 14 ||
[Analyze grammar]

ihāśramapado'smākaṃ samīpe śubhadarśanāḥ |
kariṣye vo'tra pūjāṃ vai sarveṣāṃ vidhipūrvakam || 15 ||
[Analyze grammar]

ṛṣiputravacaḥ śrutvā sarvāsāṃ matirāsa vai |
tadāśramapadaṃ draṣṭuṃ jagmuḥ sarvāśca tena ha || 16 ||
[Analyze grammar]

gatānāṃ tu tataḥ pūjāmṛṣiputraścakāra ha |
idamarghyamidaṃ pādyamidaṃ mūlaṃ phalaṃ ca naḥ || 17 ||
[Analyze grammar]

pratigṛhya tu tāṃ pūjāṃ sarvā eva samutsukāḥ |
ṛṣerbhītāśca śīghraṃ tu gamanāya matiṃ dadhuḥ || 18 ||
[Analyze grammar]

asmākamapi mukhyāni phalānīmāni vai dvija |
gṛhāṇa prati bhadraṃ te bhakṣayasva ca mā ciram || 19 ||
[Analyze grammar]

tatastāstaṃ samāliṅgya sarvā harṣasamanvitāḥ |
modakānpradadustasmai bhakṣyāṃśca vividhāñ śubhān || 20 ||
[Analyze grammar]

tāni cāsvādya tejasvī phalānīti sma manyate |
anāsvāditapūrvāṇi vane nityanivāsinā || 21 ||
[Analyze grammar]

āpṛcchya ca tadā vipraṃ vratacaryāṃ nivedya ca |
gacchanti smāpadeśāttā bhītāstasya pituḥ striyaḥ || 22 ||
[Analyze grammar]

gatāsu tāsu sarvāsu kāśyapasyātmajo dvijaḥ |
asvasthahṛdayaścāsīdduḥkhaṃ sma parivartate || 23 ||
[Analyze grammar]

tato'paredyustaṃ deśamājagāma sa vīryavān |
manojñā yatra tā dṛṣṭā vāramukhyāḥ svalaṃkṛtāḥ || 24 ||
[Analyze grammar]

dṛṣṭvaiva ca tadā vipramāyāntaṃ hṛṣṭamānasāḥ |
upasṛtya tataḥ sarvāstāstamūcuridaṃ vacaḥ || 25 ||
[Analyze grammar]

ehyāśramapadaṃ saumya asmākamiti cābruvan |
tatrāpyeṣa vidhiḥ śrīmān viśeṣeṇa bhaviṣyati || 26 ||
[Analyze grammar]

śrutvā tu vacanaṃ tāsāṃ sarvāsāṃ hṛdayaṃgamam |
gamanāya matiṃ cakre taṃ ca ninyustadā striyaḥ || 27 ||
[Analyze grammar]

tatra cānīyamāne tu vipre tasminmahātmani |
vavarṣa sahasā devo jagat prahlādayaṃstadā || 28 ||
[Analyze grammar]

varṣeṇaivāgataṃ vipraṃ viṣayaṃ svaṃ narādhipaḥ |
pratyudgamya muniṃ prahvaḥ śirasā ca mahīṃ gataḥ || 29 ||
[Analyze grammar]

arghyaṃ ca pradadau tasmai nyāyataḥ susamāhitaḥ |
vavre prasādaṃ viprendrānmā vipraṃ manyurāviśet || 30 ||
[Analyze grammar]

antaḥpuraṃ praviśyāsmai kanyāṃ dattvā yathāvidhi |
śāntāṃ śāntena manasā rājā harṣamavāpa saḥ || 31 ||
[Analyze grammar]

evaṃ sa nyavasattatra sarvakāmaiḥ supūjitaḥ |
ṛśyaśṛṅgo mahātejāḥ śāntayā saha bhāryayā || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 9

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: