Tantraloka [sanskrit text]

by Jun Takashima | 2020 | 46,255 words

The Sanskrit text of the Tantraloka of Abhinavagupta including grammatical analysis, English glossary and comparative print editions. The Tantraloka (“light on Tantra”) was written by Abhinavagupta in the 10th century in Kashmir and represents a major Encyclopedic work in Shaivism dealing with many core aspects and terminology.

Book 27 - saptaviṃśatitamamāhnikam

atha śrītantrāloke saptaviṃśatitamamāhnikam |
athocyate liṅgapūjā sūcitā mālinīmate || 1 ||
[Analyze grammar]

eteṣāmūrdhvaśāstroktamantrāṇāṃ na pratiṣṭhitam |
bahiṣkuryāttato hyete rahasyatvena siddhidāḥ || 2 ||
[Analyze grammar]

svavīryānandamāhātmyapraveśavaśaśālinīm |
ye siddhiṃ dadate teṣāṃ bāhyatvaṃ rūpavicyutiḥ || 3 ||
[Analyze grammar]

kiṃca coktaṃ samāveśapūrṇo bhoktrātmakaḥ śivaḥ |
bhogalāmpaṭyabhāgbhogavicchede nigrahātmakaḥ || 4 ||
[Analyze grammar]

śāntatvanyakkriyodbhūtajighatsāvṛṃhitaṃ vapuḥ |
svayaṃ pratiṣṭhitaṃ yena so'syābhoge vinaśyati || 5 ||
[Analyze grammar]

uktaṃ jñānottarāyāṃ ca tadetatparameśinā |
śivo yāgapriyo yasmādviśeṣānmātṛmadhyagaḥ || 6 ||
[Analyze grammar]

tasmādrahasyaśāstreṣu ye mantrāstānbudho bahiḥ |
na pratiṣṭhāpayejjātu viśeṣādvyaktarūpiṇaḥ || 7 ||
[Analyze grammar]

ata eva mṛtasyārthe pratiṣṭhānyatra yoditā |
sātra śāstreṣu no kāryā kāryā sādhāraṇī punaḥ || 8 ||
[Analyze grammar]

ā tanmayatvasaṃsiddherā cābhīṣṭaphalodayāt |
putrakaḥ sādhako vyaktamavyaktaṃ vā samāśrayet || 9 ||
[Analyze grammar]

putrakairgururabhyarthyaḥ sādhakastu svayaṃ vidan |
yadi tatsthāpayenno cettenāpyarthyo gururbhavet || 10 ||
[Analyze grammar]

guruścātra nirodhākhye kāla itthaṃ vibhau vadet |
jīvatyasminphalāntaṃ tvaṃ tiṣṭherjīvāvadhīti vā || 11 ||
[Analyze grammar]

liṅgaṃ ca bāṇaliṅgaṃ vā ratnajaṃ vātha mauktikam |
pauṣpamānnamatho vāstraṃ gandhadravyakṛtaṃ ca vā || 12 ||
[Analyze grammar]

natu pāṣāṇajaṃ liṅgaṃ śilpyutthaṃ parikalpayet |
dhātūtthaṃ ca suvarṇotthavarjamanyadvivarjayet || 13 ||
[Analyze grammar]

na cātra liṅgamānādi kvacidapyupayujyate |
udāravīryairmantrairyadbhāsitaṃ phaladaṃ hi tat || 14 ||
[Analyze grammar]

tasyāpi sthaṇḍilādyuktavidhinā śuddhimācaret |
mantrārpaṇaṃ tathaiva syānnirodhastūktayuktitaḥ || 15 ||
[Analyze grammar]

agnau ca tarpaṇaṃ bhūriviśeṣāddakṣiṇā guroḥ |
dīnāditṛptirvibhavādyāga ityadhiko vidhiḥ || 16 ||
[Analyze grammar]

sarveṣvavyaktaliṅgeṣu pradhānaṃ syādakalpitam |
tathā ca tatra tatroktaṃ lakṣaṇe pārameśvare || 17 ||
[Analyze grammar]

sūtre pātre dhvaje vastre svayambhūbāṇapūjite |
nadīprasravaṇotthe ca nāhvānaṃ nāpi kalpanā || 18 ||
[Analyze grammar]

pīṭhaprasādamantrāṃśavelādiniyamo naca |
vyaktaṃ vā citrapustādau devadārusuvarṇajam || 19 ||
[Analyze grammar]

atha dīkṣitasacchilpikṛtaṃ sthāpayate guruḥ |
athavā lakṣaṇopetamūrdhatatkarparāśritam || 20 ||
[Analyze grammar]

paṅkticakrakaśūlābjavidhinā tūramāśrayet |
tallakṣaṇaṃ bruve śrīmatpicuśāstre nirūpitam || 21 ||
[Analyze grammar]

tūre yogaḥ sadā śastaḥ siddhido doṣavarjite |
jālakairjarjarai randhrairdantairūnādhikai rujā || 22 ||
[Analyze grammar]

yukte ca tūre hāniḥ syāt taddhīne yāga uttamaḥ |
kāmya eva bhavettūramiti kecitprapedire || 23 ||
[Analyze grammar]

guravastu vidhau kāmye yatnāddoṣāṃstyajediti |
vyācakṣate picuproktaṃ na nitye karmaṇītyadaḥ || 24 ||
[Analyze grammar]

śrīsiddhātantra uktaṃ ca tūralakṣaṇamuttamam |
ekādikacatuṣkhaṇḍe gomukhe pūrṇacandrake || 25 ||
[Analyze grammar]

padmagorocanāmuktānīrasphaṭikasaṃnibhe |
ekādipañcasadrandhravidyārekhānvite śubhe || 26 ||
[Analyze grammar]

na rūkṣavakraśakaladīrghanimnasabinduke |
ślakṣṇayā vajrasūcyātra sphuṭaṃ devīgaṇānvitam || 27 ||
[Analyze grammar]

sarvaṃ samālikhetpūjyaṃ sarvāvayavasundaram |
etadevānusartavyamarghapātre'pi lakṣaṇam || 28 ||
[Analyze grammar]

śrībrahmayāmale'pyuktaṃ pātraṃ gomukhamuttamam |
gajakūrmatalaṃ kumbhavṛttaśaktikajākṛti || 29 ||
[Analyze grammar]

akṣasūtramatho kuryāttatraivābhyarcayetkramam |
vīradhātujalodbhūtamuktāratnasuvarṇajam || 30 ||
[Analyze grammar]

akṣasūtraṃ kramotkṛṣṭaṃ raudrākṣaṃ vā viśeṣataḥ |
śataṃ tithyuttaraṃ yadvā sāṣṭaṃ yadvā tadardhakam || 31 ||
[Analyze grammar]

tadardhaṃ vātha pañcāśadyuktaṃ tatparikalpayet |
vaktrāṇi pañca citspandajñānecchākṛtisaṃgateḥ || 32 ||
[Analyze grammar]

pañcadhādyantagaṃ caikyamityupāntyākṣago vidhiḥ |
śaktitadvatprabhedena tatra dvairūpyamucyate || 33 ||
[Analyze grammar]

tato dviguṇamāne tu dvirūpaṃ nyāsamācaret |
tato'pi dviguṇe sṛṣṭisaṃhṛtidvitayena tam || 34 ||
[Analyze grammar]

mātṛkāṃ mālinīṃ vātha nyasyetkhaśarasaṃmite |
uttame tu dvayīṃ nyasyennyasya pūrvaṃ pracoditān || 35 ||
[Analyze grammar]

dīkṣāyāṃ mukhyato mantrāṃstānpañcadaśa daiśikaḥ |
yadi vā tattvabhuvanakalāmantrapadārṇajaiḥ || 36 ||
[Analyze grammar]

saṃkhyābhedaiḥ kṛte sūtre taṃ taṃ nyāsaṃ guruścaret |
kṛtvākṣasūtraṃ tasyāpi sarvaṃ sthaṇḍilavadbhavet || 37 ||
[Analyze grammar]

pūjitena ca tenaiva japaṃ kuryādatandritaḥ |
vidhiruktastvayaṃ śrīmanmālinīvijayottare || 38 ||
[Analyze grammar]

cakravadbhramayannetadyadvakti sa japo bhavet |
yadīkṣate juhotyetadbodhāgnau saṃpraveśanāt || 39 ||
[Analyze grammar]

athavārghamahāpātraṃ kuryāttaccottaraṃ param |
nārikelamatho bailvaṃ sauvarṇaṃ rājataṃ ca vā || 40 ||
[Analyze grammar]

tasyāpyeṣa vidhiḥ sarvaḥ pratiṣṭhādau prakīrtitaḥ |
tanniṣkamparasaiḥ pūrṇaṃ kṛtvāsminpūjayetkramam || 41 ||
[Analyze grammar]

adhomukhaṃ sadā sthāpyaṃ pūjitaṃ pūjane punaḥ |
tatpātramunmukhaṃ tacca riktaṃ kuryānna tādṛśam || 42 ||
[Analyze grammar]

pūjānte tadrasāpūrṇamātmānaṃ pravidhāya tat |
adhomukhaṃ ca saṃpūjya sthāpayet vicakṣaṇaḥ || 43 ||
[Analyze grammar]

khaṅgaṃ kṛpāṇikāṃ yadvā kartarīṃ makuraṃ ca vā |
vimalaṃ tattathā kuryācchrīmatkālīmukhoditam || 44 ||
[Analyze grammar]

śrībhairavakule'pyuktaṃ kulaparvaprapūjane |
sthaṇḍile'gnau paṭe liṅge pātre padme'tha maṇḍale || 45 ||
[Analyze grammar]

mūrtau ghaṭe'strasaṃghāte dhaṭe sūtre'tha pūjayet |
svena svenopacāreṇa saṅkaraṃ varjayediti || 46 ||
[Analyze grammar]

yathāpsu śāntaye mantrāstadvadastrādiṣu dhruvam |
śatrucchedādikartāraḥ kāmyo'taḥ saṅkarojjhitaḥ || 47 ||
[Analyze grammar]

akāmasya tu te tattatsthānopādhivaśāddhruvam |
pāśakartanasaṃśuddhatattvāpyāyādikāriṇaḥ || 48 ||
[Analyze grammar]

athavā pustakaṃ tādṛgrahaḥśāstrakramombhitam |
suśuddhaṃ dīkṣitakṛtaṃ tatrāpyeṣa vidhiḥ smṛtaḥ || 49 ||
[Analyze grammar]

itthaṃ svayaṃpratiṣṭheṣu yāvadyāvatsthitirbhavet |
vibhavaistarpaṇaṃ śuddhistāvadvicchedavarjanam || 50 ||
[Analyze grammar]

ata eva yadā bhūridinaṃ maṇḍalakalpanam |
tadā dine dine kuryādvibhavaistarpaṇaṃ bahu || 51 ||
[Analyze grammar]

pratiṣṭhāyāṃ ca sarvatra guruḥ pūrvoditaṃ param |
satattvamanusandhāya saṃnidhiṃ sphuṭamācaret || 52 ||
[Analyze grammar]

siddhe tu tanmayībhāve phale putrakasādhakaiḥ |
anyasmai taddvayādanyatarasmai tatsamarpyate || 53 ||
[Analyze grammar]

tasyāpyeṣa vidhiḥ sarvastadalābhe tu sarvathā |
agādhe'mbhasi tatkṣepyaṃ kṣamayitvā visṛjya ca || 54 ||
[Analyze grammar]

ityeṣa svapratiṣṭhānavidhiḥ śivanirūpitaḥ |
parapratiṣṭhite liṅge bāṇīye'tha svayaṃbhuvi || 55 ||
[Analyze grammar]

sarvamāsanapakṣe prāṅnyasya saṃpūjayetkramam |
śuddhāśuddhādhvajāḥ sarve mantrāḥ sarvaḥ śivāntakaḥ || 56 ||
[Analyze grammar]

adhvā cehāsane proktastatsarvatrārcayedidam |
āvāhanavisṛṣṭī tu tatra prāgvatsamācaret || 57 ||
[Analyze grammar]

uktaṃ tantre'pyaghoreśe svacchande vibhunā tathā |
athavā pratyahaṃ proktamānārdhārdhaniyogataḥ || 58 ||
[Analyze grammar]

kṛtveṣṭaṃ maṇḍalaṃ tatra samastaṃ kramamarcayet |
bahuprakārabhinnasya liṅgasyārcā nirūpitā || 59 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Tantraloka saptaviṃśatitamamāhnikam

Cover of edition (2015)

Sri Tantraloka
by Satya Prakash Singh & Swami Maheshvarananda (2015)

The Only Complete Edition with Sanskrit Text and English Translation (Set of 9 Volumes); 9788187471868; [Standard Publishers India]

Buy now!
Cover of edition (2000)

Sri Tantraloka (Set of 8 Volumes)
by Paramahansa Mishra (2000)

[श्री तन्त्रालोकः (संस्कृत एवं हिंदी अनुवाद)] Sanskrit Text with Hindi Translation; Published by Sampurnanand Sanskrit University; With two commentaries: Viveka (विवेक) by Ācārya Śrī Jayaratha and Nīrakṣīraviveka (नीरक्षीरविवेक) by Paramhans Mishra.

Buy now!
Cover of edition (2002)

Tantraloka of Abhinavagupta (with Jnanavati Hindi commentary)
by Radheshyam Chaturvedi (2002)

[आचार्य अभिनवगुप्त द्वारा रचित तंत्रलोक: संस्कृत एवम् हिन्दी अनुवाद (पाँच खंडों में)] Sanskrit Text with Hindi Translation and Commentary; Published by Chaukhambha Vidya Bhawan.

Buy now!
Cover of edition (2018)

Sri Tantraloka of Abhinavagupta
by Giriratna Misra (2018)

With Viveka Saṃskṛta Commentary by Rājānaka Jayaratha; Sanskrit Text, Transliteration, Sarveshwari English commentary; With Glossary and Central Idea of Each Śloka; Published by Chaukhamba Surbharati Prakashan

Buy now!
Like what you read? Consider supporting this website: