Svacchanda-tantra [sanskrit]

30,869 words | ISBN-10: 8172700989 | ISBN-13: 9788172700980

The Sanskrit edition of the Svacchanda-tantra, a large work in the form of a manaul describing Kashmir Shaiva rituals. The extant Svacchandatantra contains over 3,000 shlokas (metrical verses) and highlights the worship of Svacchanda Bhairava (a fierce form of Shiva) and his consort Aghoreshvari. The text can be dated to at least the 7th century. Alternative titles: Svacchandatantra (स्वच्छन्दतन्त्र), Śrīsvacchandatantram (श्रीस्वच्छन्दतन्त्रम्, Shrisvacchandatantram)

pañcamaḥ paṭalaḥ |
kalādīkṣā sureśāna kathitā parameśvara |
tattvadīkṣā samāsena kathayasva prasādataḥ || 1 ||
[Analyze grammar]

samāsātkathayiṣyāmi tvatpriyārthaṃ varānane |
ṣaṭtriṃśattattvamukhyāni yathā śodhyāni pārvati || 2 ||
[Analyze grammar]

pṛthivyādiśivāntāni svavyāptyānuguṇaiḥ saha |
yathā śuddhyānti deveśi tathā te kathayāmyaham || 3 ||
[Analyze grammar]

vidyārājasya ye varṇā navasaṃkhyopalakṣitāḥ |
vācakāste ca tattvānāṃ kathayāmyanupūrvaśaḥ || 4 ||
[Analyze grammar]

dharitryādipradhānāntamūkāro vācakaḥ smṛtaḥ |
puruṣasya yakāro vai rāgatattvānvitasya ca || 5 ||
[Analyze grammar]

niyāmikāṃ vakāreṇa vidyātattvasamanvitām |
kālaṃ kalāṃ lakāreṇa kalpayettu varānane || 6 ||
[Analyze grammar]

māyātattvaṃ makāreṇa vidyātattvaṃ kṣakārataḥ |
repheṇa caiśvaraṃ tattvaṃ hakāreṇa sadāśivaḥ || 7 ||
[Analyze grammar]

praṇavena tathā śaktirnyasitavyā varānane |
vyāpinīṃ samanāṃ cordhvaṃ tatraiva tu viśodhayet || 8 ||
[Analyze grammar]

śodhayitvā krameṇaiva mūlamantreṇa suvrate |
yojya ātmā pare tattve unmanātītasarvage || 9 ||
[Analyze grammar]

nirābhāse pare śānte īśāne cāvyaye tvaje |
ṣaṭtriṃśattattvamākhyātaṃ navatattvaṃ pracakṣmahe || 10 ||
[Analyze grammar]

prakṛtiḥ puruṣaścaiva niyatiḥ kāla eva ca |
māyā vidyā tatheśaśca sadāśivaśivau tathā || 11 ||
[Analyze grammar]

śodhayitvā tu vidhivadvyāptyātmānaṃ niyojayet |
pañcatattvī yadā śodhyā vaktramantrāstu vācakāḥ || 12 ||
[Analyze grammar]

dharitryādi khaparyantaṃ śodhayettatkrameṇa tu |
kalānāṃ yāvatī vyāptistattvānāṃ tāvadeva hi || 13 ||
[Analyze grammar]

tritattvamadhunā vakṣye yathā śodhyaṃ varānane |
akāra ātmatattvasya vācakaḥ parikīrtitaḥ || 14 ||
[Analyze grammar]

māyāntaṃ tadvijānīyāt vidyākhyasyāpyukārakaḥ |
sakalāvadhi tajjñeyaṃ śivasya tu makārakaḥ || 15 ||
[Analyze grammar]

khasvaraḥ khasvarūpasya śivatattvasya vācakaḥ |
śodhayitvā krameṇaiva pare tattve niyojayet || 16 ||
[Analyze grammar]

tattvadīkṣā samākhyātā caturbhedavyavasthitā |
paradīkṣāṃ pravakṣyāmi yathāvadanupūrvaśaḥ || 17 ||
[Analyze grammar]

vidyārāje tu ye varṇā navasaṃkhyopalakṣitāḥ |
pṛthagbhedena teṣāṃ tu vinyāsaṃ kathayāmi te || 18 ||
[Analyze grammar]

navanābhaṃ puraṃ kṛtvā navapadmopalakṣitam |
navahastaṃ likhedveśma aṣṭaparvādhikaṃ budhaḥ || 19 ||
[Analyze grammar]

saptabhāgīkṛtaṃ tattu dakṣiṇottarabhājitam |
caturaśraṃ vibhajyādau matsyaiścaivātra cihnitam || 20 ||
[Analyze grammar]

koṣṭhakaikonapañcāśatsūtreṇa tu samālikhet |
madhyame koṣṭhake sūtraṃ dvātriṃśāṅgulasammitam || 21 ||
[Analyze grammar]

samālikhya mahādevi caturbhāgavibhājite |
prathame karṇikāṃ kuryātkesarāṇi dvitīyake || 22 ||
[Analyze grammar]

tṛtīye dalasandhīṃśca dalāgrāṇi caturthake |
dikṣu rekhāṣṭakaṃ dattvā pratidikṣu tathaiva ca || 23 ||
[Analyze grammar]

bhrāmayeccaturo vṛttāṃścaturaṅgulasammitān |
dvābhyāṃ pratidigrekhābhyāṃ madhye sūtraṃ nidhāpya tat || 24 ||
[Analyze grammar]

sūtrāgraṃ tu tato bhrāmyamardhacandravidhānataḥ |
madhyasūtraṃ ca dātavyaṃ kiñjalkasthaṃ vipaścitā || 25 ||
[Analyze grammar]

pūrvapatraṃ prasādhyavamitarāṇyevameva hi |
kesarāṇi ca saṃlikhya caturviṃśatisaṃkhyayā || 26 ||
[Analyze grammar]

patrāgrato nyasellekhāṃ vartulāṃ tu suśobhanām |
tasyāntaṃ caturaśraṃ tu kartavyaṃ tatpramāṇataḥ || 27 ||
[Analyze grammar]

pūrvaṃ brahma prasādhyaṃ tu viṣuvatsthena helinā |
pūrvapaścāttataṃ sūtraṃ śaṅkunā sādhayetpriye || 28 ||
[Analyze grammar]

dvādaśāṅgulamānena madhye śaṅkuṃ praropya tam |
pārśveṣu bhrāmayedrekhāṃ ṣoḍaśāṅgulasammitām || 29 ||
[Analyze grammar]

pūrvāhne grāhayecchāyāmaparasthāṃ sucihnitām |
aparasthena sūryeṇa prākchāyāṃ lāñchayetpriye || 30 ||
[Analyze grammar]

dhruveṇottaradakṣasthāṃ lāñchayettu varānane |
tataḥ samālikhetpadmamaṣṭapatraṃ sakarṇikam || 31 ||
[Analyze grammar]

dikkoṣṭhakāṃśca saṃgṛhya aṣṭasaṃkhyopalakṣitam |
śeṣā lopyā varārohe ekāntaritayogataḥ || 32 ||
[Analyze grammar]

padmāṣṭakaṃ tato dikṣu bāhye dvārāṇi cālikhet |
vīthyardhasammitāṃ devi śobhāṃ caiva prakalpayet || 33 ||
[Analyze grammar]

upaśobhāṃ ca tanmānāṃ kapolāntaṃ samālikhet |
tathā kaṇṭhaṃ ca tanmānaṃ dvārametatprakīrtitam || 34 ||
[Analyze grammar]

dvārāṣṭakavibhāgena navanābhaṃ puraṃ smṛtam |
snātvā tu vidhivaddevi praviśedbhavanaṃ guruḥ || 35 ||
[Analyze grammar]

pūrvoktena vidhānena sakalīkaraṇādikam |
tataḥ sampūjayeddevaṃ bhairavaṃ parameśvaram || 36 ||
[Analyze grammar]

praṇavenāsanaṃ dattvā śivāntaṃ varavarṇini |
madhye sampūjayeddevaṃ svacchandaṃ parameśvaram || 37 ||
[Analyze grammar]

pūrvoktena vidhānena aṅgaṣaṭkasamanvitam |
patrāṣṭake nyasedvarṇānpūrvādīśāṃśtataḥ kramāt || 38 ||
[Analyze grammar]

sadāśivaṃ hakāreṇetyevamādi varānane |
prakṛtyantaṃ vijānīyānmadhye pīṭheśakalpanā || 39 ||
[Analyze grammar]

dikpadmakarṇikāsaṃsthānaṣṭau devānprapūjayet |
tatsthāne bhairavaḥ pūjyaḥ śeṣā varṇairyathākramam || 40 ||
[Analyze grammar]

śodhayecca prakṛtyādiśivāntaṃ surasundari |
īśānadiśa ārabhya madhyapīṭhaṃ viśodhayet || 41 ||
[Analyze grammar]

yojayettu pare tattve śive paramakāraṇe |
evaṃ varṇāstathā mantrānbhuvanāni viśodhayet || 42 ||
[Analyze grammar]

kālāgnyādi śivāntaṃ tu kalāvidhi samāśrayet |
samayān śrāvayetpaścāttantrāmnāyotthitānpriye || 43 ||
[Analyze grammar]

na nindedbhairavaṃ devaṃ śāstraṃ vānyasamudbhavam |
sāṃkhyaṃ yogaṃ pāñcarātraṃ vedāṃścaiva na nindayet || 44 ||
[Analyze grammar]

yataḥ śivodbhavāḥ sarve hyapavargaphalapradāḥ |
smārtaṃ dharmaṃ na nindettu ācārapathadarśakam || 45 ||
[Analyze grammar]

brahmādidevatā yāśca mātaraścumbako giriḥ |
vīrāścaiva bhaginyaśca gāvo bhūtagaṇāstathā || 46 ||
[Analyze grammar]

devadravyaṃ na hiṃsyāttu siddhānte yadvyavasthitam |
gurorannaṃ na bhuñjīta adattaṃ parameśvari || 47 ||
[Analyze grammar]

madyaṃ māṃsaṃ tathā matsyānanyāni ca varānane |
sācārāśca nirācārāṃl liṅgino na jugupsayet || 48 ||
[Analyze grammar]

carukaṃ prāśayannityaṃ gurūn sampūjayetsadā |
upaskarānmahādevi pādena tu na saṃspṛśet || 49 ||
[Analyze grammar]

saṃhitāṃ cintayennityaṃ bhaktānāṃ śrāvayetsadā |
āhnikaṃ na vilumpettu sandhyākarma varānane || 50 ||
[Analyze grammar]

adīkṣitānāṃ purato noccarecchāstrapaddhatim |
trikālaṃ pūjayeddevaṃ japadhyānarataḥ sadā || 51 ||
[Analyze grammar]

samayānpālayannityamubhayārthaphalepsayā |
ato vijñānadīkṣāṃ tu pravakṣyāmyanupūrvaśaḥ || 52 ||
[Analyze grammar]

adhyātmagaticāreṇa kevalena viśodhikām |
śiṣyātmānaṃ gṛhītvā tamātmaprāṇe niyojayet || 53 ||
[Analyze grammar]

abhimānaṃ tathoccārya kuryādvai pūrvavattadā |
udghātaiśca tato'dhvānaṃ śiṣyasya tu viśodhayet || 54 ||
[Analyze grammar]

tataḥ samuccaraṃstattvaṃ pṛthivyādyaṃ tu suvrate |
bhinnābhinnasvarūpeṇa ekaikaṃ tu yathākramam || 55 ||
[Analyze grammar]

sasvaraṃ hyakṣaroccāraṃ devatābhiḥ samanvitam |
bindunā śaktisaṃyogādudghātaḥ prathamaḥ smṛtaḥ || 56 ||
[Analyze grammar]

devatātrayanirmuktaḥ caturthāntasamanvitaḥ |
udghātaḥ sa tu deveśi dvitīyaḥ parikīrtitaḥ || 57 ||
[Analyze grammar]

haṃsākṣarasamuccāraḥ sudīrgho bindusaṃyutaḥ |
ardhacandrānnirodhinyāmudghātastu tṛtīyakaḥ || 58 ||
[Analyze grammar]

bhinnodghātau yadā devi nādāntastu tadā bhavet |
udghātaḥ sa tu deveśi caturthaḥ parikīrtitaḥ || 59 ||
[Analyze grammar]

sa eva cākṣaroccāro vyāpinyante vyavasthitaḥ |
udghātaḥ sa tu deveśi pañcamaḥ parikīrtitaḥ || 60 ||
[Analyze grammar]

pañcodghātāṃstato dattvā pṛthivīṃ śodhayedbudhaḥ |
akārokāramakārāntamevaṃ śuddhyati nānyathā || 61 ||
[Analyze grammar]

śuddhe'tha pārthive tattve cintitavyaṃ tu yogibhiḥ |
jalībhūtaṃ tadevaitadātmanā saha yogataḥ || 62 ||
[Analyze grammar]

jalībhūte punarmantrī tadeva caturuccaret |
bindvantaṃ dhāraṇāyuktaṃ śiṣyādātmani cintayet || 63 ||
[Analyze grammar]

śodhite toyasaṃghāte tejobhūtaṃ vicintayet |
tejodghātāstrayasteṣu nirodhyantamavasthitāḥ || 64 ||
[Analyze grammar]

nāsti tejastato vāyurudghātadvayaśodhitaḥ |
ākāśe līyamānaṃ tamudghātena tu cintayet || 65 ||
[Analyze grammar]

naṣṭe vāyau tataḥ śūnyamudghātaikena yojayet |
vyāpinī sā tu vijñeyā pañcamānte vyavasthitā || 66 ||
[Analyze grammar]

samanāyāṃ tato hyātmā tattvavyāpī sa ucyate |
ātmavyāpī tataścordhvaṃ sarvavyāpī tataḥ punaḥ || 67 ||
[Analyze grammar]

tattvāntasaṃsthito hyātmā udghātaikena yogavit |
yojayetparame tattve unmanātītasarvage || 68 ||
[Analyze grammar]

yojanāṃ tu pare tattve śṛṇu devi vadāmyaham |
mantramuccārayeddevi hrasvaṃ dīrghaṃ plutaṃ param || 69 ||
[Analyze grammar]

parāparavibhāgena yāvattattvaṃ paraṃ gatam |
tridevaṃ bindusaṃyuktamardhacandraṃ nirodhikām || 70 ||
[Analyze grammar]

nādaṃ ca śaktisaṃyuktaṃ vyāpinīsamanonmanāḥ |
unmanā ca paraścaiva sarvavyāpī śivo'vyayaḥ || 71 ||
[Analyze grammar]

jñātvā sarvamaśeṣeṇa vidhimeṣāṃ yathākramam |
tadā tu yojayenmantrī anyathā naiva yojayet || 72 ||
[Analyze grammar]

bindusthaṃ tritayaṃ śabde caturtho bindureva hi |
brahmā viṣṇustathā rudraḥ trimāṇaṃ varṇa ucyate || 73 ||
[Analyze grammar]

īśvaro bindudevastu kaṇṭhe śabdaḥ pravartate |
tatra śabdaḥ kriyāntasthaḥ kriyāśaktiriti smṛtā || 74 ||
[Analyze grammar]

sa śabdastāluke devi īritaḥ sampravartate |
tasya kiṃcidgataḥ śabdo nāsikānte pravartate || 75 ||
[Analyze grammar]

jñānaśaktistuvijñeyā yatnataḥ parameśvari |
mūrdhasthānagataḥ śabdo lalāṭāntamavasthitaḥ || 76 ||
[Analyze grammar]

varṇaḥ śabdagataḥ teṣāmudghātaḥ sa tu kīrtitaḥ |
tatrasthā vinivartante śivajñānavivarjitāḥ || 77 ||
[Analyze grammar]

pañcadhāvasthito bindurardhacandro nirodhikā |
tasyātīto bhavennādaḥ avicchinnastvasau bhavet || 78 ||
[Analyze grammar]

īṣatprasārite vaktre devadevaḥ sadāśivaḥ |
caturvidho bhavecchabdo yaḥ suvegavahaḥ smṛtaḥ || 79 ||
[Analyze grammar]

pañcamo na vahecchabdaḥ ūrdhvagāminyasau smṛtā |
tasyātītā bhavecchaktiḥ pañcadhā tu vyavasthitā || 80 ||
[Analyze grammar]

sparśastatra bhaveddevi ātmavittatra pūrvavat |
vyāpinī parataścaiva pañcadhā tu vyavasthitā || 81 ||
[Analyze grammar]

vālāgramāśritaṃ sparśaṃ kadācidvetti vā na vā |
vyāpinī sā samuddiṣṭā na jñānaṃ parameśvari || 82 ||
[Analyze grammar]

tasyāpi samanātītā manastatra na kārayet |
unmanāpadamārohan śuddhātmā tu tato bhavet || 83 ||
[Analyze grammar]

śiṣyātmānaṃ guruvara unmanyante niyojayet |
tatra yuktaḥ pare śānte mahāśāntimavāpnuyāt || 84 ||
[Analyze grammar]

gurupāramparāyātaḥ sampradāyaḥ prakāśitaḥ |
yojane tu pare tattve upāyaḥ kathitastava || 85 ||
[Analyze grammar]

evaṃ jñātvā varārohe sarvakarmāṇi kārayet |
tattvādhvānaṃ kalādhvānaṃ bhuvanādhvānameva ca || 86 ||
[Analyze grammar]

varṇamantrapadādhvānaṃ kṛtvaivaṃ śuddhyati priye |
eṣā vai dhāraṇādīkṣā kartavyā yoginātra tu || 87 ||
[Analyze grammar]

mantrasiddhena vā devi kṛtā vai sukṛtā bhavet |
iti svacchandatantre tattvadīkṣāprakāśanaṃ nāma pañcamaḥ paṭalaḥ || 88 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Svacchanda-tantra Chapter 5

Cover of edition (2004)

Sri Svacchandatantram (Set of 5 Volumes)
by Dr. Paramahansa Mishra (डॉ. परमहंस मिश्र) (2004)

With Two Commentaries of Mahamahesvara Sri Ksemaraja and Niraksiraviveka; [Sanskrit Text with Hindi Translation]; [श्री स्वच्छन्दतन्त्रम् (संस्कृत एवं हिन्दी अनुवाद)]; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2004)

Svacchandatantram (Two Volumes)
by Prof.Radheyshyam Chaturvedi (2004)

With the Commentary Svacchandodyota by Acarya Sri Ksemaraja and Jnanavati; [Sanskrit Text With Hindi Translation]; [स्व्छ्न्द्तन्त्रम]; [Chaukhambha Vidya Bhawan]

Buy now!
Like what you read? Consider supporting this website: