Svacchanda-tantra [sanskrit]

30,869 words | ISBN-10: 8172700989 | ISBN-13: 9788172700980

The Sanskrit edition of the Svacchanda-tantra, a large work in the form of a manaul describing Kashmir Shaiva rituals. The extant Svacchandatantra contains over 3,000 shlokas (metrical verses) and highlights the worship of Svacchanda Bhairava (a fierce form of Shiva) and his consort Aghoreshvari. The text can be dated to at least the 7th century. Alternative titles: Svacchandatantra (स्वच्छन्दतन्त्र), Śrīsvacchandatantram (श्रीस्वच्छन्दतन्त्रम्, Shrisvacchandatantram)

caturthaḥ paṭalaḥ |
adhivāsānantarabhāvinīṃ dīkṣāṃ prastāvayituṃ śrībhairava uvāca |
pratyūṣe vimale kṛtvā śaucādyānpurrvavatkramāt |
sakalīkaraṇaṃ kṛtvā pūrvavatpraviśedgṛham || 1 ||
[Analyze grammar]

śiṣyaśca śucirācāntaḥ puṣpahastaḥ guruṃ tataḥ |
praṇamya śirasā hṛṣṭo guroḥ svapnānnivedayet || 2 ||
[Analyze grammar]

śubhān svapnānpravakṣyāmi aśubhāṃśca varānane |
svapneṣu madirāpānamāmamāṃsasya bhakṣaṇam || 3 ||
[Analyze grammar]

krimiviṣṭhānulepaṃ ca rudhireṇābhiṣecanam |
bhakṣaṇaṃ dadhibhaktasya śvetavastrānulepanam || 4 ||
[Analyze grammar]

śvetātapatraṃ mūrdhasthaṃ śvetasragdāma bhūṣaṇam |
siṃhāsanaṃ rathaṃ yānaṃ dhvajaṃ rājyābhiṣecanam || 5 ||
[Analyze grammar]

ratnāṅgābharaṇādīni tāmbūlaṃ phalameva ca |
darśanaṃ śrīsarasvatyoḥ śubhanāryavagūhanam || 6 ||
[Analyze grammar]

narendrairṛṣibhirdevaiḥ siddhavidyādharairgaṇaiḥ |
ācāryaiḥ saha saṃvādaṃ kṛtvā svapne prasiddhyati || 7 ||
[Analyze grammar]

nadīsamudrataraṇamākāśagamanaṃ tathā |
bhāskarodayanaṃ caiva prajvalantaṃ hutāśanam || 8 ||
[Analyze grammar]

grahanakṣatratārāṇāṃ candrabimbasya darśanam |
harmyasyārohaṇaṃ caiva prāsādaśikhare'pi vā || 9 ||
[Analyze grammar]

narāśvavṛṣapotebhataruśailāgrarohaṇam |
vimānagamanaṃ caiva siddhamantrasya darśanam || 10 ||
[Analyze grammar]

lābhaḥ siddhacaroścaiva devādīnāṃ ca darśanam |
guṭikāṃ dantakāṣṭhaṃ ca khaḍgapādukarocanāḥ || 11 ||
[Analyze grammar]

upvītāñjanaṃ caiva amṛtaṃ pāratauṣadhīḥ |
śaktiṃ kamaṇḍaluṃ padmamakṣasūtraṃ manaḥśilām || 12 ||
[Analyze grammar]

prajvalatsiddhadravyāṇi gairikāntāni yāni ca |
dṛṣṭvā siddhyati svapnānte kṣitilābhaṃ vraṇaṃ tathā || 13 ||
[Analyze grammar]

kṣatajārṇavasāṃgrāmataraṇaṃ vijayaṃ raṇe |
jvalatpitṛvanaṃ ramyaṃ vīravīreśibhirvṛtam || 14 ||
[Analyze grammar]

vīravetālasiddhaiśca mahāmāṃsasya vikrayam |
mahāpāśoḥ saṃvibhāgaṃ labdhvā devebhya ādarāt || 15 ||
[Analyze grammar]

ātmanā pūjayandevaṃ japandhyāyan stuvannapi |
suhutaṃ cānalaṃ dīptaṃ pūjitaṃ vā prapaśyati || 16 ||
[Analyze grammar]

haṃsasārasacakrāhvamayūraśavarohaṇam |
mātṛbhirbhairavaścaiva mātṛrudragaṇaiḥ saha || 17 ||
[Analyze grammar]

bhairavaṃ bhairavīṃ dṛṣṭvā siddhyatyatra na saṃśayaḥ |
śubhāḥ svapnā mayākhyātā aśubhāṃśca nibodha me || 18 ||
[Analyze grammar]

tailābhyaṅgastathā pānaṃ viśanaṃ ca rasātale |
andhakūpe ca patanamatha paṅke nimajjanam || 19 ||
[Analyze grammar]

vṛkṣavāhanayānebhyaḥ patanaṃ harmyaparvatāt |
kartanaṃ karṇanāsābhyāmatha vā hastapādayoḥ || 20 ||
[Analyze grammar]

patanaṃ dantakośānāmṛkṣavānaradarśanam |
vetālakrūrasatvānāṃ tathaiva kālapūruṣāḥ || 21 ||
[Analyze grammar]

kṛṣṇordhvakeśā malināḥ kṛṣṇamālyāmbaracchadāḥ |
raktākṣī strī ca yaṃ svapne puruṣaṃ tvavagūhayet || 22 ||
[Analyze grammar]

mriyate nātra saṃdeho yadi śāntiṃ na kārayet |
gṛhaprasādabhedaṃ ca śayyāvastrāsaneṣu ca || 23 ||
[Analyze grammar]

ātmano'bhibhavaṃ saṃkhya ātmadravyāpahāraṇam |
kharoṣṭraśvasṛgāleṣu kaṅkagṛdhrabakeṣu ca || 24 ||
[Analyze grammar]

mahiṣolūkakākeṣu rohaṇaṃ ca pravartanam |
bhakṣaṇam pakvamāṃsasya raktamālyānulepanam || 25 ||
[Analyze grammar]

kṛṣṇaraktāni vastrāṇi vikṛtātmā prapaśyati |
hasanaṃ valganaṃ svapne mlānasragdāmadhāraṇam || 26 ||
[Analyze grammar]

svamāṃsotkartanaṃ bandhaṃ kṛṣṇasarpeṇa bhakṣaṇam |
udvāhaṃ ca tathā svapne dṛṣṭvā naiva prasidhyati || 27 ||
[Analyze grammar]

aśubhā hyevamākhyātā vijñeyā deśikottamaiḥ |
śubhāstatrānumedyāstu aśubheṣu tu homayet || 28 ||
[Analyze grammar]

aṣṭottaraśataṃ dhāmnā prāyaścittādviśuddhyati |
pūrvavatsakalīkṛtya vighnoccāṭanarakṣaṇam || 29 ||
[Analyze grammar]

veṣṭanaṃ pūrvavatkuryācchivambhaḥ śivahastakam |
lokapālāṃstu saṃpūjya śivakumbhaṃ ca sthaṇḍilam || 30 ||
[Analyze grammar]

agnikāryaṃ yathāpūrvaṃ pūrṇāhutiprapātanam |
prāyaścittaṃ tataḥ paścāddusvapnārthaṃ yaduktavān || 31 ||
[Analyze grammar]

evaṃ pūjādikaṃ kṛtvā visṛjya sthaṇḍilacchivam |
nirmālyāpanayaṃ kṛtvā bhūmiṃ saṃśodhya pūrvavat || 32 ||
[Analyze grammar]

nityakarma tataḥ kuryātpūjāhomajapādikam |
nityāhnike samāpte tu naimittikamathācaret || 33 ||
[Analyze grammar]

upalipya śivāmbhobhirbramhmasthānaṃ prapūjayet |
bhāvena gandhapuṣ.pādyaiḥ tato maṇḍalamālikhet || 34 ||
[Analyze grammar]

karaṇīṃ khaṭikāṃ caiva bhairaveṇa prapūjayet |
dhāmnā tu rajasāṃ pātaḥ sitādyaśvāgamoditaḥ || 35 ||
[Analyze grammar]

niṣpanne maṇḍale snātvā nityakarma samācaret |
nityakarmasamāptau tu kuryānnaimittikaṃ budhaḥ || 36 ||
[Analyze grammar]

snānādi pūrvamantraiḥ sakalīkaraṇādikam |
ātmarakṣāstraprākāradvārapālādipūjanam || 37 ||
[Analyze grammar]

vighnoccāṭanadigbandhau bhūpātālakhavāsinām |
astraprākāramāropya kavacenāvaguṇṭhanam || 38 ||
[Analyze grammar]

udaṅmukhaṃ tūpaviṣṭaḥ karaśuddhyādi pūrvavat |
śivāmbhaḥ śivahastaṃ ca arghatrayaprakalpanam || 39 ||
[Analyze grammar]

lokapālāṃstu saṃpūjya śivakumbhaṃ prapūjayet |
maṇḍalasyāgrato bhūtvā maṇḍalaṃ prokṣya cāsinā || 40 ||
[Analyze grammar]

varmaṇā veṣṭayetpaścātpraṇavenābhimantrayet |
aṣṭottaraśataṃ dhāmnā rajodoṣairviśuddhyati || 41 ||
[Analyze grammar]

caturdikṣvastraṃ saṃpūjya dvāre gandhādibhiḥ kramāt |
prākāraṃ bhāvayedastraṃ maṇḍalaṃ praviśettataḥ || 42 ||
[Analyze grammar]

gurūn saṃpūjya vighneśaṃ puṣpādyaiḥ praṇavena tu |
anantamāsanaṃ prāgvacchivāntaṃ praṇavena tu || 43 ||
[Analyze grammar]

mūrtyādi pūrvannyasyeddhṛdādyāvaraṇāntagam |
pūrvoktavidhinā pūjya naivedyāni nivedayet || 44 ||
[Analyze grammar]

nirodhārgheṇa cārdhaṃ tu datvā caiva nirodhayet |
japadhyānādikaṃ kṛtvā agniṣṭhaṃ bhairavaṃ yajet || 45 ||
[Analyze grammar]

nāḍīsaṃdhānakaṃ triṣṭhaṃ kṛtvā saṃtarpayedvibhum |
ātmano niṣkaloccāraṃ kṛtvā kumbhe niveśayet || 46 ||
[Analyze grammar]

kalaśasthasya vāmena rocayetpūrayettataḥ |
maṇḍalasthasya savyena punarvāmena rocayet || 47 ||
[Analyze grammar]

agniṣṭhasya tu tattejo dakṣiṇena viśan smaret |
evaṃ sādhanakaṃ kṛtvā tatastarpaṇamārabhet || 48 ||
[Analyze grammar]

daśabhāgavibhāgena hutvā pūrṇāhutiṃ kṣipet |
prāyaścittaviśuddhyarthaṃ kuryādaṣṭottaraṃ śatam || 49 ||
[Analyze grammar]

vidheḥ pūrṇātiriktasya dhāmnā pūrṇāhutiṃ tataḥ |
ācāryoṭhārdhahastastu maṇḍalaṃ praviśettataḥ || 50 ||
[Analyze grammar]

saṃpūjya parameśānaṃ puṣpādyairardhapaścimam |
mudrāṃ baddhvā praṇamyādau jānubhyāmavaniṃ gataḥ || 51 ||
[Analyze grammar]

vijñāpayeta paśvarthaṃ prārabdhyoyaṃ makhottamaḥ |
snānādhivāsanādyaṃ yanmaṇḍale'gnau ca yatkṛtam || 52 ||
[Analyze grammar]

vidhānaṃ puṣkalaṃ samyaktvatprasādādihāstu tat |
idānīṃ śiṣyadehe tu sakalīkaraṇādikā || 53 ||
[Analyze grammar]

yojanyantādhvaśuddhistu tvatprasādātprasiddhyatu |
evamastvityanujñātaḥ parameśena vīrarāṭ || 54 ||
[Analyze grammar]

labdhānujñaḥ prahṛṣṭātmā niṣkrāmenmaṇḍalādbahiḥ |
paśvarthāya kṛtaṃ yattu tadgṛhītvārdhapātrakam || 55 ||
[Analyze grammar]

dhāmnastu dakṣiṇe bhāge kārayenmaṇḍalaṃ guruḥ |
praṇavāsanaṃ kuśairnyasya śuciṃ śiṣyaṃ niveśayet || 56 ||
[Analyze grammar]

śivāmbho'streṇa saṃtāḍya bhasmanā ca kuśaiḥ kramāt |
maṇḍale kalpite śiṣyaṃ mūrtibhūtaṃ prakalpayet || 57 ||
[Analyze grammar]

upaviśya karanyāsaṃ nirdāhādyastrapūrvakam |
sabāhyābhyantaraṃ nyāsaṃ mantrasaṃdhānameva ca || 58 ||
[Analyze grammar]

śivahastaḥ pradātavyo dhyātvā devaṃ sujājvalam |
mūrdhni saṃpātayettejaḥ pāśāṅkuravināśanam || 59 ||
[Analyze grammar]

utthāpya ca tato nītvā maṇḍalaṃ tu praveśayet |
vastraṃ saṃprokṣya toyena kavacenāvaguṇṭhayet || 60 ||
[Analyze grammar]

pūjayedgandhapuṣpādyairbhairaveṇābhimantrayet |
netre baddhā tu netreṇa puṣpaṃ pāṇau pradāpayet || 61 ||
[Analyze grammar]

akāmānnikṣipetpuṣpaṃ devasyābhimukhaṃ sthitaḥ |
puṣpapātavaśānnāma kuryādvai sādhakasya ca || 62 ||
[Analyze grammar]

mumukṣorgururicchātaḥ nāma vai sādhakasya vā |
mukhamudghāṭya taṃ śiṣyaṃ śivāya praṇipātayet || 63 ||
[Analyze grammar]

pradakṣiṇamataḥ kṛtvā maṇḍalegnau praṇamya ca |
agnikuṇḍasamīpe tu ācāryaḥ paśunā saha || 64 ||
[Analyze grammar]

ātmasavyetha digbhāge maṇḍalaṃ praṇavena tu |
pūrvannāḍisaṃdhānaṃ tadarthaṃ cāhutitrayam || 65 ||
[Analyze grammar]

saṃpātābhihutiṃ kṛtvā aṇutarpaṇameva ca |
pūrṇāhutiṃ tato dattvā prāyaścittāni homayet || 66 ||
[Analyze grammar]

dhāmnā cāṣṭaśataṃ paścātpātayedāhutitrayam |
jātyuddhāre dhruveṇaiva dvijatvāpādane tathā || 67 ||
[Analyze grammar]

bījāhāre tathā deśabhāvaśuddhau dvijo bhavet |
praṇavenāhutīstisro rudrāṃśāpādane tathā || 68 ||
[Analyze grammar]

astreṇa prokṣayecchiṣyaṃ puṣpayuktena tāḍayet |
recakena tato gatvā śiṣyadehe viśeddhṛdi || 69 ||
[Analyze grammar]

oṃkārādi śivaṃ japtvā astramantraṃ phaḍantagam |
viśleṣakaraṇaṃ kṛtvā caitanyasya vidhānataḥ || 70 ||
[Analyze grammar]

chedayedastramantreṇa kavacenāvaguṇṭhayet |
aṅkuśena samākṛṣya dvādaśānte tu kārayet || 71 ||
[Analyze grammar]

tatrasthaḥ pudgalo grāhyaḥ saṃpuṭyaiva dhruveṇa tu |
saṃhāramudrayā samyakpūrakeṇa viśeddhṛdi || 72 ||
[Analyze grammar]

saṃskubhya sarasīkṛtya recayetpudgalaṃ punaḥ |
tyajantaṃ devatāṣaṭkaṃ tataścāpi svakaṃ padam || 73 ||
[Analyze grammar]

tatrasthaṃ pudgalaṃ gṛhya saṃpuṭya ca bhavena tu |
saṃhāramudrayoddhṛtya śiṣyasya hṛdi yojayet || 74 ||
[Analyze grammar]

bhairaveṇābhimantrya evamupavītaṃ śiśordadet |
ādhānādyāvadantyeṣṭiṃ dvijatve saṃskṛto bhavet || 75 ||
[Analyze grammar]

piṇḍasyāpādanaṃ jāteḥ āhutitritayena tu |
caitanyasyāpi saṃskāramādhānāntyeṣṭitaḥ param || 76 ||
[Analyze grammar]

sūkṣmavijñānataḥ kṛtvā dvijatve saṃskṛto bhavet |
śatahomaṃ sahasraṃ vā hutvā pūrṇāhutiṃ tataḥ || 77 ||
[Analyze grammar]

samayī saṃskṛto hyevaṃ vacaneṣyārhatā bhavet |
śravaṇe'dhyayane home pūjanādau tathaiva ca || 78 ||
[Analyze grammar]

caryādhyānaviśuddhātmā labhate padamaiśvaram |
atha dīkṣādhvaśuddhyarthaṃ bhuktimuktiphalārthinām || 79 ||
[Analyze grammar]

vidhānamucyate sūkṣmaṃ pāśavicchattikārakam |
guruḥ saṃpṛcchate śiṣyaṃ dvividhaṃ phalakāṅkṣiṇam || 80 ||
[Analyze grammar]

phalamākāṅkṣase yādṛktādṛksādhanamārabhe |
vāsanābhedataḥ prāptiḥ sādhyamantrapracoditā || 81 ||
[Analyze grammar]

mantramudrādhvadravyāṇāṃ homaḥ sādhāraṇaḥ smṛtaḥ |
vāsanābhedato bhinnaḥ śiṣyāṇāṃ ca gurostathā || 82 ||
[Analyze grammar]

sādhako dvividhastatra śivadharmyekataḥ sthitaḥ |
śivamantraviśuddhādhvā sādhyamantraniyojitaḥ || 83 ||
[Analyze grammar]

jñānavāṃścābhiṣiktaśca mantrārādhanatatparaḥ |
trividhāyāstu siddhervai so'trārhaḥ śivasādhakaḥ || 84 ||
[Analyze grammar]

dvitīyo lokamārgastha iṣṭāpūrtavidhau rataḥ |
karmakṛtphalamākāṅkṣañchubhaikastho'śubhojjhitaḥ || 85 ||
[Analyze grammar]

tasya kāryaṃ sadā mantrairaśubhāṃśavināśanam |
gṛhastho vā yatirvāsāvāśramaikatamasthitaḥ || 86 ||
[Analyze grammar]

mumukṣurdvividhaḥ prokto nirbījo bījavānpunaḥ |
bālabāliśavṛddhastrībhogabhugvyādhitātmanām || 87 ||
[Analyze grammar]

eṣāṃ nirbījikā dīkṣā samayadivivarjitā |
vidvaddvandvasahānā tu sabījā kīrtitā priye || 88 ||
[Analyze grammar]

dīkṣānugrāhikā teṣāṃ samayācārasaṃyutā |
viśeṣasamayācārā mantrākhye ye prakīrtitāḥ || 89 ||
[Analyze grammar]

te'tra pālyāḥ prayatnena mokṣasiddhimabhīpsatā |
sabījā sā tuvijñeyā putrakācāryayoḥ sthitā || 90 ||
[Analyze grammar]

gṛhastho vāśramī vātha yatiḥ saṃkalpya dīkṣayet |
pāśasūtrakamādāya śiṣyadehe'valambayet || 91 ||
[Analyze grammar]

adhvānaṃ saṃdhayedagnau dhāmnā caiva vicakṣaṇaḥ |
kumbhamaṇḍalavahnisthaścādhvātmasthaḥ śiśośca yaḥ || 92 ||
[Analyze grammar]

sūtrasthaścāpi caikatra adhvasaṃdhiḥ prakīrtitaḥ |
ṣaḍvidhasyādhvamārgasya sādhāraṇagatasya tu || 93 ||
[Analyze grammar]

kuṇḍe saṃkalpya saṃśodhyamadhvasaṃdhau tu homayet |
mūlamantrāṣṭaśatikamadhvasaṃdhānahetutaḥ || 94 ||
[Analyze grammar]

adhvāvalokanaṃ paścādvyāpyavyāpakabhedataḥ |
bhuvanavyāptitā tattveṣvanantādiśivāntake || 95 ||
[Analyze grammar]

vyāpakāni ca ṣaṭtriṃśatmantravarṇapadātmakāḥ |
tattvāntarbhāvinaḥ sarve vācyavācakayogataḥ || 96 ||
[Analyze grammar]

kalāntarbhāvinaste vai nivṛttyādyāśca tāḥ smṛtāḥ |
hṛdādyā vācakāstāsāṃ bījāmantrāḥ prakīrtitāḥ || 97 ||
[Analyze grammar]

ekikasyāḥ kalāyāśca pṛthagvyāptiṃ vibhāvayet |
pṛthivyādikalā jñeyā brahmādyāḥ kāraṇāśca te || 98 ||
[Analyze grammar]

evaṃ vyāptiṃ bhāvayitvā adhvopasthāpanaṃ bhavet |
trirāhutiṃ dhruveṇaiva adhvaśuddhirato bhavet || 99 ||
[Analyze grammar]

agnau tu pūjite deve adhvanyāse kṛte sati |
tadeva pādādārabhya pṛthivyādikramānnyaset || 100 ||
[Analyze grammar]

dhāmādhiḥ praṇavādiśca nivṛttyai ca namaḥ punaḥ |
upasthāpanamantro'yaṃ vyāptiṃ dhyātvādhvasaṃsthitām || 101 ||
[Analyze grammar]

nivṛttyabhyantare pṛthvī śatakoṭipravistarā |
tasyāṃ ca bhuvanānāṃ ca śatamaṣṭottarāvadhi || 102 ||
[Analyze grammar]

aṣṭāviṃśatiḥ padāni varṇa eko'tra saṃsthitaḥ |
mantrau dvāveva vijñeyau adhvaṣaṭkaṃ vibhāvayet || 103 ||
[Analyze grammar]

puṣpagandhādinā pūjya saṃnidhāvāhutitrayam |
māyīyā bhuvanākārā malāḥ karma ca saṃsthitāḥ || 104 ||
[Analyze grammar]

śarīrabhuvanākārā māyīyāḥ parikīrtitāḥ |
bhogahetuśca karma syādabhilāṣo malo'tra tu || 105 ||
[Analyze grammar]

evaṃ pāśatrayaṃ bhāvyaṃ dīkṣāyāmadhvasaṃsthitam |
tadviśuddhyai ca dīkṣā ca kriyate sā yathāvidhi || 106 ||
[Analyze grammar]

ādau śaktiṃ nyaseddevi kalātattvasamanvitām |
hṛdā saṃkalpya vāgīśīṃ vyāpikāṃ sarvayoniṣu || 107 ||
[Analyze grammar]

śatarudrādyanantāntaṃ yonayo vividhāḥ sthitāḥ |
samakālamṛtutvena vāgīśīṃ saṃnidhāpayet || 108 ||
[Analyze grammar]

dhruveṇa pūjayetpuṣpairgandhadhūpairanukramāt |
oṃkāreṇāhutistisro vāgīśīsaṃnidhāpane || 109 ||
[Analyze grammar]

śiṣyaṃ saṃprokṣya cāstreṇa tāḍayedastramuccaran |
recakenātmano gatvā chindyāttasyāsinā hṛdaḥ || 110 ||
[Analyze grammar]

dhāmnākṛṣya tadātmānaṃ dvādaśānte nidhāpayet |
dhruveṇa tatsthaṃ saṃpuṭya caitanyaṃ mudrayātmani || 111 ||
[Analyze grammar]

pūrayedbhairaveṇaiva kumbhayedrecayettataḥ |
dvādaśāntāttu saṃgṛhya yojayedbhavamudrayā || 112 ||
[Analyze grammar]

ātmānamīśvaraṃ dhyātvā māyāṃ vāgīśvarīmapi |
saṃyojya tasyāṃ caitanyaṃ śarīrāṇyadhvani sṛjet || 113 ||
[Analyze grammar]

prākkarmavāsanāśeṣaphalabhogatvahetave |
yugapadbhinnabhogāni deśakālaśarīrataḥ || 114 ||
[Analyze grammar]

mantraśaktyā vipacyante pudgalāśca tathāvidhāḥ |
bhinādehā visṛjyante garbhe vāgīśiyoniṣu || 115 ||
[Analyze grammar]

dhāmnā ca yojayitvā ca juhuyādāhutitrayam |
yugapatsarvagarbheṣu dehā vividharūpakāḥ || 116 ||
[Analyze grammar]

bhairavecchāsusaṃpannaḥ śatarudrādyanantagāḥ |
garbheṣu garbhaniṣpatti bhairaveṇāhutitrayam || 117 ||
[Analyze grammar]

hutvā tu jananaṃ kāryaṃ punastenāhutitrayāt |
sarvayoniṣu dehāste yugapadvṛddhimāgatāḥ || 118 ||
[Analyze grammar]

bhoganiṣpattaye karma vyāparasahakāraṇam |
tadabhāvānna bhogaḥ syāttadarthaṃ mārjanaṃ smṛtam || 119 ||
[Analyze grammar]

arjite ārjite sati bhoktavyo bhogo duḥkhasukhātmakaḥ |
layaḥ paramayā prītyā sukhaduḥkhādike'pyalam || 120 ||
[Analyze grammar]

tisṛbhistisṛbhirhomaṃ dhāmnaiva triṣu kārayet |
āhutīnāṃ śataṃ homyaṃ dhāmnā niṣkṛtaye punaḥ || 121 ||
[Analyze grammar]

yatkarmabhogyarūpaṃ tu jātyāyurbhogalakṣaṇam |
niṣkṛtyante viśuddhyettadbhūlokasamavasthitam || 122 ||
[Analyze grammar]

saṃsārā daśacatvāraḥ saṃskārā aṣṭabhiḥ saha |
catvāriṃśaddvijatvāya vakṣyante bhuvanādhvani || 123 ||
[Analyze grammar]

yonirbījaṃ tathā bhāva āhāro deśa eva ca |
eteṣāṃ śodhanaṃ devi rudrāṃśāpādanaṃ tathā || 124 ||
[Analyze grammar]

atrāvalokanaṃ kṛtvā niṣkṛtyāmeva śuddhyati |
viṣayā bhuvanākārā ye kecidbhogyarūpiṇaḥ || 125 ||
[Analyze grammar]

bhuktakarmaphalāśeṣā niṣkṛtistena sā smṛtā |
viśleṣo niṣkṛterbhogātbhogābhāve sa hi smṛtaḥ || 126 ||
[Analyze grammar]

bhoktṛtvaṃ viṣayāsaktirmalakāryaṃ prakīrtitam |
bhoktṛtvābhāvastatraiva śarīreṇa tu yatkṛtam || 127 ||
[Analyze grammar]

viśleṣaḥ kriyate tasya paśormantraiḥ śivājñayā |
dhāmnā cāhutayastisro viśleṣakaraṇāya ca || 128 ||
[Analyze grammar]

āhutitritayaṃ dhāmnā pāśacchede'pi dāpayet |
pāśā dehe tu māyīyāḥ kalādyā bhūtakāvadhi || 129 ||
[Analyze grammar]

śarīrakaraṇākārāḥ puruṣārthaprasiddhaye |
bhogābhāvādvipadyante śarīrāṇi sahasradhā || 130 ||
[Analyze grammar]

pāśacchede vidhistasya mantraiśca vidhicoditaiḥ |
evaṃ pāśatrayasyāpi viśleṣo dīkṣayocyate || 131 ||
[Analyze grammar]

śarīraśeṣabhaṅgena ekacaitanyabhāvanā |
pūrṇāhutiṃ śivenaiva vauṣaḍjātiyutena ca || 132 ||
[Analyze grammar]

śuddhatattvāgrasaṃsthaṃ taccaitanyaṃ kanakaprabham |
uddhārāyāhutīstisraḥ punardhāmnā tu dāpayet || 133 ||
[Analyze grammar]

tasmāttattvādgṛhītvā tu caitanyaṃ malasaṃyutam |
mudrayā prāgvidhānena ātmasthaṃ pūrayedddhṛdi || 134 ||
[Analyze grammar]

kumbhitvā recya saṃgṛhya dvādaśāntāddhruveṇa tu |
śiṣyadehe niveśyaitannāḍīrandhreṇa pūrvavat || 135 ||
[Analyze grammar]

tatsthīkaraṇahetvarthaṃ dhāmnā caivāhutitrayam |
kalāśuddhyavasāne tu brahmāṇaṃ kāraṇādhipam || 136 ||
[Analyze grammar]

svanāmapraṇavāhvānapūrvaṃ saṃtarpya cārpayet |
śabdasparśo tyajettasmindhruvādyau nāmasaṃyutau || 137 ||
[Analyze grammar]

svāhākāraprayogena tau brahmaṇi nivedayet |
tisṛbhistisṛbhirhomātpuryaṣṭāṃśaṃ nivedayet || 138 ||
[Analyze grammar]

āmantraṇavibhaktyā tu śrāvaṇāṃ tasya kārayet |
brahmāṇaṃ pūjayitvā tu homaṃ kṛtvā visarjayet || 139 ||
[Analyze grammar]

dhruveṇābhyarcya vāgīśīṃ saṃtarpya ca visarjayet |
hutvāvalokayettatra viśuddhaṃ pāśajālakam || 140 ||
[Analyze grammar]

prākkarmabhāvikasyātha abhāvaṃ bhāvayettadā |
mumukṣornirapekṣatvātprārabdhrekaṃ na śodhayet || 141 ||
[Analyze grammar]

sādhakasya tu bhūtyarthaṃ prākkarmaikaṃ tu śodhayet |
prākkarmāgāmi caikasthaṃ bhāvayitvā ca dīkṣayet || 142 ||
[Analyze grammar]

śivadharmiṇyasau dīkṣā lokadharmiṇyato'nyathā |
prāktanāgamikasyāpi adharmakṣayakāriṇī || 143 ||
[Analyze grammar]

lokadharmiṇyasau jñeyā mantrārādhanavarjitā |
prārabdhadehabhede tu bhuṅkte sa hyaṇimādikān || 144 ||
[Analyze grammar]

bhuktvā vrajedūrdhvaṃ guruṇā yatra yojitaḥ |
sakale niṣkale vāpi śiṣyācāryavaśādbhaved || 145 ||
[Analyze grammar]

nirvāṇe'pi sabījāyāṃ karmābhāvādvipadyate |
samayācārapāśaṃ hi dīkṣitaḥ pālayettu yaḥ || 146 ||
[Analyze grammar]

taṃ pāśaṃ naiva śuddhyeta sā sabījā prakīrtitā |
samayācārapāśaṃ tu nirbījāyāṃ viśodhayet || 147 ||
[Analyze grammar]

dīkṣāmātreṇa muktiḥ syādbhakrimātrādguroḥ sadā |
sadyonirvāṇadā dīkṣā nirbījā sā dvitīyakā || 148 ||
[Analyze grammar]

atītanāgatārabdhapāśatrayaviyojikā |
dīkṣāvasāne śuddhiḥ syāddehatyāge paraṃ padam || 149 ||
[Analyze grammar]

evaṃ bhāvānusāreṇa śiṣyāṇāṃ guruṇā sadā |
phalaṃ tu vividhākāraṃ niṣpādyeta sudīkṣayā || 150 ||
[Analyze grammar]

acintyā mantraśaktirvai parameśamukhodbhavā |
kriyā kāle prayoktavyā guruṇā bhaktipūrvikā || 151 ||
[Analyze grammar]

viṣāṇamiva pāśānāṃ mantraiḥ kavalanaṃ dhruvam |
karoti mantratattvajñaḥ śivāveśī guruḥ kṣaṇāt || 152 ||
[Analyze grammar]

kalāsaṃdhānakaṃ kuryācchuddhāśuddhadvirūpagam |
śuddhamuccārayedhrasvamaśuddhaṃ dīrghameva ca || 153 ||
[Analyze grammar]

ekatvaṃ bhāvayitvā tu līnaṃ śuddhaṃ vibhāvayet |
praṇavādinivṛttistu pratiṣṭhā tadanantaram || 154 ||
[Analyze grammar]

namaskārastadante tu kalāsaṃdhānakaṃ smṛtam |
āvāhya sthāpya saṃpūjyāhutīstisraḥ prapātayet || 155 ||
[Analyze grammar]

kalāsaṃdhānametaddhi vyāptiṃ tasyāvalokayet |
gulphādārabhya nābhyantaṃ śiṣyadehe'dhvakalpanam || 156 ||
[Analyze grammar]

pratiṣṭhāyā bhavedvyāptiścaturviṃśatitattvikā |
ṣaṭpañcāśadbhuvanikā trayoviṃśativarṇikā || 157 ||
[Analyze grammar]

jñeyaikaviṃśatipadā trimantrā ca vidhīyate |
mukhyā hyete smṛtāḥ pāśāḥ sūkṣmānantarvibhāvayet || 158 ||
[Analyze grammar]

anyattantraprasiddhiṃ tu tanmātrendriyaśodhanam |
ṣaṭkośānviṣayānpañca tadantarbhāvayetsadā || 159 ||
[Analyze grammar]

viśeṣasthāpanaṃ kṛtvā pūjyā gandhādibhistataḥ |
bhairaveṇāhutīstisraḥ tasyā vāgīśikalpanā || 160 ||
[Analyze grammar]

svanāmāvāhanādyasya ardhahomādi pūrvavat |
prokṣaṇaṃ tāḍanaṃ cheda ākarṣagrahaṇe tathā || 161 ||
[Analyze grammar]

dhāmnāpūrya kumbhayitvā chittvātha grāhayetpunaḥ |
yojanaṃ garbhadhāritvaṃ jananaṃ pūrvavatkramāt || 162 ||
[Analyze grammar]

aiśvarīṃ mūrtimāsthāya tāḍanādīni kārayet |
adhikārasthathā bhogo layo niṣkṛtireva ca || 163 ||
[Analyze grammar]

śivarūpeṇa kartavyāḥ niṣkṛtiḥ śirasā punaḥ |
viśleṣaśca hṛdā homyaḥ pāśacchedastathāsinā || 164 ||
[Analyze grammar]

pūrṇāhutisamuddhāraṃ pūrvavadbhairaveṇa tu |
sadāśivatanau sthitvā viśleṣādīni kārayet || 165 ||
[Analyze grammar]

ātmasthaṃ pūrakeṇaiva tatsthaṃ recakavṛttitaḥ |
svanāmnoccārayedviṣṇuṃ dhyātvāvāhya tu sthāpayet || 166 ||
[Analyze grammar]

pūjayetpuṣpagandhādyaiḥ tarpaṇāhutitrayam |
rasaṃ puryaṣṭakāṃśaṃ tu arpayedviṣṇave sadā || 167 ||
[Analyze grammar]

visarjayettato viṣṇuṃ vāgīśīṃ ca visarjayet |
kalāsaṃdhiryathāpūrvaṃ hrasvadīrghaprayogataḥ || 168 ||
[Analyze grammar]

abhāvaṃ bhāvayettasminpāśajāle tvanantake |
kalādvayavinirmuktaḥ paśurūrdhvagamotsukaḥ || 169 ||
[Analyze grammar]

tasyedānīṃ tṛtīyasyāṃ vidyāyāṃ yojya śodhayet |
sthāpayitvā saṃpūjya juhuyādāhutitrayam || 170 ||
[Analyze grammar]

evaṃ tu saṃmukhīkṛtya prāgivādhvāvalokanam |
puṃstattvādyāvanmāyāntaṃ vidyāyā vyāptiriṣyate || 171 ||
[Analyze grammar]

sapta tattvāni bhuvanasaptaviṃśatireva ca |
padaviṃśatirākhyātā varṇāḥ sapta prakīrtitāḥ || 172 ||
[Analyze grammar]

mantrau dvau ṣaḍvidhādhvānaṃ jñātvā vāgīśikalpanam |
praṇavena samāvāhya vyāpinīṃ sarvayoniṣu || 173 ||
[Analyze grammar]

samakālamṛtutvena dhyātvā saṃpūjya tarpayet |
tataḥ śivāmbhasā śiṣyaṃ prokṣya cāstreṇa tāḍayet || 174 ||
[Analyze grammar]

tenaiva cāstrabhūtena huṃphaṭkārayutena tu |
ātmano revakenaiva śiṣyadehe viśeddhṛdi || 175 ||
[Analyze grammar]

astramantreṇa saṃchedya viśeṣāśleṣyāstreṇa karṣayet |
dvādaśāntāttu saṃgṛhya ātmasthaṃ pūrvavatkuru || 176 ||
[Analyze grammar]

pūrakeṇātha saṃkumbhya recayitvā tu yojayet |
pūrvavaddvyāpakaṃ tasya caitanyaṃ sarvayoniṣu || 177 ||
[Analyze grammar]

yogādyaṃ layaparyantaṃ dhāmnā caivātra pūrvavat |
śikhayā śatahomāttu vidyāyā niṣkṛtirbhavet || 178 ||
[Analyze grammar]

praṇavādi tato rudramāvāhya sthāpya pūjayet |
tato'sya vinyaseddevi gandharūpe dhruvāhutī || 179 ||
[Analyze grammar]

puryaṣakāṃśaṃ vinyasya visarjya rudradevatām |
vāgīśīṃ ca visarjyaivaṃ kalāsaṃdhiśca pūrvavat || 180 ||
[Analyze grammar]

hrasvadīrghavibhāgena vidyāṃ śāntau niyojayet |
saṃdhānārthaṃ tu mūlena juhuyādāhutitrayam || 181 ||
[Analyze grammar]

svanāmnāvāhanaṃ śāntervidhipūrvaṃ nivedanam |
prameyabhāvanāṃ kṛtvā pūjayetkusumādibhiḥ || 182 ||
[Analyze grammar]

trirāhutiṃ tu mūlena vidyātattvātsadāśivam |
tattvānāṃ tritaye vyāptirvarṇānāṃ traya eva ca || 183 ||
[Analyze grammar]

padaikādaśikā jñeyā purāṇi daśa sapta ca |
mantrau dvau ṣaḍvidho'dhvaivaṃ mukhyāḥ pāśā ime smṛtāḥ || 184 ||
[Analyze grammar]

sūkṣmapāśānanekāṃśca tadantarbhāvayetsadā |
vagīśīṃ kalpayettatra pūrveṇa vidhināhutiḥ || 185 ||
[Analyze grammar]

pūjanaṃ mūlamantreṇa tataḥ prokṣaṇatāḍanam |
chedākarṣagrahaṃ caiva yogadhāritvajanma ca || 186 ||
[Analyze grammar]

adhikārastathā bhogo layo vai pūrvavadbhavet |
sarve te mūlamantreṇa āhutitritayena tu || 187 ||
[Analyze grammar]

niṣkṛtau śatahomaṃ tu kavacena tu kārayet |
viśleṣaṃ pāśachedaṃ tu kuryādastreṇa daiśikaḥ || 188 ||
[Analyze grammar]

uddhārakaraṇātmasthatatsthīkārānbhavena tu |
svanāmnā praṇavādyena īśamāvāhya pūjayet || 189 ||
[Analyze grammar]

saṃpūjya hutvā saṃtarpya buddhyahaṃkṛtidyaṃśakam |
svanāmnā praṇavādyaṃ tu svāhānte buddhimarpayet || 190 ||
[Analyze grammar]

ahaṃkāraṃ tathāpyevaṃ hutvedaṃ kṣamayettataḥ |
vāgīśīṃ pūjayitvā tu tarpayitvā visarjayet || 191 ||
[Analyze grammar]

kalāsaṃdhānakaṃ pūrvaṃ śāntyatīte tu yojayet |
hrasvadīrghavibhāgena juhuyādāhutitrayam || 192 ||
[Analyze grammar]

dhruveṇa tattvasaṃdhānaṃ kartavyaṃ vidhivedinā |
kalopasthāpanaṃ paścāddhruveṇa juhuyātpriye || 193 ||
[Analyze grammar]

trirāhutiprayogeṇa svanāmapadamuccaran |
śāntyatītāṃ samāvāhya sthāpayetpūjayetpunaḥ || 194 ||
[Analyze grammar]

vyāptimālokya cādhvasthāṃ śivatattvagatāśca ye |
bindurnādastathā śaktiḥ śivatattve vyavasthitāḥ || 195 ||
[Analyze grammar]

padamekaṃ mantra eko varṇāḥ ṣoḍaśa kīrtitāḥ |
bhuvanāni tu sūkṣmāṇi śāntyatīte tu bhāvayet || 196 ||
[Analyze grammar]

śodhanīyā varārohe yāvatte śivaraśmayaḥ |
śivasyordhve śivo jñeyo yatra yukto na jāyate || 197 ||
[Analyze grammar]

ṣaḍadhvā caikato jñeyaḥ tasya saṃkhyāṃ punaḥ śṛṇu |
kalāśca pañca vijñeyāstattvaṣaṭtriśadeva tu || 198 ||
[Analyze grammar]

sacaturviṃśati jñeyaṃ bhuvanānāṃ śatadvayam |
ekāśītipadānyatra varṇārdhaśatikā smṛtā || 199 ||
[Analyze grammar]

mantrā ekādaśā jñeyā ityetaccādhvamaṇḍalam |
etasmiñśuddhimāpane muktimāpnoti dīkṣitaḥ || 200 ||
[Analyze grammar]

dhruveṇāvāhya vāgīśīṃ vinyasetpūrvavaddhutiḥ |
saṃpūjya kusumādayistu tadyonau pūrvavatpaśum || 201 ||
[Analyze grammar]

dhruveṇa sarvaṃ kartavyaṃ jananādilayāntakam |
niṣ.kṛtau śatahomaṃ tu mūlamantreṇa kalpayet || 202 ||
[Analyze grammar]

viśleṣapāśacchedābhyāṃ prāgvatkuryāddhruveṇa tu |
graheṇātmasthatatsthatvaṃ praṇavena paśoḥ smṛtam || 203 ||
[Analyze grammar]

sadāśivamathāvāhya mūlamantraṃ samuccaran |
namaskāreṇa saṃsthāpya puṣpaiḥ saṃpūjya tarpayet || 204 ||
[Analyze grammar]

manaḥ puryaṣṭakāṃśaṃ tu vinyasetkāraṇeśvare |
praṇavādi samuccārya manaḥsaṃjñāṃ namastathā || 205 ||
[Analyze grammar]

vinyasya pūjayetpaścātsaṃjñāsvāhāntameva ca |
āhutitritayaṃ hutvā puryaṣṭāṃśādviśuddhyati || 206 ||
[Analyze grammar]

tato visarjayeddevaṃ kāraṇaṃ ca sadāśivam |
puṣpādibhiḥ samabhyarcya vāgīśīṃ tadanantaram || 207 ||
[Analyze grammar]

tā tu saṃpūjya saṃtarpya vijñāpyā bhaktibhāvitā |
kṣamasva devadeveśi paśvarthaṃ kheditā mayā || 208 ||
[Analyze grammar]

idānīṃ noparoddhavyaṃ gaccha devi svaviṣṭapam |
visarjyaivaṃ kalā bhāvyā śāntyatītā layaṃ gatā || 209 ||
[Analyze grammar]

svaśaktyādhāraparyante susūkṣmābhāvasaṃsthite |
ātmatattvavibhāgena dhāmnā vai juhuyācchatam || 210 ||
[Analyze grammar]

saśaboccārayogena ātmatattve tu homayet |
māyātattvāvadhi jñeyaṃ daiśikena mahādhvare || 211 ||
[Analyze grammar]

vidhivaikalyakarmārthaṃ prāyaścittaviśuddhaye |
vidyātatve tu hotavyaṃ śatamaṣṭottaraṃ priye || 212 ||
[Analyze grammar]

upāṃśūccarayogena vidyātattve tu homayet |
sadāśivāntamadhvānaṃ vidyātattvaṃ vinirdiśet || 213 ||
[Analyze grammar]

mantroccaravolomena prāyaścittaṃ tu yadbhavet |
tadviśuddhyai sa homaḥ syādvidyātattve tu yaḥ kṛtaḥ || 214 ||
[Analyze grammar]

manovijñānavaikalyātprāyaścittaṃ tu yadbhavet |
tacchuddhyarthaṃ śive tattve mūlamantreṇa homayet || 215 ||
[Analyze grammar]

mānasena prayogena śaktyante'dhvani saṃsthitam |
tattvatrayaviśuddhyante śikhācchedaṃ tu kalpayet || 216 ||
[Analyze grammar]

adhvāntasthāṃ parāṃ śāntāmanaupamyāmanāmayām |
vyāpinīṃ sarvatattvānāṃ sarvakāraṇakāraṇam || 217 ||
[Analyze grammar]

dhyātvā śiśoḥ śikhāgre tu puṣpāgre jalabinduvat |
kartarīṃ śikhayāmantrya śikhayā cchedayecchikhām || 218 ||
[Analyze grammar]

śikhāṃ samarpya cānyasya nirgacchetsa saśiṣyakaḥ |
snānaṃ samācarecchiṣyaḥ gurorācamanaṃ bhavet || 219 ||
[Analyze grammar]

snānamuddhūlanaṃ vātha ācaretsvecchayā guruḥ |
praviśya sakalīkṛtya pūrṇayā juhuyācchikhām || 220 ||
[Analyze grammar]

hutvā nirgamya cācamyākṣālya sruksruvakartarīḥ |
praviśya sakalīkṛtya śivahastānupūjanam || 221 ||
[Analyze grammar]

tatastu maṇḍale paścātpūjayetparameśvaram |
puṣpādibhiraśeṣaistu tato vijñāpayecchivam || 222 ||
[Analyze grammar]

bhagavaṃstvatprasādena adhvaṣṭakavyavasthitam |
paśuṃ saṃgṛhya saṃśodhya śikhācchedāvasānakam || 223 ||
[Analyze grammar]

tvanmukhoktavidhānaṃ tu leśato vartitaṃ mayā |
tvacchaktyaiva tu gantavyamāśu dhruvapadaṃ śivam || 224 ||
[Analyze grammar]

idānīṃ yojane karma tavājñānuvidhāyinaḥ |
ājñā me dīyatāṃ nātha śiṣyaṃ saṃyojayāmyaham || 225 ||
[Analyze grammar]

labdhānujñātamātmānaṃ prahṛṣṭo nirgataḥ purāt |
ardhahasto vrajedagniṃ śiṣyamāhūya prokṣayet || 226 ||
[Analyze grammar]

pūrvavaccāsanasthasya sakalīkaraṇādikam |
antaḥkaraṇavinyāsaṃ nāḍīsaṃdhānapūrvakam || 227 ||
[Analyze grammar]

pūjanaṃ tarpaṇaṃ cāgnau mantrāṇāṃ ca śivasya ca |
daśabhāgavibhāgena yathā dravyānusārataḥ || 228 ||
[Analyze grammar]

mantrānsaṃśodhayetpaścātsakalīkaraṇe sthitān |
sakṛdāhutiyogena adhikāro vivarjyatām || 229 ||
[Analyze grammar]

sakalīkaraṇatvena na kadācitpaśoḥ punaḥ |
yojanīyaṃ prayogaṃ tu adhunā kathayāmi te || 230 ||
[Analyze grammar]

jñātvā cārapramāṇaṃ tu prāṇasaṃcārameva ca |
ṣaḍvidhādhvavibhāgaṃ tu prāṇaikatra yathāsthitam || 231 ||
[Analyze grammar]

haṃsoccāraṃ tu varṇaiśca kāraṇatyāgameva ca |
śūnyaṃ samarasaṃ jñeyaṃ tyāgaṃ saṃyogamudbhavam || 232 ||
[Analyze grammar]

bhedanaṃ ca padārthānāṃ bhāvaprāptivaśātpunaḥ |
ātmavidyāśivavyāptimevaṃ jñātvā tu yojayet || 233 ||
[Analyze grammar]

tadvibhāgaṃ pravakṣyāmi yathā jñāyeta tattvataḥ |
ṣaṭtriṃśadaṅgulaścāro hṛtpadmādyāvaśaktitaḥ || 234 ||
[Analyze grammar]

tuṭiṣoḍaśamānena kālena kalitaḥ priye |
saṃcarantaṃ vibhāgena yathāvattaṃ śṛṇuṣva me || 235 ||
[Analyze grammar]

hṛtpadmādyāvadayanaṃ bhāgamekaṃ tyajettu saḥ |
nāsikāgre dvitīyaṃ tu śaktyante tu tṛtīyakam || 236 ||
[Analyze grammar]

tatrastho vinivarteta yāvattattvaṃ na vindati |
vidite tu pare tattve tatrastho'pi na bādhyate || 237 ||
[Analyze grammar]

śaktyā cādho yadā gacchedabudhastu tadā bhavet |
hṛdgataḥ punaruttiṣṭhedbudhyamānaḥ sa ucyate || 238 ||
[Analyze grammar]

śaktiṃ prāpya budho jñeyaḥ vyāpinyaṃśe prabuddhatā |
atītaḥ suprabuddhastu unmanastvaṃ tadā bhavet || 239 ||
[Analyze grammar]

na kālo na kalā cāro na tattvaṃ naca kāraṇam |
sunirvāṇaṃ paraṃ śuddhaṃ gurupāramparāgatam || 240 ||
[Analyze grammar]

tadvoditvā vimucyeta gatvā bhūyo na jāyate |
adhvaṣṭkaṃ yathā prāṇe saṃsthitaṃ kathayāmi te || 241 ||
[Analyze grammar]

āpādānmūrdhaparyantaṃ citeḥ saṃvedanaṃ hi yat |
bhuvanādhvā sa vijñeyastattvādhvā ca tathaiva hi || 242 ||
[Analyze grammar]

kalākalitasaṃtānaḥ prāṇaḥ saṃcarate sadā |
nivṛttiśca pratiṣṭhā ca adhobhāge pravartike || 243 ||
[Analyze grammar]

vidyā śāntistathā cordhve śāntyatītā tvadhiṣṭhikā |
tadatītaḥ paro bhāvaḥ tadūrdhvam. padamavyayam || 244 ||
[Analyze grammar]

evaṃ bindukalā jñeyā nādaśaktyātmikāśca yāḥ |
vyāpinyādyātmikā yāśca vyāpyavyāpakabhedataḥ || 245 ||
[Analyze grammar]

prāṇaikasaṃsthitāḥ sarvāḥ ṣaṭtyāgātsaptame layaḥ |
kalādhvaivaṃ samākhyāto varṇādhvānaṃ nibodha me || 246 ||
[Analyze grammar]

varṇāḥ śabdātmakāḥ sarve jagatyasmiṃścarācare |
sthitāḥ pañcaśatā bhedaiḥ śāstreṣvānantyakoṭiṣu || 247 ||
[Analyze grammar]

śabdātprāṇaḥ samākhyātastasmādvarṇāstu prāṇataḥ |
utpadyante layaṃ yānti yatra śabdo layaṃ gataḥ || 248 ||
[Analyze grammar]

śabdātīto varārohe tattvena saha yujyate |
yuktaḥ sarvagato devi dharmādharmavivarjitaḥ || 249 ||
[Analyze grammar]

nādho nirīkṣate bhūyaḥ śivatattvaṃ gato yadā |
adho vai yātyadharmeṇa dharmeṇordhvaṃ vrajetpunaḥ || 250 ||
[Analyze grammar]

vijñānena dvayaṃ tyaktvā sarvagastu bhavediha |
varṇādhvaivaṃ samākhyātaḥ padādhvā procyate'dhunā || 251 ||
[Analyze grammar]

ekāśītipadānyeva vidyārājasthitānyapi |
varṇātmakāni tānyatra varṇāḥ prāṇātmakāḥ sthitāḥ || 252 ||
[Analyze grammar]

tasmādevaṃ padānyatra tāni prāṇakrameṇa tu |
padādhvaivaṃ samākhyātaḥ mantrādhvānaṃ nibodha me || 253 ||
[Analyze grammar]

mantrikādaśikā yā tu sā ca haṃse vyavasthitā |
padikādaśikā sā ca prāṇe carati nityaśaḥ || 254 ||
[Analyze grammar]

akāraśca ukāraśca makāro bindureva ca |
ardhacandro nirodhī ca nādo nādānta eva ca || 255 ||
[Analyze grammar]

śaktiśca vyāpinī caiva samanaikādaśī smṛtā |
unmanā ca tato'tītā tadatītaṃ nirāmayam || 256 ||
[Analyze grammar]

mantrā evaṃ sthitāḥ prāṇe haṃsoccārastathocyate |
hakārastu smṛtaḥ prāṇaḥ svapravṛtto halākṛtiḥ || 257 ||
[Analyze grammar]

akāreṇa yadā yukta ukāracaraṇena tu |
makāramātrayā yukto varṇoccāro bhavetsphuṭaḥ || 258 ||
[Analyze grammar]

binduḥ śiraḥsamāyogātsusvaratvaṃ prapadyate |
nādo'sya vadanaṃ proktaḥ vadanaṃ śabdamīrayet || 259 ||
[Analyze grammar]

anenaiva ca yogena haṃsaḥ puruṣa ucyate |
brahmaviṣṇvīśamārgeṇa caranvai sarvajantuṣu || 260 ||
[Analyze grammar]

śaktitattve layaṃ yāti vijñānenordhvatāṃ vrajet |
vyāpinīṃ samanāṃ tyaktvā vrajedunmanayā śivam || 261 ||
[Analyze grammar]

śivatattvagato haṃso na caret vyāpako bhavet |
haṃsoccāraḥ samākhyātaḥ kāraṇaiśca samanvitaḥ || 262 ||
[Analyze grammar]

hakāraḥ prāṇaśaktyātmā akāro brahmavācakaḥ |
hṛdi tyāgo bhavettasya ukāro viṣṇuvācakaḥ || 263 ||
[Analyze grammar]

kaṇṭhe tyāgo bhavettasya makāro rudravācakaḥ |
tālumadhye tyajettaṃ tu binduścaiveśvaraḥ svayam || 264 ||
[Analyze grammar]

tyāgastatra bhruvormadhye nāde vācyaḥ sadāśivaḥ |
lalāṭānmūrdhaparyantaṃ tyāgastasya vidhīyate || 265 ||
[Analyze grammar]

śaktivyāpinīsamanāstāsāṃ vācyaḥ śivo'vyayaḥ |
mūrdhamadhye tyajecchaktiṃ tadūrdhve vyāpinīṃ tyajet || 266 ||
[Analyze grammar]

samanāṃ unmanāṃ tyaktvā ṣaṭtyāgātsaptame layaḥ |
sūkṣmasūkṣmatarairbhāvairevamevaṃ tyajetpriye || 267 ||
[Analyze grammar]

sthūlasthūlatarairbhāvairnānāsiddhiphalapradaiḥ |
sūkṣmo'tyantaṃ paro bhāvastvabhāvaḥ sa vidhīyate || 268 ||
[Analyze grammar]

unmanā tvaparo bhāvaḥ sthūlastasyāparo mataḥ |
tasyāparaṃ punaḥ śūnyaṃ saṃsparśaṃ ca tato'param || 269 ||
[Analyze grammar]

śabdo jyotiḥ tato mantrāḥ kāraṇā bhuvanāni ca |
pañcabhūtātmabhuvanaṃ kāraṇaiḥ samadhiṣṭhitam || 270 ||
[Analyze grammar]

bhuvanaṃ cintayedyastu vakṣyamāṇaikarūpakam |
bhuvaneśatvamāpnoti śivaṃ dhyātvā tu tanmayaḥ || 271 ||
[Analyze grammar]

brahmādikāraṇānāṃ ca sādhane vigrahaṃ smaran |
pūrvoktalakṣaṇaṃ yaśca tanmayatvamavāpnuyāt || 272 ||
[Analyze grammar]

mantriśca mantrasiddhistu japahomārcanādbhavet |
pūrvoktarūpakadhyānātsiddhyantyatra na saṃśayaḥ || 273 ||
[Analyze grammar]

jyotirdhyānāttu yogīndro yogasiddhimavāpnuyāt |
tanmayatvaṃ yadāpnoti yogināmadhipo bhavet || 274 ||
[Analyze grammar]

śabdadhyānācca śabdātmā vāṅmayāpūrako bhavet |
sparśadhyānācca sparśātmā jagataḥ kāraṇaṃ bhavet || 275 ||
[Analyze grammar]

śūnyadhyānācca śūnyātmā vyāpī sarvagato bhavet |
samanadhyānayogena yogī sarvajñatāṃ vrajet || 276 ||
[Analyze grammar]

unmanyā tu paraṃ sūkṣmamabhāvaṃ bhāvayetsadā |
sarvendriyamanotītastvalakṣyo'bhāva ucyate || 277 ||
[Analyze grammar]

abhāvaṃ bhāvyaṃ bhāvena bhāvaṃ kṛtvā nirāśrayam |
sarvopādhivinirmuktamabhāvaṃ labhate padam || 278 ||
[Analyze grammar]

eṣa te kāraṇatyāgaḥ kālatyāgaṃ nibodha me |
tuṭiṣoḍaśasaṃyuktaḥ prāṇastu samudāhṛtaḥ || 279 ||
[Analyze grammar]

tuṭadvayaṃ samāśritya ekaiko bhairavaḥ sthitaḥ |
ahorātravibhāgena kurvantyudayameva te || 280 ||
[Analyze grammar]

navamastu paro devaḥ tejasastūdayanti te |
sarvaṃ kālaṃ tyajetprāṇe yathāvatkathayāmi te || 281 ||
[Analyze grammar]

tuṭayaḥ ṣoḍaśaivoktāḥ kālasya karaṇaṃ tu tāḥ |
tadādiḥ saṃsthitaḥ kālaḥ sarvaṃ carati vāṅmayam || 282 ||
[Analyze grammar]

tuṭirlavo nimeṣaśca kāṣṭhā caiva kalā tathā |
muhūrtaścāpyahorātraḥ pakṣo māsa ṛtustathā || 283 ||
[Analyze grammar]

ayanaṃ vatsaraścaiva yugaṃ manvantaraṃ tathā |
kalpaścaiva mahākalpaḥ śaktyante taṃ parityajet || 284 ||
[Analyze grammar]

vyāpinyante paraḥ kālaḥ sa tadaṅgī tyajettu tam |
sa ca saptadaśo jñeyaḥ parārdhaparataḥ sthitaḥ || 285 ||
[Analyze grammar]

parārdhaḥ |
so'pi cāṣṭādaśo devi samanānte tu taṃ tyajet |
sarvakālaṃ tu kālasya vyāpakaḥ paramo'vyayaḥ || 286 ||
[Analyze grammar]

unmanyante pare yojyo na kālastatra vidyate |
nityo nityodito vyāpī ādirūpaṃ na saṃtyajet || 287 ||
[Analyze grammar]

taṃ ca nityoditaṃ prāpya tanmayo jāyate sadā |
kālatyāgo bhavedevaṃ śūnyabhāvastvathocyate || 288 ||
[Analyze grammar]

ūrdhvaśūnyamadhaḥśūnyaṃ madhyaśūnyaṃ tṛtīyakam |
śūnyatrayaṃ calaṃ hyetattadadho madhya ūrdhvataḥ || 289 ||
[Analyze grammar]

caturthaṃ vyāpinīśūnyaṃ samanāyāṃ ca pañcamam |
unmanāyāṃ tathā ṣaṣṭhaṃ ṣaḍete sāmayāḥ sthitāḥ || 290 ||
[Analyze grammar]

tattvenādhiṣṭhitāḥ sarve sāmayā api siddhidāḥ |
ṣaṭ śūnyāni parityajya saptame tu layaṃ kuru || 291 ||
[Analyze grammar]

tacchūnyaṃ tu paraṃ sūkṣmaṃ sarvāvasthāvivarjitam |
aśūnyaṃ śūnyamityuktaṃ śūnyaṃ cābhāva ucyate || 292 ||
[Analyze grammar]

abhāvaḥ sa samuddiṣṭo yatra bhāvāḥ kṣayaṃ gatāḥ |
sattāmātraṃ paraṃ śāntaṃ tatpadaṃ kimapi sthitam || 293 ||
[Analyze grammar]

yatra yatra ca nādādisthūlā anye'pi saṃsthitāḥ |
tatra tatra paraṃ śūnyaṃ sarvaṃ vyāpya vyavasthitam || 294 ||
[Analyze grammar]

tadeva bhavati sthūlaṃ sthūlopādhivaśātpriye |
sthūlasūkṣmaprabhedena tadekaṃ saṃvyavasthitam || 295 ||
[Analyze grammar]

tatprāpya tanmayatvaṃ ca labhate nātra saṃśayaḥ |
śūnyabhāvaḥ samākhyātaḥ sāmarasyaṃ nibodha me || 296 ||
[Analyze grammar]

ātmanyekaḥ samaraso mantre jñeyo dvitīyakaḥ |
tṛtīyaṃ nāḍigaṃ kuryācchaktau kuryāccaturthakam || 297 ||
[Analyze grammar]

vyāpinyāṃ pañcamaṃ proktaṃ samanāyāṃ tu ṣaṣṭhakam |
tātvaḥ samaraso devi saptamastu vidhīyate || 298 ||
[Analyze grammar]

śiṣyātmānaṃ tu saṃgṛhya pūrvoktavidhinā kramāt |
paścādātmani saṃyojya lolībhūtaṃ vicintayet || 299 ||
[Analyze grammar]

pūrakaṃ kumbhakaṃ kṛtvā samānena nirodhayet |
yāvatyo nāḍayo devi tiryagūrdhvamadhaḥsthitāḥ || 300 ||
[Analyze grammar]

samānena samākṛṣṭā ekībhūtā bhavanti tāḥ |
tāsu ye vāyavaste'pi prāṇe samarasīgatāḥ || 301 ||
[Analyze grammar]

nāḍayastu suṣumnāyāmekībhūtā vyavasthitāḥ |
tato vai uccarenmantraḥ nāde līnaṃ vicintayet || 302 ||
[Analyze grammar]

mantra ātmā tathā nāḍī evaṃ samarasībhavet |
vāmadakṣiṇamadhye tu tato nādaṃ pramocayet || 303 ||
[Analyze grammar]

setubandhaṃ ca taṃ mārgaṃ yatra gatvā na jāyate |
brahmā viṣṇuśca rudraśca īśvaraḥ śiva eva ca || 304 ||
[Analyze grammar]

ete'tra samatāṃ yānti anyathā tu pṛthakpṛthak |
tasminsamuccarennādaṃ yāvacchaktau layaṃ gataḥ || 305 ||
[Analyze grammar]

śaktimadhyagato nādaḥ śaktyātmā tu vidhīyate |
sarvaṃ śaktimayaṃ tatra sarvaṃ samarasībhavet || 306 ||
[Analyze grammar]

tadūrdhvaṃ vyāpinīṃ prāpya sarvaṃ tanmayatāṃ vrajet |
samantādvyāpnuyādyasmādvyāpinītyabhidhīyate || 307 ||
[Analyze grammar]

tadūrdhvaṃ samanāṃ vyāpya tanmayatvaṃ vrajetpunaḥ |
sā ca sarvagatā jñeyā sāmarasyena saṃsthitā || 308 ||
[Analyze grammar]

ṣaṣṭhaṃ samarasaṃ tyaktvā saptamaṃ tu tato vrajet |
taṃ prāpya tanmayatvaṃ hi nātra kāryā vicāraṇā || 309 ||
[Analyze grammar]

sa ca sarveṣu bhūteṣu bhāvatatvendriyeṣu ca |
sthāvaraṃ jaṅgamaṃ caiva cetanācetanasthitam || 310 ||
[Analyze grammar]

adhvānaṃ vyāpya sarvaṃ tu sāmarasyena saṃsthitaḥ |
prasahya cañcalītyeva yogināmapi yanmanaḥ || 311 ||
[Analyze grammar]

yasya jñeyamayo bhāvaḥ sthiraḥ pūrṇaḥ samantataḥ |
mano na calate tasya sarvāvasthāgatasya tu || 312 ||
[Analyze grammar]

yatra yatra mano yāti jñeyaṃ tatraiva cintayet |
calitvā yāsyate kutra sarvaṃ śivamayaṃ yataḥ || 313 ||
[Analyze grammar]

viṣayeṣu ca sarveṣu indriyārtheṣu ca sthitaḥ |
yatra yatra nirūpyeta nāśivaṃ vidyate kvacit || 314 ||
[Analyze grammar]

evāṃ samarasaṃ jñātvā nāsau muhyetkadācana |
yasyaivaṃ sarvato bhāvaḥ so'pi sarvagato bhavet || 315 ||
[Analyze grammar]

evaṃ samarasaḥ prokto viṣuvattu nibodha me |
prathamaṃ prāṇaviṣuvanmātraṃ jñeyaṃ dvitīyakam || 316 ||
[Analyze grammar]

tṛtīyaṃ nāḍiviṣuvatpraśāntaṃ ca caturthakam |
pañcamaṃ śaktiviṣuvat ṣaṣṭhaṃ vai kāla ucyate || 317 ||
[Analyze grammar]

saptama tattvaviṣuvatpravibhāgastvathocyate |
ātmānaṃ ca manaḥ prāṇe saṃyojya viṣuvadbhavet || 318 ||
[Analyze grammar]

prāṇe viṣuvadākhyātaṃ māntraṃ viṣuvaducyate |
mantramuccārayettāvad yāvannānyamanā bhavet || 319 ||
[Analyze grammar]

parāparavibhāgena mantrātmā tu taducyate |
māntraṃ viṣuvadityuktaṃ nāḍisthaṃ tannibodha me || 320 ||
[Analyze grammar]

sarvāsāmeva nāḍīnāṃ madhye yā saṃvyavasthitā |
suṣumnā nāma sā jñeyā nābheḥ śaktyā śivaṃ gatā || 321 ||
[Analyze grammar]

tatra pravāhayennādaṃ nāḍīviṣuvaducyate |
praśāntaṃ viṣuvaccaivamadhunā kathayāmi te || 322 ||
[Analyze grammar]

ayane ṣaḍaṅgulaścāraḥ kāraṇānyaṅgule'ṅgule |
tānyadhastātparityajya kāraṇāni ṣaḍeva tu || 323 ||
[Analyze grammar]

saptame tu praśāntaṃ vai praśāntendriyagocaram |
praśāntaḥ stimito jñeyaḥ stimito niścalaḥ smṛtaḥ || 324 ||
[Analyze grammar]

niścalo nistaraṅgaśca sthiraḥ pūrṇaḥ samantataḥ |
evaṃbhāvaṃ samāsthāya dīkṣā kāryā tu daiśikaiḥ || 325 ||
[Analyze grammar]

etatpraśāntaviṣuvat śaktyupādhiṃ nibodha me |
śaktimadhyagato nādo nādordhvaṃ ca caredyadā || 326 ||
[Analyze grammar]

tāvattu śaktiviṣuvatkālākhyaṃ tu nibodha me |
tuṭiḥ ṣoḍaśakā yā tu prāṇānte saṃvyavasthitā || 327 ||
[Analyze grammar]

kālo bhrūkṣepamātrastu tatrānte kīrtito mayā |
taṃ parāparabhāgena punareva tridhā kuru || 328 ||
[Analyze grammar]

aparaḥ ṣoḍaśo yāvatkālaḥ saptadaśaḥ paraḥ |
parāparastu yaḥ kālaḥ sa priye'ṣṭādaśaḥ prabhuḥ || 329 ||
[Analyze grammar]

prāṇa evaṃ tridhā kālaṃ kṛtvā caiva tyajetpunaḥ |
aparaḥ śaktimūrdhastho vyāpinyāṃ ca dvitīyakaḥ || 330 ||
[Analyze grammar]

tṛtīyaḥ samanāsthāne tatkālaviṣuvatsmṛtam |
etatṣaṣṭhaṃ samākhyātaṃ saptamaṃ tātvvamucyate || 331 ||
[Analyze grammar]

unmanā parato devi tatrātmānaṃ niyojayet |
tasminyuktastato hyātmā tanmayaśca prajāyate || 332 ||
[Analyze grammar]

tattvākhyaṃ viṣuvaddevi sarveṣāṃ parataḥ sthitam |
viṣuvadevaṃvidhaṃ jñātvā ko na mucyeta bandhanāt || 333 ||
[Analyze grammar]

viṣuvatte samākhyātaṃ padārthabhedanaṃ śṛṇu |
tyāgaṃ cānubhavaṃ caiva yojanaṃ ca pare pade || 334 ||
[Analyze grammar]

padārthaikādaśī jñeyā unmanāntaḥ paro bhavet |
bhedayejjñānaśūlena jñānaṃ jñeyasya jñāpakam || 335 ||
[Analyze grammar]

jñāpakaṃ bodhamatulaṃ dīpavadyotanaṃ yataḥ |
dīpahasto yathā kaściddravyamālokya cāharet || 336 ||
[Analyze grammar]

evaṃ jñānena ca jñeyaṃ tasmin kuryāttu saṃsthitam |
jñānaṃ vai lakṣaṇaṃ proktaṃ jñeyatatvasya suvrate || 337 ||
[Analyze grammar]

lakṣaṇaṃ guṇa ākhyātaḥ kalā tattvasya sarvadā |
na guṇena vinā tattvaṃ na tattvena vinā guṇaḥ || 338 ||
[Analyze grammar]

guṇaṃ gṛhṇanti sarvatra na tattvaṃ gṛhyate kvacit |
gṛhyate hyanumānena pratyak.ānubhavena ca || 339 ||
[Analyze grammar]

arthipratyarthibhāvena āgamena tu labhyate |
āgamo jñānamiyuktamanantāḥ śāstrakoṭayaḥ || 340 ||
[Analyze grammar]

śāstraṃ śabdātmakaṃ sarvaṃ śabdo haṃsaḥ prakīrtitaḥ |
haṃsayogaḥ purākhyātaḥ mātrāsaṃkhyā tvathocyate || 341 ||
[Analyze grammar]

mātrāyogo yathā cāsya pramāṇaṃ hṛdayādiṣu |
nābherūrdhvaṃ vitastyante kaṇṭhādhastātṣaḍaṅgule || 342 ||
[Analyze grammar]

hṛdayaṃ madhyadeśe tu caturaṅgulasaṃmitam |
caturviṃśatitattvaistu brahmā tatra vyavasthitaḥ || 343 ||
[Analyze grammar]

kaṇṭhamaṣṭāṅgulaṃ viddhi viṣṇustatra vyavasthitaḥ |
tattvāṣṭakena saṃyuktaḥ tadūrdhvaṃ caturaṅgulam || 344 ||
[Analyze grammar]

māyātattvaṃ samāśritya rudrastālutale sthitaḥ |
aṅguladvayamānaṃ tu bhruvormadhyaṃ prakīrtitam || 345 ||
[Analyze grammar]

tatreśvaraḥ sthito devi tattvadvayasamanvitaḥ |
ekādaśāṅgule caiva mūrdhvaṃ devaḥ sadāśivaḥ || 346 ||
[Analyze grammar]

tattvadvayasamāyukto yāvadbrahmabilaṃ gataḥ |
tadūrdhvaikāṅgulā śaktiḥ śivastatra vyavasthitaḥ || 347 ||
[Analyze grammar]

tvakcheṣe vyāpinī proktā samanā conmanā tataḥ |
tatparaṃ tu paraṃ tattvaṃ pramāṇaparivarjitam || 348 ||
[Analyze grammar]

mātrāsaṃkhyā ca yogaścādhunā haṃsasya kathyate |
akāraśca hakāraśca dvāvetāvekataḥ sthitau || 349 ||
[Analyze grammar]

vibhaktirnānayorasti mārutāmbarayoriva |
ekamātraḥ sa vijñeyo hṛdayātsaṃpravartate || 350 ||
[Analyze grammar]

ukārastu dvimātro vai kaṇṭhasthāne samuccaret |
trimātrastu makāro vai tālumadhyagataścaret || 351 ||
[Analyze grammar]

binduścaivārdhamātrastu mātrārdhaṃ hi sa ucyate |
bhruvormadhye sa uccārastasya devi vidhīyate || 352 ||
[Analyze grammar]

taccheṣāccārdhacandrastu pādamātrastvasau bhavet |
nirodhī cārdhapādastu lalāṭānte samuccaret || 353 ||
[Analyze grammar]

nādaḥ ṣoḍaśakāṃśastu mūrdhāntaṃ yāvaduccaret |
dvātriṃśadaṃśā śaktistu ṣaṭtriṃśānte samuccaret || 354 ||
[Analyze grammar]

vyāpinī catuḥṣaṣṭyaṃśā śaktestu parataḥsthitā |
samanā conmanā cordhvamamātraḥ paramo'vyayaḥ || 355 ||
[Analyze grammar]

mātrāsaṃkhyā ca yogaśca pramāṇaṃ parikīrtitam |
evaṃ jñātvā varārohe padārthānbhedayettataḥ || 356 ||
[Analyze grammar]

bhedayenmatraśūlena mudrābhāvayutena ca |
mantro vai jñānaśaktiśca mudrā caiva kriyātmikā || 357 ||
[Analyze grammar]

bhāvaśca mana ityuktaṃ tanmano buddhipūrvakam |
paraśca manasā gamya icchāśaktyā tvadhiṣṭhitaḥ || 358 ||
[Analyze grammar]

yatra yatra bhavedicchā jñānaṃ tatra pravartate |
kriyākaraṇasaṃbandhāttattvasyoccāraṇaṃ bhavet || 359 ||
[Analyze grammar]

kriyākaraṇahīnasya na caivoccāraṇaṃ bhavet |
kriyā karaṇabhedena sā caiva trividhā smṛtā || 360 ||
[Analyze grammar]

ekenoccārayettattvaṃ karaṇena vicakṣaṇaḥ |
nāḍīścātha dvitīyena dvārāṇi ca nirodhayet || 361 ||
[Analyze grammar]

tṛtīyaṃ karaṇaṃ divyaṃ kṛtvā vai tattvamuccaret |
pūrakaṃ kumbhakaṃ kṛtvā sarvadvārāṇi rodhayet || 362 ||
[Analyze grammar]

gudadvāreṇa ruddhena ruddhānyatra bhavanti hi |
dvāramekaṃ tataścordhve pravahattadvicintayet || 363 ||
[Analyze grammar]

nāḍayo granthipadmāśca ye'dhomukhagatāḥ priye |
te kumbhakena saṃruddhā vikasanti samantataḥ || 364 ||
[Analyze grammar]

karaṇaṃ tu tataḥ kṛtvā lakṣaṇaṃ tasya vai śṛṇu |
jihvā tu tāluke yojyā kiṃcidūrdhvaṃ na saṃspṛśet || 365 ||
[Analyze grammar]

īṣatprasārya vaktraṃ tu kiṃcidoṣṭhau na saṃspṛśet |
dantapaṅktī tathaiveha dṛṣṭiścādhordhvavarjitā || 366 ||
[Analyze grammar]

kāyaṃ samunnataṃ kṛtvā karaṇaṃ divyamucyate |
divyaṃ ca karaṇaṃ kṛtvā tattvasyoccāraṇaṃ kuru || 367 ||
[Analyze grammar]

kumbhitaścaiva yaḥ prāṇo recayettaṃ śanaiḥ śanaiḥ |
nāḍayo granthipadmāśca dehe yāḥsaṃvyavasthitāḥ || 368 ||
[Analyze grammar]

recakena samākṣiptā ūrdhvasroto bhavanti te |
tato vai jñānaśūlena granthīnbhindan samuccaret || 369 ||
[Analyze grammar]

bhitvā hṛtpadmagranthiṃ tu tataḥ śabdaḥ prajāyate |
yadākāśasamāyogāt ghoṣaśabdopamo bhavet || 370 ||
[Analyze grammar]

kaṇṭhastho viramecchabdaḥ kaṇṭhaṃ prāpya varānane |
bhindataḥ kaṇṭhadeśaṃ tu śabdo dhugadhugāyate || 371 ||
[Analyze grammar]

tālumadhyagataḥ prāṇo yadā bhavati suvrate |
bindatastālugranthiṃ tu śabdo ghumaghumāyate || 372 ||
[Analyze grammar]

evaṃ te'nubhavāḥ proktāḥ prāṇe carati suvrate |
trayaste'ṣṭakalāḥ proktā uparyuparitaḥ kramāt || 373 ||
[Analyze grammar]

tiṣṭhetsa yatra vai prāṇa ātmā tadgatimāpnuyāt |
tattadrūpaṃ bhavettasya sthānabhāvānurūpataḥ || 374 ||
[Analyze grammar]

bhruvormadhyaṃ yadā gacchetsphoṭaśabdastu jāyate |
binduṃ bhedayato devi śabdo dhumadhumāyate || 375 ||
[Analyze grammar]

kapirvai nārikīlena ācāryaḥ saha bindunā |
abhinnena kuto mokṣaṃ sabāhyābhyantaraṃ priye || 376 ||
[Analyze grammar]

bhitvā binduṃ tato devi ardhacandraṃ vibhedayet |
bhidyataścārdhacandrasya lalāṭe jhimijhimāyate || 377 ||
[Analyze grammar]

ardhacandraṃ tu bhittvā vai bhedayettu nirodhinīm |
tasyāstu bhidyamānāyāḥ śabdaḥ simisimāyate || 378 ||
[Analyze grammar]

sthanatrayamidaṃ devi pañcapañcakalānvitam |
prāṇasya caratastatra yasminsthāne sa tiṣṭhati || 379 ||
[Analyze grammar]

tattadrūpo bhavedātmā tāṃ tāṃ gatimavāpnuyāt |
nirodhinīṃ bhedayitvā tato nādaṃ vrajedbudhaḥ || 380 ||
[Analyze grammar]

vaṃśaśabdasamaḥ śabdastatra sūkṣmaḥ prajāyate |
bhedayennādasaṃsthānaṃ brahmarandhraṃ sudurbhidam || 381 ||
[Analyze grammar]

bhidyato brahmarandhrasya śabdaḥ śumaśumāyate |
śaktimadhyagataḥ prāṇo vaṃśanādāntasaṃnibhaḥ || 382 ||
[Analyze grammar]

tāṃ vai tu bhedayecchaktiṃ durbhedyāṃ sarvayoginām |
bhidyate ca yadā śaktiḥ śāntaḥ śumaśumastataḥ || 383 ||
[Analyze grammar]

śaktiṃ bhitvā tato devi yaccheṣaṃ vyāpinī bhavet |
anubhāvo bavettatra sparśo yadvatpipīlikā || 384 ||
[Analyze grammar]

sthānatrayamidaṃ devi pañcapañcakalānvitam |
yatra yatra caretprāṇastattadrūpamavāpnuyāt || 385 ||
[Analyze grammar]

yatra yatrāvatiṣṭheta tāṃ tāṃ gatimavāpnuyāt |
tasmādvai suprayatnena bhitvā yāti parāṃ gatim || 386 ||
[Analyze grammar]

bhitvā vai vyāpinīṃ devi samanāyāṃ manastyajet |
manasā tu manastyaktvā jīvaḥ kevalatāṃ vrajet || 387 ||
[Analyze grammar]

jīvo vai kevalastatra ātmajñānakriyānvitaḥ |
bandhanāśeṣanirmuktaḥ sattāmātrasvarūpakaḥ || 388 ||
[Analyze grammar]

samastādhvapadātītaḥ śuddhavijñānakevalaḥ |
gṛhāṇāti nāparaṃ bhāvaṃ na paraṃ ca śivātmakam || 389 ||
[Analyze grammar]

parāparavinirmuktaḥ svātmanyātmā vyavasthitaḥ |
ātmavyāptirbhavedeṣā śivavyāptirataḥ param || 390 ||
[Analyze grammar]

bandhanāśeṣabhāvena sarvādhvopādhivarjitā |
aviditvā paraṃ tattvaṃ śivatvaṃ kalpitaṃ tu yaiḥ || 391 ||
[Analyze grammar]

ta ātmopāsakāḥ śaive na gacchanti paraṃ śivam |
ātmatattvagatiṃ yānti ātmatattvānurañjitāḥ || 392 ||
[Analyze grammar]

tasmādātmā parityājyo yadīcchecchivamātmanaḥ |
ātmatattvaṃ tatastyājyaṃ vidyātatve niyojayet || 393 ||
[Analyze grammar]

unmanā sā tu vijñeyā manaḥ saṃkalpa ucyate |
saṃkalpaḥ kramato jñānamunmānaṃ yugapatsthitam || 394 ||
[Analyze grammar]

tasmātsā tu parā vidyā yasmādanyā na vidyate |
vindate hyatra yugapatsārvajñyādiguṇānparān || 395 ||
[Analyze grammar]

vedanānādidharmasya paramātmatvabodhanā |
varjanā paramātmatve tasmādvidyeti socyate || 396 ||
[Analyze grammar]

tatrastho vyañjayettejaḥ paraṃ paramakāraṇam |
parasmiṃstejasi vyakte tatrasthaḥ śivatāṃ vrajet || 397 ||
[Analyze grammar]

supradīpte yathā vahnau śikhā dṛśyeta cāmbare |
dehaprāṇasthito hyātmā tadvallīyeta tatpade || 398 ||
[Analyze grammar]

tadvadevābhimānastu kartavyo daiśikottamaiḥ |
ahameva paro haṃsaḥ śivaḥ paramakāraṇam || 399 ||
[Analyze grammar]

matprāṇe sa tu paśvātmā līnaḥ samarasīgataḥ |
mantrakaraṇakriyāyogād yojayāmi pare śive || 400 ||
[Analyze grammar]

evaṃ yo vetti tattvena agnivaddehamadhyataḥ |
yadvadvahniśikhātītā tadvadyojayate pare || 401 ||
[Analyze grammar]

tasminyuktaḥ pare tattve sārvajñyādiguṇānvitaḥ |
śiva eko bhaveddevi avibhāgena sarvataḥ || 402 ||
[Analyze grammar]

tattvatrayaṃ paraṃ khyātamaparaṃ cādhvamadhyagam |
bhedanaṃ tu padārthānāṃ tyāgānubhavayojanam || 403 ||
[Analyze grammar]

pūrvoktaṃ ca idaṃ sarvaṃ jñātvā tattve niyojayet |
saṃkṣepeṇa tu tattvasya vyāptiṃ śṛṇu sureśvari || 404 ||
[Analyze grammar]

vidyātattvāspadaṃ baddhvā bindutattvāsane sthitaḥ |
nādaśaktitanuścaiva vyāpinīkaraṇānvitaḥ || 405 ||
[Analyze grammar]

sarvajñatvāvabodhena samanāntaścarā tu sā |
tritatvaṃ yatparaṃ proktaṃ tena cāpūritā tanuḥ || 406 ||
[Analyze grammar]

aparā sā tanuḥ sthūlā ṣaṭviṃśattattvakalpitā |
tattvatrayaṃ paraṃ yacca sarvatattvādhvavarjitam || 407 ||
[Analyze grammar]

tena cāpūritāśeṣaṃ sā tattvādhvaparā tanuḥ |
evamācarate yastu ācāraṃ tu śivātmakam || 408 ||
[Analyze grammar]

śivena sahacāritvādācāryastena cocyate |
tasya darśanasaṃbhāṣāsparśanātsmaraṇādapi || 409 ||
[Analyze grammar]

bhavatyevaiśvarī vyāptirna bhavettadadhogatiḥ |
tena saṃyojito jantuḥ brahmahāpi śivo bhavet || 410 ||
[Analyze grammar]

tatastena samo nāsti jagatyasmiṃścarācare |
śiva ācāryarūpeṇa lokānugrahakārakaḥ || 411 ||
[Analyze grammar]

tasmānna mānavīṃ buddhiṃ kārayeddeśakaṃ prati |
ācāryasya ca mantrasya śivajñāne śivasya ca || 412 ||
[Analyze grammar]

nānātvaṃ naiva kurvanti vidyeśāścakranāyakāḥ |
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā vai vīravandite || 413 ||
[Analyze grammar]

ācāryatve niyuktā ye te sarve tu śivāḥ smṛtāḥ |
anyathā prāksvarūpeṇa ye paśyanti narādhamāḥ || 414 ||
[Analyze grammar]

narake te prapacyante sādākhyaṃ vatsaratrayam |
na tena saha saṃbhāṣā kartavyā tu śivārthinā || 415 ||
[Analyze grammar]

kṛtvā saṃbhāṣaṇaṃ tena narakaṃ so'pi gacchati |
tasmācchivasamāḥ sarve draṣṭavyā muktimicchatā || 416 ||
[Analyze grammar]

bhuktimuktiphalāvāptirbhavatyeva tadājñayā |
ācāryaḥ svajānānāṃ ca kulakoṭisahasraśaḥ || 417 ||
[Analyze grammar]

jñānajñeyaparijñānātsamastāstārayiṣyati |
evamuktavidhānajño bhāvajñaścāpi daiśikaḥ || 418 ||
[Analyze grammar]

pūrṇāhutyaikayaivāsau paśūnyojayate pare |
pūrṇāhutiprayogaṃ tu kathayāmyadhunā tava || 419 ||
[Analyze grammar]

ūrdhvakāya ṛjugrīvaḥ samapādo vyavasthitaḥ |
nābhisthāne sruco mūlamuttānāgramukhaṃ samam || 420 ||
[Analyze grammar]

srucyupari sruvaṃ devi kṛtvā caivamadhomukham |
puṣpaṃ dattvā srugagre tu darbheṇa sahitau karau || 421 ||
[Analyze grammar]

muṣṭinā caiva hastābhyāṃ gṛhītvā yatnato'pi ca |
agrato dakṣiṇaṃ hastaṃ vāmaṃ vai pṛṣṭataḥ priye || 422 ||
[Analyze grammar]

muṣṭibhyāṃ saṃgṛhītvā vai uttānakarayogataḥ |
tato ghṛtena saṃplāvya abhimānaṃ tu kārayet || 423 ||
[Analyze grammar]

ahameva paraṃ tattvaṃ parāparavibhāgataḥ |
tattvamekaṃ hi sarvatra nānyaṃ bhāvaṃ tu kārayet || 424 ||
[Analyze grammar]

yatkumbhe'dhvātra vinyastaḥ ṣaṭprakāro varānane |
maṇḍale'gnau śiśorantaḥ sādhāraṇavikalpitaḥ || 425 ||
[Analyze grammar]

srucyadhvānaṃ tamāropya prāṇasthaṃ nāḍimadhyagam |
prāṇadhāre samīkṛtya srucā dhārāṃ vinikṣipet || 426 ||
[Analyze grammar]

vasudhāraprayogeṇa prakṣipejjātavedasi |
nābhisthāne sruco mūlaṃ nayannāsāntagocaram || 427 ||
[Analyze grammar]

yathā yathā tyajeddhārāṃ tathā prāṇaṃ samuccaret |
prāṇo'pi varṇatāṃ yāti ṣaḍvidhādhvamayastu saḥ || 428 ||
[Analyze grammar]

ṣaḍvidhedhvani nāto'nyaḥ prameyo vidyate kvacit |
tasmānmāntre parāmarśe heyopādeyataḥ sthitāḥ || 429 ||
[Analyze grammar]

varṇaiḥ kāraṇaṣaṭkaṃ tu ṣaṭtyāgātsaptame layaḥ |
akāraśca ukāraśca makāro bindureva ca || 430 ||
[Analyze grammar]

ardhacandro nirodhī ca nādaścaivordhvagāminī |
śaktiśca vyāpinī hyetāḥ samanā ca tataḥ param || 431 ||
[Analyze grammar]

samanāntaṃ varārohe pāśajālamanantakam |
kāraṇaiḥ ṣaḍbhirākrāntaṃ mantrasthaṃ heyalakṣaṇam || 432 ||
[Analyze grammar]

atra pāśopari hyātmā vyomavadbinduccitsunirmalaḥ |
śivatattvaguṇāmodācchivadharmāvalokakaḥ || 433 ||
[Analyze grammar]

pāśāvalokanaṃ tyaktvā svarūpālokanaṃ hi yat |
ātmavyāptirbhavedeṣā śivavyāptistato'nyathā || 434 ||
[Analyze grammar]

sarvajñyādiguṇā ye'rthā vyāpakānbhāvayedyadā |
śivavyāptirbhavedeṣā caitanye heturūpiṇī || 435 ||
[Analyze grammar]

ato dharmisvabhāvo hi śivaḥ śāntaśca paṭhyate |
unmanāśca manogrāhyaḥ ātmabodhe sthitonmanāḥ || 436 ||
[Analyze grammar]

vyāpāraṃ mānasaṃ tyaktvā bodharūpeṇa yojayet |
tadā śivatvamāyāti paśurmukto bhavārṇavāt || 437 ||
[Analyze grammar]

pare caiva niyuktasya sruvamāpūrayetpunaḥ |
sruco randhreṇa taddravyaṃ yāvadvahnau prayujyate || 438 ||
[Analyze grammar]

bahisthāṃ kumbhakaṃ tāvatpare tattve tu bhāvayet |
bahirnirodhabhāvena sāmarasyaṃ śivena ca || 439 ||
[Analyze grammar]

anyathā na bhaveddevi nadīvega ivārṇave |
sthitaḥ sa sāgaredbhistu sindhuḥ samarasībhavet || 440 ||
[Analyze grammar]

punarvibhāgaṃ nāpnoti tathātmā tu śivārṇave |
srucastu pūraṇaṃ yāvattāvatkālaṃ samādiśet || 441 ||
[Analyze grammar]

anenaiva tu kālena bahiḥ kumbhakavṛttinā |
ātmā samarasatvena śivībhavati sarvagaḥ || 442 ||
[Analyze grammar]

guṇānāpādayetpaścāt ṣaṭ aṅgaparimāhutīn |
yathā nṛpatve saṃprāpte kalaśaiścābhiṣicyate || 443 ||
[Analyze grammar]

vandibhiśca guṇāste'pi khyāpyante vasudhātale |
tathā śivatve saṃprāpte guṇānāpādayedbudhaḥ || 444 ||
[Analyze grammar]

sarvajño vai bhava svāhā paritṛptastathaiva ca |
anādibodho bhava ca tataḥ svātantryaśaktikaḥ || 445 ||
[Analyze grammar]

tathā tvaluptaśaktiścānantaśaktistataḥ punaḥ |
guṇānāpādya sarvāṃstānmūlamantramanusmaret || 446 ||
[Analyze grammar]

oṃhūmātmapadopetaṃ sarvajñāyetyapaścimam |
svāhākāraprayogeṇa āhutīḥ pratipādayet || 447 ||
[Analyze grammar]

tisraḥ pañca daśaikā vā tilairvātha ghṛtena vā |
dadyāttato'bhiṣekaṃ tu mūlamantreṇa suvrate || 448 ||
[Analyze grammar]

paraṃ śaktyamṛtaṃ kṣobhya śiṣyamūrdhni nipātayet |
turyadvāraṃ viśettaddhi sabāhyābhyantaraṃ smaret || 449 ||
[Analyze grammar]

mantraśaktibhirugrābhiḥ śeṣanirdahanādibhiḥ |
śarīraṃ śoṣyate tābhistadarthamabhiṣecanam || 450 ||
[Analyze grammar]

dīkṣānirvartanātpūrvaṃ puṣpaṃ pāṇau pradāpayet |
darbhaṃ vimocayitvā ca śivāgnau kalaśe gurau || 451 ||
[Analyze grammar]

pradakṣiṇatrayaṃ kṛtvā daṇḍavannipatedbhuvi |
kṛtakṛtyaḥ prahṛṣṭātmā bhavottīrṇaḥ sunirmalaḥ || 452 ||
[Analyze grammar]

protphullanayanaḥ śāntastṛptātmānaṃ tu bhāvayet |
iyaṃ nairvāṇakī dīkṣā nirbījā vā sabījikā || 453 ||
[Analyze grammar]

yeṣāṃ sabījikā dīkṣā kuryātteṣvabhiṣecanam |
śrutaśīlasamācārāndeśakatve niyojayet || 454 ||
[Analyze grammar]

athābhiṣeka ācārye śivayogādanantaram |
pañcabhiḥ kalaśairbhadre sitacandanalepitaiḥ || 455 ||
[Analyze grammar]

śivakumbhavadabhyarcya ratnagarbhāmbupūritaiḥ |
ṛddhivṛddhyādibhiḥ pūtairoṣadhyakṣatapūritaiḥ || 456 ||
[Analyze grammar]

sitapadmamukhodgāraiścūtapallavasaṃyutaiḥ |
pṛthivyādīni tattvāni pañca pañcasu vinyaset || 457 ||
[Analyze grammar]

kalaśeṣu mahādevi punaścaiva kalā nyaset |
nivṛttyādyāḥ kalāḥ pañca teṣu caivātra vinyaset || 458 ||
[Analyze grammar]

ekaikakalaśo vyāpyo hyanantādiśivāntakaḥ |
pūjayedbhairavaṃ devaṃ sarvasaṃbhārakaiḥ kramāt || 459 ||
[Analyze grammar]

ṣaḍaṅgāvaraṇopetaṃ mantrasaṃdhānasaṃyutam |
bhairaveṇābhimantreta ekaikaṃ kalaśaṃ priye || 460 ||
[Analyze grammar]

aṣṭottaraśatenaiva paratattvamanusmaran |
vāruṇyāṃ saumyayamyāyamendryāmaiśyāṃ tathaiva ca || 461 ||
[Analyze grammar]

saṃpūjyaivaṃ vidhānena abhiṣekaṃ samācaret |
yāgaharmyasya aiśānyāṃ pīṭhaṃ saṃkalpyayebudhaḥ || 462 ||
[Analyze grammar]

tatra maṇḍalakaṃ kṛtvā svastikādivibhūṣitam |
vitānoparisaṃchannaṃ dhvajaiśca pariśobhitam || 463 ||
[Analyze grammar]

tatrāsanaṃ nyaseddevi śrīparṇīcandanodbhavam |
tatrānantāsanaṃ nyasya mūrtibhūtaṃ śiśuṃ nyaset || 464 ||
[Analyze grammar]

pūrvavatsakalīkṛtya aiśānyabhimukhaṃ sthitam |
gandhapuṣpādinābhyarcya nirbhartsyaḥ kāñcikaudanaiḥ || 465 ||
[Analyze grammar]

mṛdbhasmagomayaiḥ piṇḍairdūrvāṅkurasamāśritaiḥ |
siddhārthadadhitoyaiśca nirājanasamanvitaiḥ || 466 ||
[Analyze grammar]

nirbhartsyaivaṃ vidhānena abhiṣekaṃ pradāpayet |
pṛthivyādighaṭāsayirvā dhāmānusmṛtya secayet || 467 ||
[Analyze grammar]

kramāddhyātvā kalaśeṣu ācāryaḥ susamāhitaḥ |
abhiṣikto'nyavāsastu paridhāpyācanettataḥ || 468 ||
[Analyze grammar]

praviśya dakṣiṇāṃ mūrtiṃ yogapīṭhaṃ prakalpayet |
saṃsthāpya sakalīkṛtya adhikāraṃ prakalpayet || 469 ||
[Analyze grammar]

uṣṇīṣaṃ mukuṭādyāṃśca chatraṃ pādukamāsanam |
hastyaśvaśivikādyāṃśca rājāṅgāni hyaśeṣataḥ || 470 ||
[Analyze grammar]

karaṇīṃ kartarīṃ khaṭikāṃ sruksruvau darbhapustakam |
akṣasūtrādikaṃ dattvā caturāśramasaṃsthitāḥ || 471 ||
[Analyze grammar]

dīkṣyānugrahamārgeṇa dīkṣā vyākhyā tvayā sadā |
adyaprabhṛti kartavyetyadhikāraḥ śivājñayā || 472 ||
[Analyze grammar]

utthāpya hastau saṃgṛhya maṇḍale tu praveśayet |
jānubhyāṃ dharaṇīṃ gatvā saṃpūjya bhairavaṃ tataḥ || 473 ||
[Analyze grammar]

vijñāpya bhagavannevamabhiṣiktastvadājñayā |
ācāryapadasaṃsthena tavānujñāvidhāyinā || 474 ||
[Analyze grammar]

kartavyaṃ yattadāyātamadhikāraṃ tu deśake |
śivatattvārthakathanaṃ śivasya purataḥ shitaḥ || 475 ||
[Analyze grammar]

nirgatya bhavanādaganau kalādhvānaṃ tu homayet |
mantratarpaṇakaṃ kṛtvā kalānāṃ pañca cāhutīḥ || 476 ||
[Analyze grammar]

pañca pañcasu sarvāsu hutvā pūrṇāhutiṃ guruḥ |
arghapūjādikaṃ kṛtvā praṇamya khyāpayetprabhoḥ || 477 ||
[Analyze grammar]

abhiṣikto mayācāryastadarthaṃ mantratarpaṇam |
hṛdādyaiḥ pañcabhiścāṅgairdakṣiṇaṃ lāñchayetkaram || 478 ||
[Analyze grammar]

darbholmukaṃ śivāgnau tu kānīyasyādi lāñchayet |
puṣpaṃ pāṇau pradadyāttu maṇḍalāgnau prapātayet || 479 ||
[Analyze grammar]

bhairavaṃ kalaśaṃ cāgniṃ namaskṛtya tu daṇḍavat |
labdhādhikāro hṛṣṭātmā dṛṣṭādṛṣṭaphalānvitaḥ || 480 ||
[Analyze grammar]

sa guruḥ śivatulyastu śivadhāmaphalapradaḥ |
śāntyante bhūtidīkṣā ca sadāśivapadātmikā || 481 ||
[Analyze grammar]

śivadharmiṇyasau jñeyā lokadharmiṇyatoṇyathā |
śivadharmiṇyasau yeṣāṃ sādhakānāṃ prakīrtitā || 482 ||
[Analyze grammar]

teṣāṃ kṛtvābhiṣekaṃ tu sādhakatve niyojayet |
sādhakasyābhiṣeko'yaṃ vidyādīkṣāta uttaraḥ || 483 ||
[Analyze grammar]

vidyādīkṣā bhavetsā tu vāsanābhedataḥ sthitā |
karmabhedo na vidyeta sarvatrādhvani saṃsthitaḥ || 484 ||
[Analyze grammar]

kṛtāni yāni karmāṇi sarvāṇyadhvagatāni tu |
tāni saṃśodhya vidhivatkalāpañcasthitāni tu || 485 ||
[Analyze grammar]

yojanyavasare bhedo vimarśaḥ sādhakasya tu |
prārabdaṃ karma pāścātyaṃ na caikasthaṃ tu bhāvayet || 486 ||
[Analyze grammar]

sādhakasya tu bhūtyarthaṃ prākkarmaikaṃ tu śodhayet |
dhāma proccārya sakalaṃ sadāśivatanau nyaset || 487 ||
[Analyze grammar]

vidyādehasvarūpeṇa dhyātvā devaṃ sadāśivam |
pūrṇāhutiprayogena aṇimādiguṇairyutam || 488 ||
[Analyze grammar]

aṇimādiguṇāvāptau mūlamantrasvasaṃjñayā |
aṣṭāvevāhutīrdattvā abhiṣiñcettu sādhakam || 489 ||
[Analyze grammar]

kalaśaiḥ pañcabhiḥ kuryāt nivṛtyādyāstriṣu nyaset |
śāntyatītāṃ pañcame ca śāntiṃ paścāccaturthake || 490 ||
[Analyze grammar]

śāntyā tu saṃpuṭīkṛtya pṛthivyādyaiśca pañcabhiḥ |
ekaikakalaśe paścātsādhyamantraṃ tu vinyaset || 491 ||
[Analyze grammar]

vidyāṅgaiḥ sakalīkṛtya vidyāṅgāvaraṇaṃ nyaset |
saṃmantryāṣṭaśatenaiva ekaikaṃ kalaśaṃ tataḥ || 492 ||
[Analyze grammar]

bahirmaṇḍalake nyasya āsanaṃ praṇavena tu |
sādhakaṃ tatra saṃsthāpya sakalīkaraṇaṃ tataḥ || 493 ||
[Analyze grammar]

nirbhatsya pūrvavatsarvaiḥ sādhyamantreṇa secayet |
nivṛtyāditribhiḥ kumbhaiḥ snāpayetpūrvadiṅmukham || 494 ||
[Analyze grammar]

śāntyatītaṃ ghaṭaṃ paścādgṛhītvā secayecchiśum |
śāntiṃ paścāttu gṛhṇīyātsaṃpuṭenābhiṣecayet || 495 ||
[Analyze grammar]

sādhakasyābhiṣeko'yamanulomavilomataḥ |
abhiṣicya praveśyainaṃ dakṣiṇāṃ mūrtimāsthitam || 496 ||
[Analyze grammar]

praṇavenāsanaṃ dattvā sakalīkaraṇaṃ bhavet |
sādhakasyādhikārārthamakṣamālādi kalpayet || 497 ||
[Analyze grammar]

mantrakalpākṣasūtraṃ ca khaṭikāṃ chatrapāduke |
uṣṇīṣarahitaṃ datvā praviśya śivasaṃnidhau || 498 ||
[Analyze grammar]

vijñāpya parameśānaṃ sādhako'yaṃ mayā kṛtaḥ |
bhūyātsiddhistvadājñātastriprakārasya bhaktitaḥ || 499 ||
[Analyze grammar]

sādhyamantraṃ dadetpaścātpuṣpodakasamanvitam |
tasya haste samarpyeta siddhyarthaṃ sādhakasya tu || 500 ||
[Analyze grammar]

praṇamyobhau gṛhītvā tu mantraṃ hṛdi niveśayet |
prahṛṣṭavadanaḥ śiṣyo guruścāpi praharṣavān || 501 ||
[Analyze grammar]

agnyāgāre sāvadhānau tarpayenmantrasaṃhitām |
sahasraṃ vā śataṃ vāpi sādhyamantrasya tarpaṇam || 502 ||
[Analyze grammar]

evaṃ saṃtarpayitvā tu puṣpaṃ pāṇau pradāpayet |
tristhaṃ saṃpūjya devaṃ tu tato'pi triḥpradakṣiṇam || 503 ||
[Analyze grammar]

praṇamya bhaktiyuktātmā aṇimādiphalaṃ labhet |
utthāpya sādhakaṃ brūyātsamayānpāhi yatnataḥ || 504 ||
[Analyze grammar]

dīkṣāvasāne te devi śrāvaṇīyā vipaścitā |
evaṃ dīkṣāṃ tu nirvartya sarvadaiva varānane || 505 ||
[Analyze grammar]

ātmatyāgaḥ prakartavyo yathā bhavati tacchruṇu |
vaijñānakī prākṛtī vā ācāryasya yadṛcchayā || 506 ||
[Analyze grammar]

vaijñānikīṃ susūkṣmāṃ tu vidhinānena kārayet |
tilājyādisamāyuktā adhvavāgīśikalpanā || 507 ||
[Analyze grammar]

kalābhiḥ pañcabhirvyāptamadhvānaṃ yugapannyaset |
pūjāhomopacārādyān kṛtvātmānaṃ niyojayet || 508 ||
[Analyze grammar]

śiṣyacaitanyavat yogādadhvānaṃ yugapannyaset |
puṣpādyaiḥ pūjayitvā taṃ yogārthamāhutitrayam || 509 ||
[Analyze grammar]

garbhadhāritvajanane arjane bhogatallaye |
yugapaddhomayeddevi mūlamantreṇa suvrataḥ || 510 ||
[Analyze grammar]

āhutīnāṃ trayaṃ homyaṃ pratikarma varānane |
hotavyā niṣkṛtirbhinnā pañcasthānakalātmasu || 511 ||
[Analyze grammar]

śatamekaṃ tadarthaṃ vā niṣkṛtiḥ parikīrtitā |
viśleṣapāśacchedādye dhāmnaiva yugapaddhutiḥ || 512 ||
[Analyze grammar]

uddhāre cātmatattvasthe pūrṇāhutiṃ tu pātayet |
ātmānaṃ yojayettattve śive paramakāraṇe || 513 ||
[Analyze grammar]

guṇānpūrvavadāpādya amṛtānpūrvavatkuru |
ātmadīkṣā samāptau tu prāyaścittanivṛttaye || 514 ||
[Analyze grammar]

atha vijñānarūpeṇa sakṛduccāralakṣaṇā |
heyopādeyapāśānāṃ yugapadbhairaveṇa tu || 515 ||
[Analyze grammar]

śāśvatī saṃsthitiḥ paścātsūkṣmadīkṣā prakīrtitā |
viśeṣapūjanaṃ homaṃ yathāśakti prakalpayet || 516 ||
[Analyze grammar]

vādyagītasunṛtyādyaiḥ stutibhiḥ pūjayeddharam |
triḥ pradakṣiṇamāvartya kalaśāgnisamaṇḍalam || 517 ||
[Analyze grammar]

aṣṭāṅgapatanaṃ kṛtvā vijñapetparameśvaram |
bhagavanpaśuhetvarthaṃ yenmayāvāhito bhavān || 518 ||
[Analyze grammar]

tatkṣantavyaṃ sadā deva vidhisthasya mama prabho |
vidhinyūnamakāmasya pūjā śāstoditā yathā || 519 ||
[Analyze grammar]

na bhavedatibhūyiṣṭhā prākṛtairdravyasaṃcayaiḥ |
avalambya bhaktimātraṃ vidhānaṃ yatkṛtaṃ mayā || 520 ||
[Analyze grammar]

tatsarvaṃ saphalaṃ me'stu suprasanne vibho tvayi |
prasannavadano hṛṣṭo varaṃ dattaṃ vibhāvayet || 521 ||
[Analyze grammar]

upaviśya tato yāgaṃ saṃhareta kramātpriye |
agraṃ saṃprārthya gṛhṇīyātsthāpayeccāstrarakṣitam || 522 ||
[Analyze grammar]

viśeṣapūjanaṃ cārdhaṃ praṇipātaṃ tataḥ punaḥ |
nirodhārdhaṃ tato gṛhya ardhaṃ savyāpasavyataḥ || 523 ||
[Analyze grammar]

datvā visarjayeddevaṃ dhāmamantramanusmaran |
ātmano recakaṃ kṛtvā puṣpaṃ devāya ni.kṣipet || 524 ||
[Analyze grammar]

saṃhāriṇyā ca saṃgṛhya mantrānpārśvavyavasthitān |
vidyudvaccalitāndhyātvā dhāmadehe tu vinyaset || 525 ||
[Analyze grammar]

vidyādehaṃ bhairavasya tallīnaṃ binduvigrahe |
binduṃ tu nādaśaktisthaṃ śaktirūpaṃ tu grāhayet || 526 ||
[Analyze grammar]

śaktirūpaṃ vyapakena praṇavobhayasaṃpuṭam |
saṃhāriṇyā tu saṃgṛhya dvādaśāte tu yojayet || 527 ||
[Analyze grammar]

pūrakeṇa hṛdi nyasya svasthānasthaṃ tu bhāvayet |
sakalaṃ niṣkalaṃ rūpaṃ tathā sakalaniṣkalam || 528 ||
[Analyze grammar]

bhinnāvasthaṃ tu mantreṣu hṛtsthaṃ tatsaṃsmaretpriye |
visarjanavidhirhyevaṃ agnāvevaṃ prapūjayet || 529 ||
[Analyze grammar]

aṣṭottaraśataṃ hutvā pūrṇāhutiṃ prapātayet |
ardhāmācamanaṃ datvā praṇipatya kṣamāpayet || 530 ||
[Analyze grammar]

maṇḍalasthaprayogena recakāpūrakeṇa tu |
saṃgṛhya mantrasaṃghātaṃ yathāsthānaṃ prakalpayet || 531 ||
[Analyze grammar]

jāgarayettadāgniṃ tu nityakarmanimittataḥ |
nirmālyanayanaṃ kuryād rajāṃsyapaharetpriye || 532 ||
[Analyze grammar]

tataḥ praviśya vasudhāṃ prokṣayettaṃ śivāmbhasā |
bahirnirgatya bhūtānāṃ balikarma tu pūrvavat || 533 ||
[Analyze grammar]

ācamya sakalīkṛtya liṅginastarpayettataḥ |
guruṃ saṃpūjayecchiṣyo yathāvibhavavistaraiḥ || 534 ||
[Analyze grammar]

deśādhyakṣo grāmaśataṃ maṇḍaleśastadardhakam |
śatabhukpañca vai dadyādgrāmaṃ viṃśatibhuktathā || 535 ||
[Analyze grammar]

dadyāttu grāmabhukkṣetraṃ kṣetrabhoktā tu viṃśatim |
yena yena gurustuṣyettatsarvaṃ vinivedayet || 536 ||
[Analyze grammar]

tatastvanṛṇatāṃ yāti vittaśāṭhyavivarjitaḥ |
tatastu samayāñśrāvyastantre bhairavanirgate || 537 ||
[Analyze grammar]

carukaṃ prāśayetpaścāccumbakaḥ sādhakaiḥ saha |
vāṅniruddhaḥ prasannātmā pṛthakpātravyavasthitaḥ || 538 ||
[Analyze grammar]

anukrameṇa dātavyaḥ tataḥ siddhimavāpnuyāt |
anenaiva vidhānena dīkṣitā ye varānante || 539 ||
[Analyze grammar]

brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdraścānye'thavā priye |
sarve te samadharmāṇaḥ śivadharme niyojitāḥ || 540 ||
[Analyze grammar]

sarve jaṭādharāḥ proktā bhasmoddhūlitavigrahāḥ |
ekapaṅktibhujaḥ sarve samayinastu varānane || 541 ||
[Analyze grammar]

putrakāṇāṃ bhavedekā sādhakānāṃ tathā bhavet |
cumbakānāṃ bhavedekā na prāgjātivibhedataḥ || 542 ||
[Analyze grammar]

ekaiva sā smṛtā jātirbhairavīyā śivāvyayā |
tantrametatsamāśritya prāgjātiṃ na hyudīrayet || 543 ||
[Analyze grammar]

putrakāṇāṃ sādhakānāṃ tathā samayināmapi |
prāgjātyudīraṇāddevi prāyaścittī bhavennaraḥ || 544 ||
[Analyze grammar]

dinatrayaṃ tu rudrasya pañcāhaṃ keśavasya ca |
pitāmahasya pakṣaikaṃ narake pacyate tu saḥ || 545 ||
[Analyze grammar]

avivekī bhavettasmād yadīccheduttamāṃ gatim |
avivekena deveśi siddhirmuktirdhruvaṃ bhavet |
svacchandatantre caturthaḥ paṭalaḥ || 546 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Svacchanda-tantra Chapter 4

Cover of edition (2004)

Sri Svacchandatantram (Set of 5 Volumes)
by Dr. Paramahansa Mishra (डॉ. परमहंस मिश्र) (2004)

With Two Commentaries of Mahamahesvara Sri Ksemaraja and Niraksiraviveka; [Sanskrit Text with Hindi Translation]; [श्री स्वच्छन्दतन्त्रम् (संस्कृत एवं हिन्दी अनुवाद)]; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2004)

Svacchandatantram (Two Volumes)
by Prof.Radheyshyam Chaturvedi (2004)

With the Commentary Svacchandodyota by Acarya Sri Ksemaraja and Jnanavati; [Sanskrit Text With Hindi Translation]; [स्व्छ्न्द्तन्त्रम]; [Chaukhambha Vidya Bhawan]

Buy now!
Like what you read? Consider supporting this website: