Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīmārkaṇḍeya uvāca |
prahlādaṃ sarvadharmajñaṃ vedaśāstrārthapāragam |
vaiṣṇavāgamatattvajñaṃ bhagavadbhaktitatparam || 1 ||
[Analyze grammar]

sukhāsīnaṃ mahāprājñamṛṣayo draṣṭumāgatāḥ |
sarvaśāstrārthatattvajñāḥ svadharmapratipālakāḥ || 2 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
vinā jñānādvinā dhyānādvinā cendriyanigrahāt |
anāyāsena yenaitatprāpyate paramaṃ padam || 3 ||
[Analyze grammar]

saṃkṣepātkathaya snehāddṛṣṭādṛṣṭaphalodayam |
dharmānmanujaśārdūla brūhi sarvānaśeṣataḥ || 4 ||
[Analyze grammar]

ityukto'sau mahābhāgo nārāyaṇaparāyaṇaḥ |
kathayāmāsa saṃkṣepātsarvalokahitodyataḥ || 5 ||
[Analyze grammar]

śrīprahlāda uvāca |
śrūyatāmabhidhāsyāmi guhyādguhyataraṃ mahat |
yasya saṃśravaṇādeva sarvapāpakṣayo bhavet || 6 ||
[Analyze grammar]

aṣṭādaśapurāṇānāṃ sārātsārataraṃ ca yat |
tadahaṃ kathayiṣyāmi bhuktimuktiphalapradam || 7 ||
[Analyze grammar]

sukhāsīnaṃ mahādevaṃ jagataḥ kāraṇaṃ param |
papraccha ṣaṇmukho bhaktyā sarvalokahitodyataḥ || 8 ||
[Analyze grammar]

skanda uvāca |
bhagavansarvalokānāṃ duḥkhasaṃsārabheṣajam |
kathayasva prasādena sukhopāyaṃ vimuktaye || 9 ||
[Analyze grammar]

īśvara uvāca |
caturvidhaṃ tu yatpāpaṃ koṭijanmārjitaṃ kalau |
jāgare vaiṣṇavaṃ śāstraṃ vācayitvā vyapohati || 10 ||
[Analyze grammar]

vaiṣṇavasya tu śāstrasya yo vaktā jāgare hareḥ |
madbhaktaṃ taṃ vijānīyādvipannastvanyathā bhavet || 11 ||
[Analyze grammar]

harijāgaraṇaṃ kāryaṃ madbhaktena vijānatā |
anyathā pāpino jñeyā ye dviṣanti janārddanam || 12 ||
[Analyze grammar]

jāgaraṃ ye ca kurvaṃti gāyaṃti harivāsare |
agniṣṭomaphalaṃ teṣāṃ nimiṣārddhena ṣaṇmukha || 13 ||
[Analyze grammar]

jāgare paśyatāṃ viṣṇormukhaṃ rātrau muhurmuhuḥ |
yeṣāṃ hṛṣyaṃti romāṇi rātrau jāgaraṇe hareḥ |
kulāni divi tāvaṃti vasaṃti harisannidhau || 14 ||
[Analyze grammar]

yamasya pathi nirmuktā janāḥ pāpaśatairvṛtāḥ |
gītaśāstravinodena dvādaśījāgarānvitāḥ || 15 ||
[Analyze grammar]

suprabhātā niśā teṣāṃ dhanyāḥ sukṛtino narāḥ |
prāṇātyayena muhyaṃti yaiḥ kṛtaṃ jāgaraṃ hareḥ || 16 ||
[Analyze grammar]

putriṇaste narā loke dhaninaḥ khyātapauruṣāḥ |
yeṣāṃ vaṃśodbhavāḥ putrāḥ kurvaṃti harijāgaram || 17 ||
[Analyze grammar]

iṣṭaṃ makhaiḥ kṛtaṃ dānaṃ dattaṃ piṃḍaṃ gayāśire |
snātaṃ nityaṃ prayāge tu yaiḥ kṛtaṃ jāgaraṃ hareḥ || 18 ||
[Analyze grammar]

dayitā viṣṇubhaktāśca nityaṃ mama ṣaḍānana |
kurvaṃti vāsaraṃ viṣṇoryasmājjāgaraṇaṃ hitam || 19 ||
[Analyze grammar]

śrutvā harṣaṃ na cāpnoti jāgaraṃ na karoti yaḥ |
prakaṭīkaroti tannūnaṃ jananyā durviceṣṭitam || 20 ||
[Analyze grammar]

saṃprāpya vāsaraṃ viṣṇorna yeṣāṃ jāgaro hareḥ |
vyarthaṃ gataṃ ca tatpuṇyaṃ teṣāṃ varṣaśatodbhavam || 21 ||
[Analyze grammar]

putro vā putraputro vā dauhitro duhitā'pi vā || |
kariṣyati kule'smākaṃ kalau jāgaraṇaṃ hareḥ || 22 ||
[Analyze grammar]

pātyamānāḥ prajalpaṃti pitaro yamakiṃkaraiḥ |
muktirbhaviṣyatyasmākaṃ narakājjāgare kṛte || 23 ||
[Analyze grammar]

nānyathā jāyate'smākaṃ muktiryajñaśatairapi |
vinā jāgaraṇenaiva naralokātkathaṃcana |
tasmājjāgaraṇaṃ kāryaṃ pitṝṇāṃ hitamicchatā || 24 ||
[Analyze grammar]

bhaktirbhāgavatānāṃ ca goviṃdasyāpi kīrtanam |
na dehagrahaṇaṃ tasmātpunarloke bhaviṣyati || 25 ||
[Analyze grammar]

jāgaraṃ kurute yaśca saṃgame vijayādine |
punarddehaprajananaṃ dagdhaṃ tenā'tmanā svayam || 26 ||
[Analyze grammar]

trispṛśā vāsaraṃ yena kṛtaṃ jāgaraṇānvitam |
keśavasya śarīre tu sa līno nātra saṃśayaḥ || 27 ||
[Analyze grammar]

unmīlinī kṛtā yena rātrau jāgaraṇānvitā |
prabhavaṃti na pāpāni sthūlasūkṣmāṇi tasya tu || 28 ||
[Analyze grammar]

satālavādyasaṃyuktaṃ saṃgītaṃ jāgaraṃ hareḥ |
yaḥ kārayati devasya dvādaśyāṃ dānasaṃyutam || 29 ||
[Analyze grammar]

tasya puṇyaṃ pravakṣyāmi mahābhāgavatasya hi |
tilaprasthahasraṃ tu sahiraṇyaṃ dvijātaye |
dattvā yatphalamāpnoti hyayane ravisaṃkrame || 30 ||
[Analyze grammar]

hemabhāraśataṃ nityaṃ savatsaṃ kapilāyutam |
prekṣaṇīyapradānena tatphalaṃ prāpnuyātkalau || 31 ||
[Analyze grammar]

yaḥ punarvāsare putra divyairṛṣikṛtaiḥ stavaiḥ |
toṣayetpadmanābhaṃ vai vaidikairviṣṇusāmabhiḥ || 32 ||
[Analyze grammar]

ṛgyajuḥsāmasambhūtaivaiṣṇavaiścaiva putraka |
saṃskṛtaiḥ prākṛtaiḥ stotrairanyaiśca vividhaistathā || 33 ||
[Analyze grammar]

prītiṃ karoti deveśo dvādaśyāṃ jāgare sthitaḥ |
śṛṇu puṇyaṃ samāsena yadgītaṃ brahmaṇā mama || 34 ||
[Analyze grammar]

triḥsaptakṛtvo dharaṇīṃ triguṇīkṛtya ṣaṇmukha |
dattvā yatphalamāpnoti tatphalaṃ prāpnuyānnaraḥ || 35 ||
[Analyze grammar]

gavāṃ śatasahasreṇa savatsenāpi yatphalam |
tatphalaṃ prāpnuyānmarttyaḥ stotrairyastoṣayeddharim || 36 ||
[Analyze grammar]

vaidikī daśaguṇā prītiryāmenaikena jāgare |
evaṃ phalānusāreṇa kāryyaṃ jāgaraṇaṃ hareḥ || 37 ||
[Analyze grammar]

yaḥ punaḥ paṭhate rātrau gītāṃ nāmasahasrakam |
dvādaśyāṃ purato viṣṇorveṣṇavānāṃ samīpataḥ || 38 ||
[Analyze grammar]

puṇyaṃ bhāgavataṃ skāṃdapurāṇaṃ dayitaṃ hareḥ |
mādhuraṃ bālacaritaṃ gopīnāṃ caritaṃ tathā || 39 ||
[Analyze grammar]

etānpaṭhati rātrau yaḥ pūjayitvā tu keśavam |
na vedmyahaṃ phalaṃ vatsa yadi jñāsyati keśavaḥ || 40 ||
[Analyze grammar]

dīpaṃ prajvālayedrātrau yaḥ stavairharijāgare |
na cāstaṃ gacchate tasya puṇyaṃ kalpaśatairapi || 41 ||
[Analyze grammar]

maṃjarīsahitaiḥ patraistulasīsambhavairharim |
jāgare pūjayedbhaktyā nāsti tasya punarbhavaḥ || 42 ||
[Analyze grammar]

snānaṃ vilepanaṃ pūjā dhūpaṃ dīpaṃ ca saṃstavam |
naivedyaṃ ca satāṃbūlaṃ jāgare dattamakṣayam || 43 ||
[Analyze grammar]

dhyātumicchati ṣaḍvaktraṃ yo māṃ bhaktiparāyaṇaḥ |
 sa karotu mahābhaktyā dvādaśyāṃ jāgaraṃ hareḥ || 44 ||
[Analyze grammar]

vāsare vāsudevasya sarve devāḥ savāsavāḥ |
dehamāśritya tiṣṭhaṃti ye prakurvaṃti jāgaram || 45 ||
[Analyze grammar]

jāgarevāsudevasya mahābhāratakīrtanam |
ye kurvaṃti gatiṃ yāṃti yogināṃ te na saṃśayaḥ || 46 ||
[Analyze grammar]

caritaṃ rāmadevasya ye vadhaṃ rāvaṇasya ca |
paṭhaṃti jāgare viṣṇoste yāṃti paramāṃ gatima || 47 ||
[Analyze grammar]

adhītya caturo vedānkṛtvā caivārcanaṃ hareḥ |
snātvā ca sarvatīrtheṣu jāgare tatphalaṃ hareḥ || 49 ||
[Analyze grammar]

rathānāmayutairyattu sahasrairvaravāraṇaiḥ || lakṣeṇāśvavarāṇāṃ tu tatphalaṃ jāgare hareḥ || 49 ||
[Analyze grammar]

dhānyaśailasahasraistu tulāpuruṣako ṭibhiḥ |
yatphalaṃ munibhiḥ proktaṃ tatphalaṃ jāgare hareḥ || 50 ||
[Analyze grammar]

kanyākoṭipradānaṃ ca svarṇabhāraśataṃ tathā |
dattaṃ ratnāyutaśataṃ yaiḥ kṛto jāgaro hareḥ || 51 ||
[Analyze grammar]

aṣṭādaśapurāṇaistu paṭhitairyatphalaṃ bhavet |
tatphalaṃ śatasāhasraṃ kṛte jāgaraṇe hareḥ || 52 ||
[Analyze grammar]

manvādi paṭhatāṃ śāstraṃ yatphalaṃ hi dvijanmanaḥ |
adhikaṃ phalamāpnoti kurvāṇo jāgaraṃ hareḥ || 53 ||
[Analyze grammar]

durbhikṣe cānnadātṝṇāṃ puṃsāṃ bhavati yatphalam |
saṃnyāsināṃ sahasraistu yatphalaṃ bhojitaiḥ kalau |
phalaṃ tatsamavāpnoti kurvatāṃ jāgaraṃ hareḥ || 54 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṃḍe caturthe dvārakāmāhātmye dvādaśījāgaraṇamāhātmyavarṇanaṃnāma ṣaḍviṃśatitamo'dhyāyaḥ || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 26

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: