Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

prahlāda uvāca |
tato gaccheddvijaśreṣṭhā gopracāramataḥ param |
yatra snātvā naro bhaktyā labhedgodānajaṃ phalam || 1 ||
[Analyze grammar]

yatra snāto jagannātho nabhasye daivatairvṛtaḥ |
kaṭadānaṃ ca tatproktaṃ dvādaśyāṃ dvijasattamāḥ || 2 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
kathaṃ tu tatra daityendrā'bhavadvai gopracārakam |
tīrthaṃ kathaya tattvena yatra snāto janārddanaḥ || 3 ||
[Analyze grammar]

prahlāda uvāca |
hate kaṃse bhojarāje kṛṣṇenāmitatejasā |
ugrasene cābhiṣikte madhupuryyāṃ mahātmanā || 4 ||
[Analyze grammar]

uddhavaṃ preṣayāmāsa gokule gokulapriyaḥ |
suhṛdāṃ priyakāmārthaṃ gopagopījanasya ca || 5 ||
[Analyze grammar]

namaskṛtya ca govidaṃ prayayau naṃdagokulam |
sa tatsadṛśaveṣeṇa vastrālaṃkārabhūṣaṇaiḥ || 6 ||
[Analyze grammar]

taṃ dṛṣṭvā divasasyāṃte goviṃdānucaraṃ priyam |
uddhavaṃ pūjayāmāsa vastrālaṃkārabhūṣaṇaiḥ || 7 ||
[Analyze grammar]

taṃ bhuktavaṃtaṃ viśrāṃtaṃ yaśodā putravatsalā |
ānaṃdabāṣpapūrṇākṣī papracchānāmayaṃ hareḥ || 8 ||
[Analyze grammar]

kacciddhi staḥ sukhaṃ putrau rāmakṛṣṇau yadūttamau |
kaccitsmarati goviṃdo vayasyāngopabālakān || 9 ||
[Analyze grammar]

kaccideṣyati goviṃdo gokulaṃ madhureśvaraḥ |
tārayiṣyati putro'sau gokulaṃ vṛjinārṇavāt || 10 ||
[Analyze grammar]

ityuktvā bāṣpapūrṇākṣau yaśodā naṃda eva ca |
dīrghaṃ rurudaturdīnau putrasnehavaśaṃgatau || 11 ||
[Analyze grammar]

uddhavastau tato dṛṣṭvā prāṇasaṃśayamāgatau |
madhuraiḥ kṛṣṇasaṃdeśaiḥ snehayuktairajīvayat || 12 ||
[Analyze grammar]

namaskaroti bhavatīṃ bhavaṃtaṃ ca sahāgrajaḥ |
anāmayaṃ pṛṣṭavāṃśca tau ca kṣemeṇa tiṣṭhataḥ || 13 ||
[Analyze grammar]

kṣiprameṣyati dāśārho rāmeṇa sahito vibhuḥ |
atrāgatya jagannātho vidhāsyati ca vo hitam || 14 ||
[Analyze grammar]

ityevaṃ kṛṣṇasaṃdeśaiḥ samāśvāsyoddhavastadā |
sukhaṃ suṣvāpa śayane nandādyairabhinaṃditaḥ || 15 ||
[Analyze grammar]

gopyastadā rathaṃ dṛṣṭvā dvāre naṃdasya vismitāḥ |
ko'yaṃ ko'yamiti prāhuḥ kṛṣṇāgamanaśaṃkayā || 16 ||
[Analyze grammar]

gopālarājasya gṛhe rathenādityavarcasā |
samāgato mahābāhuḥ kṛṣṇaveṣānugastathā || 17 ||
[Analyze grammar]

parasparaṃ samāgamya sarvāstā vrajayoṣitaḥ |
vivikte kṛṣṇadūtaṃ taṃ papracchuḥ śokakarṣitāḥ || 18 ||
[Analyze grammar]

śrīgopya ūcuḥ |
kasmāttvamiha saṃprāptaḥ kiṃ te kāryyamihādya vai |
dasyurūpapraticchanno hyasmānsaṃhartumicchasi || 19 ||
[Analyze grammar]

pūrvameva hataṃ tena kṛṣṇena hṛdayādikam |
pāyayitvā'dharaviṣaṃ yoṣidvrātaṃ palāyitaḥ || 20 ||
[Analyze grammar]

ityevamuktvā tā gopyo mumuhuḥ śokavihvalāḥ |
īkṣaṃtyaḥ kṛṣṇadāsaṃ taṃ nipeturdharaṇītale || 21 ||
[Analyze grammar]

uddhavastaṃ janaṃ dṛṣṭvā kṛṣṇasnehahṛtāśayam |
āśvāsayāmāsa tadā vākyaiḥ śrotrasukhāvahaiḥ || 22 ||
[Analyze grammar]

uddhava uvāca |
bhagavānapi dāśārhaḥ kandarpaśarapīḍitaḥ |
na bhuṃkte na svapiti ca cintayanvastvaharniśam || 23 ||
[Analyze grammar]

tacchrutvā vacanaṃ tasya lalitā krodhamūrchitā |
uddhavaṃ tāmranayanā provāca rudatī tadā || 24 ||
[Analyze grammar]

lalitovāca |
asatyo bhinnamaryyādaḥ krūraḥ krūrajanapriyaḥ |
tvaṃ mā kṛthā naḥ purataḥ kathāṃ tasyā'kṛtātmanaḥ || 25 ||
[Analyze grammar]

dhigdhikpāpasamācāro dhigdhigvai niṣṭhurāśayaḥ |
hitvā yaḥ strījanaṃ mūḍho gato dvāravatīṃ hariḥ || 26 ||
[Analyze grammar]

śyāmalovāca |
kiṃ tasya mandabhāgyasya alpapuṇyasya durmateḥ |
mā kurudhvaṃ kathāḥ sādhvyaḥ kathāṃ kathayatā'parām || 27 ||
[Analyze grammar]

dhanyovāca |
kenāyaṃ hi samānīto dūto duṣṭajanasya ca |
yātu tena pathā pāpaḥ punarnāyāti yena ca || 28 ||
[Analyze grammar]

viśākhovāca |
na śīlaṃ na kulaṃ yasya nāsti pāpakṛtaṃ bhayam |
tasya strīhanane sādhvyo jñāyate janma karma ca |
hīnasya puruṣārthena tena saṃgo nirarthakaḥ || 29 ||
[Analyze grammar]

rādhovāca |
bhūtānāṃ ghātane yasya nāsti pāpakṛtaṃ bhayam |
tasya strīhanane sādhvyaḥ śaṃkā kāpi na vidyate || 30 ||
[Analyze grammar]

śaibyovāca |
satyaṃ brūhi mahābhāga kiṃ karoti yadūttamaḥ |
saṃgato nāgarastrībhirasmākaṃ kiṃ kathāṃ smaret || 31 ||
[Analyze grammar]

padmovāca |
kadoddhava mahābhāga nāgarījanavallabhaḥ |
sameṣyatīha dāśārhaḥ padmapatrāyatekṣaṇaḥ || 32 ||
[Analyze grammar]

bhadrovāca |
hā kṛṣṇa hā gopavara hā gopījanavallabha |
samuddhara mahābāho gopīḥ saṃsārasāgarāt || 33 ||
[Analyze grammar]

prahlāda uvāca |
iti tā vividhairvākyairvilapaṃtyo vrajastriyaḥ |
ruruduḥ susvaraṃ devyaḥ smaraṃtyaḥ kṛṣṇa ceṣṭitam || 34 ||
[Analyze grammar]

tāsāṃ tadruditaṃ śrutvā bhaktisnehasamanvitaḥ |
vismayaṃ paramaṃ gatvā sādhusādhviti cābravīt || 35 ||
[Analyze grammar]

uddhava uvāca |
yaṃ na brahmā na ca haro na devā na maharṣayaḥ |
svabhāvamanugacchaṃti sarvā dhanyā vrajastriyaḥ || 36 ||
[Analyze grammar]

sarvāsāṃ saphalaṃ janma jīvitaṃ yauvanaṃ dhanam |
yāsāṃ bhavedbhagavati bhaktiravyabhicāriṇī || 37 ||
[Analyze grammar]

gopya ūcuḥ |
sādhu darśaya goviṃdaṃ sādhu darśaya vallabham |
nayāsmānsādhu tatraiva yatra tiṣṭhati so'cyutaḥ || 37 ||
[Analyze grammar]

prahlāda uvāca |
tāsāṃ tadbhāṣitaṃ śrutvā tathā vilapitaṃ bahu |
bāḍhamityeva tā ūca uddhavaḥ snehavihvalāḥ || 39 ||
[Analyze grammar]

uddhavena samaṃ sarvāstatastā vrajayoṣitaḥ |
anujagmurmudā yuktāḥ kṛṣṇadarśanalālasāḥ || 40 ||
[Analyze grammar]

gāyantyaḥ priyagītāni tadbālacaritāni ca |
jagmuḥ sahaiva śanakairuddhavena vrajāṃganāḥ || 41 ||
[Analyze grammar]

yadupuryyāṃ tato dṛṣṭvā udyānavipināvalīḥ |
adya devaṃ prapaśyāmaḥ kṛṣṇākhyaṃ naṃdanaṃdanam || 42 ||
[Analyze grammar]

dvāravatyāṃ tu gamanāddhyānāllakṣmīpatestadā |
aśeṣakalmaṣānmuktā vidhvastākhilabandhanāḥ || 43 ||
[Analyze grammar]

saṃprāptāstāstataḥ sarvāstīre mayasarasya ca |
praṇipatyoddhavaḥ prāha gopikāḥ kṛṣṇadevatāḥ || 44 ||
[Analyze grammar]

sthīyatāṃ mātaraścātrātraiveṣyati mahābhujaḥ |
kṛṣṇaḥ kamalapatrākṣo vidhāsyati ca vo hitam || 45 ||
[Analyze grammar]

gopya ūcuḥ |
kasyoddhava idaṃ cātra saraḥ sārasaśobhitam |
saṃpūrṇaṃ paṃkajaiścitraiḥ kalhārakumudotpalaiḥ || 46 ||
[Analyze grammar]

uddhava uvāca |
mayo nāma mahādaityo māyāvī lokaviśrutaḥ |
kṛtaṃ tena saraḥ śubhraṃ tasya nāmnā ca viśrutam || 47 ||
[Analyze grammar]

śrīgopya ūcuḥ |
śīghramānaya goviṃdaṃ sādhu darśaya cācyutam |
nayanānaṃdajananaṃ tāpatrayavināśanam || 48 ||
[Analyze grammar]

tacchrutvā vacanaṃ tāsāṃ gopikānāṃ tadoddhavaḥ |
dūtaiḥ samānayāmāsa śrīkṛṣṇaṃ śīghrayāyibhiḥ || 49 ||
[Analyze grammar]

āyāṃtaṃ śīghrayānena dṛṣṭvā devakinaṃdanam |
bhrājamānaṃ suvapuṣā vanamālāvibhūṣitam || 50 ||
[Analyze grammar]

jvalatkirīṭamukuṭaṃ sphuranmakarakuṇḍalam |
śrīvatsāṃkaṃ mahābāhuṃ pītakauśeyavāsasam || 51 ||
[Analyze grammar]

ātapatrairvṛtaṃ mūrdhni saṃvṛtaṃ vṛṣṇipuṃgavaiḥ |
saṃstutaṃ baṃdimukhyaiśca gītavāditranisvanaiḥ || 52 ||
[Analyze grammar]

paurajānapadairlokairvaiṣṇavaiḥ sarvato vṛtam |
paśyantaṃ haṃsamithunaiḥ saraḥ sārasaśobhitam || 53 ||
[Analyze grammar]

taṃ dṛṣṭvā'cyutamāyāṃtaṃ lokakāṃtaṃ manoharam |
priyaṃ priyāścirāddṛṣṭvā mumuhustā vrajāṃganāḥ || 54 ||
[Analyze grammar]

cirāya saṃjñāṃ saṃprāpya vilepuśca suduḥkhitāḥ |
hā nātha kāṃta hā kṛṣṇa hā vrajeśa manohara || 55 ||
[Analyze grammar]

saṃvardhito'si yairbālye krīḍito vatsapālakaiḥ |
te'pi tvayā parityaktāḥ kathaṃ duṣṭo'si nirghṛṇaḥ || 56 ||
[Analyze grammar]

na te dharmo na sauhārddaṃ na satyaṃ sakhyameva ca |
pitṛmātṛparityāgī kathaṃ yāsyasi sadgatim || 57 ||
[Analyze grammar]

svāminbhaktaparityāgaḥ sarvaśāstreṣu garhitaḥ |
tyajatā'smānvane vīra dharmo nāvekṣitastvayā || 58 ||
[Analyze grammar]

prahlāda uvāca |
śrutvā tāsāṃ vilapitaṃ gopīnāṃ naṃda naṃdana |
ananyaśaraṇāḥ sarvā bhāvajño bhagavānvibhuḥ |
sāṃtvayāmāsa vacanairvrajeśastā vrajāṃganāḥ || 59 ||
[Analyze grammar]

adhyātmaśikṣayā gopīḥ prabhustā anvaśikṣayat || 60 ||
[Analyze grammar]

śrībhagavānuvāca |
bhavatīnāṃ viyogo me na hi sarvātmanā kvacit |
vasāmi hṛdaye śaśvadbhūtānāmaviśeṣataḥ || 61 ||
[Analyze grammar]

ahaṃ sarvasya prabhavo matto devāḥ savāsavāḥ |
ādityā vasavo rudrāḥ sādhyā viśve marudgaṇāḥ || 62 ||
[Analyze grammar]

brahmā rudraśca viṣṇuśca sanakādyā maharṣayaḥ |
iṃdriyāṇi mano buddhistathā sattvaṃ rajastamaḥ || 63 ||
[Analyze grammar]

kāmaḥ krodhaśca lobhaśca moho'haṃkāra eva ca |
etatsarvamaśeṣeṇa matto gopyaḥ pravarttate || 64 ||
[Analyze grammar]

etajjñātvā mahābhāgā mā sma kṛdhvaṃ manaḥ śuci |
sarvabhūteṣu māṃ nityaṃ bhāvayadhvamakalmaṣāḥ || 65 ||
[Analyze grammar]

prahlāda uvāca |
tāḥ kṛṣṇavacanaṃ śrutvā gopyo vidhvastabandhanāḥ |
vimuktasaṃśayakleśā darśanānandasaṃplutāḥ |
ūcuśca gopavadhvastāḥ kṛṣṇaṃ nirmalamānasāḥ || 66 ||
[Analyze grammar]

gopya ūcuḥ |
adya naḥ saphalaṃ janma adya naḥ saphalā dṛśaḥ |
yattvāṃ paśyāma govinda nāgarījanavallabham || 67 ||
[Analyze grammar]

puṇyahīnā na paśyaṃti kṛṣṇākhyaṃ puruṣaṃ param |
vākyairhetvarthasaṃyuktairyadi saṃbodhitā vayam |
tathāpi māyā hṛdayānnāpaiti madhusūdana || 68 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
darśanātsparśanāccāsya vimuktā'śeṣabandhanāḥ |
snātvā ca sakalānkāmānavāpsyatha vrajāṃganāḥ || 69 ||
[Analyze grammar]

gopya ūcuḥ |
adbhuto hi prabhāvaste saraso'sya udāhṛtaḥ |
vidhiṃ brūhi jagannātha vistarādvṛṣṇinandana || 70 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
bhavatīnāṃ mayā sārddhaṃ sañjātamatra darśanam |
tasmānmayā sadā hyatra snātavyaṃ niyamena hi || 71 ||
[Analyze grammar]

yaḥ snātvā parayā bhaktyā pitṝnsantarpayiṣyati |
śrāvaṇasya site pakṣe dvādaśyāṃ niyataḥ śuciḥ || 72 ||
[Analyze grammar]

dattvā dānaṃ svaśaktyā ca māmuddiśya tathā pitṝn |
labhate vaiṣṇavaṃ lokaṃ pitṛbhiḥ parivāritaḥ || 73 ||
[Analyze grammar]

maya tīrthaṃ samāsādya kṛtvā ca karayoḥ kuśān |
phalamekaṃ gṛhītvā tu mantreṇārghyaṃ pradāpayet || 74 ||
[Analyze grammar]

gṛhāndhakūpe patitaṃ māyā pāśaśatairvṛtam |
māmuddhara mahīnātha gṛhāṇārghyaṃ namo'stu te || 75 ||
[Analyze grammar]

arghyamantraḥ |
snātvā yaḥ parayā bhaktyā pitṝnsaṃtarpya bhāvataḥ |
kuryācchrāddhaṃ ca parayā pitṛbhaktyā samanvitaḥ || 76 ||
[Analyze grammar]

dakṣiṇāṃ ca tato dadyādrajataṃ rukmameva ca |
viśeṣataḥ pradātavyaṃ pāyasaṃ ca saśarkaram || 77 ||
[Analyze grammar]

navanītaṃ ghṛtaṃ chatraṃ kaṃbalājinameva ca |
bhavatībhiḥ samaṃ yasmātsaṃjātaṃ mama darśanam |
āgaṃtavyaṃ mayā tasmātsadā hyasmiñjalāśaye || 78 ||
[Analyze grammar]

yo'tra snānaṃ prakurute mayasya sarasi priyāḥ |
gaṃgāsnānaphalaṃ tasya viṣṇulokastathā'kṣayaḥ || 79 ||
[Analyze grammar]

muktiṃ prayāṃti tasyaiva pitarastrikulodbhavāḥ |
putrapautrasamāyukto dhanadhānyasamanvitaḥ |
yāvajjīvaṃ sukhaṃ bhuktvā cānte haripuraṃ vrajet || 80 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe caturthe dvārakāmāhātmye mayanirmitasaromāhātmyavarṇanaṃnāma dvādaśo'dhyāyaḥ || 12 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 12

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: