Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

pulastya uvāca |
tato gacchennṛpaśreṣṭha jaṃbūtīrthamanuttamam |
tatra snāto naraḥ samyagiṣṭaṃ phalamavāpnuyāt ||
jaṃbūdvīpasamutthānāṃ tīrthānāṃ nṛpasattama || 1 ||
[Analyze grammar]

āsītpurā nimirnāma kṣatriyaḥ sūryavaṃśajaḥ |
vayasaḥ pariṇāme sa parvataṃ cārbudaṃ gataḥ || 2 ||
[Analyze grammar]

prāyopaveśanaṃ kṛtvā sthitastatra samāhitaḥ |
athājagmurmunigaṇāstasya pārśve sahasraśaḥ || 3 ||
[Analyze grammar]

cakrurdharmakathāṃ puṇyāṃ rājarṣīṇāṃ mahātmanām |
devarṣīṇāṃ purāṇānāṃ tathānyeṣāṃ mahātmanām || 4 ||
[Analyze grammar]

tataḥ kaścitkathāṃte ca lomaśo nāma sanmuniḥ |
kīrttayāmāsa māhātmyaṃ sarvatīrthasamudbhavam || 5 ||
[Analyze grammar]

tacchrutvā pārthivo rājannimiḥ paramadurmanāḥ |
babhūva na kṛtaṃ pūrvaṃ yatastīrthāvagāhanam || 6 ||
[Analyze grammar]

tataḥ provāca taṃ vipramastyupāyo dvijottama |
kaścidyena ca sarveṣāṃ tīrthānāṃ labhyate phalam || 7 ||
[Analyze grammar]

lomaśa uvāca |
dayā me nṛpa sañjātā tvāṃ dṛṣṭvā duḥkhitaṃ bhṛśam |
tīrthayātrākṛte yasmātkariṣye'haṃ tava priyam || 8 ||
[Analyze grammar]

atraiva cānayiṣyāmi jaṃbūdvīpodbhavāni ca |
sarvatīrthāni rājendra mantraśaktyā na saṃśayaḥ || 9 ||
[Analyze grammar]

snānaṃ kuru mahārāja hyekībhūteṣu tatra ca |
asmiñjalāśaye puṇye satyametadbravīmyaham || 10 ||
[Analyze grammar]

evamuktvā sa viprarṣirdhyānaṃ cakre samāhitaḥ |
tatastīrthāni sarvāṇi tatrāyātāni tatkṣaṇāt || 11 ||
[Analyze grammar]

pratyayārthaṃ ca rājarṣe jaṃbūvṛkṣo vyajāyata |
tatra snānaṃ nṛpaścakre sarvatīrthamaye dhruve || 12 ||
[Analyze grammar]

sadehaśca gataḥ svarge tīrthasnānādanantaram |
tataḥ prabhṛti tattīrthaṃ jaṃbūtīrthamanusmṛtam || 13 ||
[Analyze grammar]

kanyāgate ravau tatra yaḥ śrāddhaṃ kurute naraḥ |
gayāśīrṣasamaṃ tasya puṇyamāhurmaharṣayaḥ || 14 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṃḍe tṛtīye'rbudakhaṇḍe jaṃbūtīrthaprabhāvavarṇanaṃnāma ṣaṣṭitamo'dhyāyaḥ || 60 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 60

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: