Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

pulastya uvāca |
tato gacchennṛpaśreṣṭha īśānīśikharaṃ mahat |
yatra gauryā tapastaptaṃ supuṇyaṃ lokaviśrutam || 1 ||
[Analyze grammar]

yasya saṃdarśanenāpi naraḥ pāpātpramucyate |
labhate cātisaubhāgyaṃ saptajanmāṃtarāṇi ca || 2 ||
[Analyze grammar]

yayātiruvāca |
kasminkāle tapastaptaṃ devyā tatra munīśvara |
kimarthaṃ ca mahattvetatkautukaṃ vaktumarhasi || 3 ||
[Analyze grammar]

pulastya uvāca |
śṛṇu rājankathāṃ divyāmadbhutāṃ lokaviśrutām |
yasyāḥ saṃśravaṇādeva mucyate sarvapātakaiḥ || 4 ||
[Analyze grammar]

purā gauryā samāsaktaṃ jñātvā devāḥ savāsavāḥ |
maṃtraṃ cakrurbhayāviṣṭā ekāṃte samupāśritāḥ || 9 ||
[Analyze grammar]

vīryaṃ yadi trinetrasya kṣetre gauryāḥ patiṣyati |
asmākaṃ patanaṃ nūnaṃ jagataśca bhaviṣyati || 6 ||
[Analyze grammar]

saṃtatestu vināśāya tato gacchāmahe vayam || 7 ||
[Analyze grammar]

evaṃ saṃmaṃtrya devāste kailāsaṃ parvataṃ gatāḥ |
tatastu naṃdinā sarve niṣiddhāḥ samayaṃ vinā || 8 ||
[Analyze grammar]

naṃdyuvāca |
ekāṃte bhagavānrudraḥ sahagauryā vyavasthitaḥ |
tasmāddevagaṇāḥ sarve gacchadhvaṃ nilayaṃ svakam || 9 ||
[Analyze grammar]

atha devagaṇāḥ sarve vañcayitvā ca taṃ gaṇam |
praiṣayaṃstatra vāyuṃ ca guptamūcurvacastvidam || 10 ||
[Analyze grammar]

gatvā vāyo bhavaṃ brūhi na kāryā saṃtatistvayā |
evaṃ devagaṇā deva prārthayaṃti bhayāturāḥ || 11 ||
[Analyze grammar]

tato vāyurdrutaṃ gatvā sthito yatra maheśvaraḥ |
uccairjagāda tadvākyaṃ yaduktaṃ tridaśālayaiḥ || 12 ||
[Analyze grammar]

tatastu bhagavāñcharvo vrīḍayā parayā yutaḥ |
gaurīṃ tyaktvā samuttasthau bāḍhamityeva cābravīt || 13 ||
[Analyze grammar]

tato gaurī suduḥkhārtā śaśāpa tridaśālayān || 14 ||
[Analyze grammar]

gauryuvāca |
yasmādahaṃ kṛtā devaiḥ putrahīnā samāgataiḥ |
tasmātte'pi bhaviṣyanti santānena vivarjjitāḥ || 15 ||
[Analyze grammar]

yasmādvāyo samāyātaḥ sthāne'smiñjanavarjite |
tasmātkāyavinirmuktastvaṃ bhaviṣyasi sarvadā || 16 ||
[Analyze grammar]

evamuktvā tato dīrghaṃ bhartuḥ kopaparāyaṇā |
tyaktvā pārśvaṃ gatā rājannarbudaṃ nagasattamam || 17 ||
[Analyze grammar]

sutārthaṃ sā tapastepe yatavākkāyamānasā |
tato varṣasahasrānte devadevo maheśvaraḥ || 918 ||
[Analyze grammar]

indrādyairvibudhaiḥ sārddhaṃ tadaṃtikamupāgamat |
atha śakro vinītātmā devīṃ tā pratyabhāṣata || 19 ||
[Analyze grammar]

eṣa devaḥ śivaḥ prāptastava pārśvaṃ svalajjayā |
nāyāti tatprasādo'sya kriyatā mahatī bhava || 20 ||
[Analyze grammar]

devyuvāca |
tyaktā'haṃ tava vākyena patinā samayānvitā |
putraṃ labdhvā prayāsyāmi tasya pārśve sureśvara || 21 ||
[Analyze grammar]

tasyāstaṃ niścayaṃ jñātvā svayaṃ devaḥ samāyayau |
abravītprahasanvākyaṃ prasādaḥ kriyatāmiti || 22 ||
[Analyze grammar]

dṛṣṭidānena deveśi bhāṣaṇena varānane |
mayā devahitaṃ kāryaṃ sarvāvasthāsu pārvati || 23 ||
[Analyze grammar]

akāle tena muktā'si nivṛttiḥ surate kṛtā |
putrārthaṃ te samāraṃbho yataścāsītsureśvari || 24 ||
[Analyze grammar]

tasmātte bhavitā putro nijadehasamudbhavaḥ |
matprasādādasaṃdigdhaṃ caturthe divase priye || 25 ||
[Analyze grammar]

nijāṃgamalamādāya yādṛgrūpaṃ sureśvari |
kariṣyasi na sandehastādṛgeva bhaviṣyati || 26 ||
[Analyze grammar]

sadyo devagaṇānāṃ ca daityānāṃ ca viśeṣataḥ |
tathā vai sarvamarttyānāṃ siddhido bahurūpadhṛk || 27 ||
[Analyze grammar]

evamuktā trinetreṇa parituṣṭā sureśvarī |
ālāpaṃ patinā cakre sārddhaṃ harṣasamanvitā || 28 ||
[Analyze grammar]

caturthe divase prāpte tataḥ snātvā śivā nṛpa |
tadodvarttanajaṃ lepaṃ gṛhītvā kautukātkila |
caturbhujaṃ cakārā'tha haravākyādvināyakam || 29 ||
[Analyze grammar]

tataḥ sajīvatāṃ prāpya haravākyena taṃ tadā |
viśeṣeṇa mahārāja nāyako'sau kṛtaḥ kṣitau |
sarveṣāṃ caiva martyānāṃ tataḥ khyāto babhūva ha || 30 ||
[Analyze grammar]

vināyaka iti śrīmānpūjyastrailokyavāsinām |
sarveṣāṃ devamukhyānāṃ babhūva hi vināyakaḥ || 31 ||
[Analyze grammar]

tato devagaṇāḥ sarve devīpriyahite ratāḥ |
tasmai dadurvarāndivyānprocurdevīṃ ca pārthiva || 32 ||
[Analyze grammar]

devā ūcuḥ |
tavāyaṃ tanayo devi sarveṣāṃ naḥ puraḥsaraḥ |
prathamaṃ pūjite cāsminpūjā grāhyā tataḥ suraiḥ || 33 ||
[Analyze grammar]

etacchṛṃgaṃ gire ramyaṃ tava saṃsevanācchubhe |
sarvapāpaharaṃ nṛṇāṃ darśanācca bhaviṣyati || 34 ||
[Analyze grammar]

ye'tra snānaṃ kariṣyanti supuṇye salilāśraye |
te yāṃsyaṃti paraṃ sthānaṃ jarāmaraṇavarjitam || 35 ||
[Analyze grammar]

māghamāse tṛtīyāyāṃ śuklāyāṃ ye samāhitāḥ |
 saptajanmāṃtarāṇyeva bhaviṣyanti sukhānvitāḥ || 36 ||
[Analyze grammar]

evamuktvā surāḥ sarve svasthānaṃ tu tato gatāḥ |
devo'pi sahito devyā kailāsaṃ parvataṃ gataḥ || 37 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṃḍe tṛtīye'rbudakhaṇḍa īśānīśikharamāhātmyavarṇanaṃnāma dvipañcāśattamo'dhyāyaḥ || 52 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 52

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: