Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

pulastya uvāca |
tato gacchennṛpaśreṣṭha caṃdrodbhedamanuttamam |
tīrthaṃ pāpaharaṃ nṛṇāṃ niśānāthena nirmitam || 1 ||
[Analyze grammar]

pratijñātaṃ yadā rājangrahaṇe caṃdrasūryayoḥ |
rāhuṇā kṛtavaireṇa cchinne śirasi viṣṇunā || 2 ||
[Analyze grammar]

tadā bhayānvitaścandro matvā daityaṃ durāsadam |
pīyūṣabhakṣaṇodyuktaṃ tataścārbudamabhyagāt || 3 ||
[Analyze grammar]

tatra bhittvā gireḥ śṛṃge kṛtvā vivaramuttamam |
praviṣṭastasya madhye tu tapastepe suduścaram || 4 ||
[Analyze grammar]

tataḥ kālena mahatā tuṣṭastasya maheśvaraḥ |
abravīdvṛṇu bhadraṃ te varaṃ yatte hṛdisthitam || 5 ||
[Analyze grammar]

caṃdra uvāca |
pratijñātaṃ suraśreṣṭha rāhuṇā grahaṇaṃ mama |
balavāneṣa durdharṣaḥ prakṛtyā siṃhikāsutaḥ || 6 ||
[Analyze grammar]

sāṃprataṃ bhakṣitaṃ tena pīyūṣaṃ surasattama |
ahaṃ madhye dhṛtaścāpi rāhuṇā'sau durāsadaḥ || 7 ||
[Analyze grammar]

pīyamāne'mṛte deva devaiḥ pūrvaṃ parājitaiḥ |
daivataṃ rūpamāsthāya dānavo'sau samāgataḥ || 8 ||
[Analyze grammar]

apibaccāmṛtaṃ rāhustenāsya mṛtyuvarjitam |
amṛtaṃ cākṣayaṃ jātaṃ śiro devabhayapradam || 9 ||
[Analyze grammar]

tato devaiḥ kṛtaṃ sāma grahamadhye pratiṣṭhitaḥ |
pratijñāte grahe'smākaṃ tato me bhayamāviśat || 10 ||
[Analyze grammar]

bhayāttasya suraśreṣṭha bhittvā śṛṃgaṃ gireridam |
kṛtaṃ śvabhramagādhaṃ ca tapo'rthaṃ surasattama |
tasmādatra prasādaṃ me kuru kāmaniṣūdana || 11 ||
[Analyze grammar]

bhagavānuvāca |
avadhyaḥ sarvadevānāmajeyaḥ sa mahābalaḥ |
kariṣyati grahaṃ nūnaṃ rāhuḥ kopaparāyaṇaḥ |
paraṃ tava niśānātha kariṣye'haṃ pratikriyām || 12 ||
[Analyze grammar]

grahaṇe tava saṃprāpte snānadānādikāḥ kriyāḥ |
kariṣyaṃti janā loke samyakchreyaḥsamanvitāḥ || 13 ||
[Analyze grammar]

tābhistava na saṃtāpaḥ svalpo'pyevaṃ bhaviṣyati |
akṣayaṃ sukṛtaṃ teṣāṃ kṛtaṃ karma bhaviṣyati || 14 ||
[Analyze grammar]

grahaṇe tava saṃjāte mama vākyādasaṃśayam |
etadbhinnaṃ tvayā yasmāttapo'rthaṃ śikharaṃ gireḥ |
candrodbhedamiti khyātaṃ tīrthaṃ loke bhaviṣyati || 15 ||
[Analyze grammar]

grahaṇe tava saṃprāpte yo'tra snānaṃ kariṣyati |
na tasya punarevātra janma loke bhaviṣyati || 16 ||
[Analyze grammar]

yo vā somadine snānaṃ darśanaṃ tatra cācaret |
tava loke dhruvaṃ vāsastasya caṃdra bhaviṣyati || 17 ||
[Analyze grammar]

evamuktvā sa bhagavāṃstataścāṃtardadhe haraḥ |
candro'pi prayayau hṛṣṭaḥ svasthānaṃ nṛpasattama || 18 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe tṛtīye'rbudakhaṇḍe candrodbhedatīrthamāhātmyavarṇanaṃnāmaikapaṃcāśattamo'dhyāyaḥ || 51 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 51

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: