Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

pulastya uvāca |
tato gacchedbrahmapadaṃ tīrthaṃ trailokyaviśrutam |
yatra pūrvaṃ padaṃ nyastaṃ brahmaṇā lokakāriṇā || 1 ||
[Analyze grammar]

purā brahmādayo devāstatra sarve samāhitāḥ |
arbude parvate ramya ṛṣayaśca sunirmalāḥ || 2 ||
[Analyze grammar]

acaleśvarayātrāyāṃ subhaktyā bhāvitā nṛpa |
atha te munayaḥ sarve procurdevaṃ pitāmaham || 3 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
prabhūtaniyamairhomairvratasnānaiśca nityaśaḥ |
upavāsaiśca nirviṇṇā vayaṃ sarve pitāmaha || 4 ||
[Analyze grammar]

tasmātsadupadeśaṃ tvaṃ kiṃciddātumihārhasi |
tarāmo yena deveśa durgaṃ saṃsārasāgaram || 5 ||
[Analyze grammar]

ayācitopacāraiśca japahomaiḥ suduṣkaraiḥ |
mantrairvrataistathā dānaiḥ svargaprāptiṃ vadasva naḥ || 6 ||
[Analyze grammar]

teṣāṃ tadvacanaṃ śrutvā tadā devaḥ kṛpānvitaḥ |
ciṃtayāmāsa suciramiha kiṃcitprahasya ca || 7 ||
[Analyze grammar]

tataḥ svakaṃ padaṃ tyaktvā ramye parvatarodhasi |
athovāca munīnsarvānbrahmā saṃślakṣṇayā girā || 8 ||
[Analyze grammar]

brahmovāca |
etanmahāpadaṃ ramyaṃ sarvapātakanāśanam |
spṛśaṃtu ṛṣayaḥ sarve tato yāsyatha sadgatim || 9 ||
[Analyze grammar]

vinā snānena dānena vratahomajapādibhiḥ |
hitārthaṃ sarvalokānāṃ mayā nyastaṃ padaṃ śubham || 10 ||
[Analyze grammar]

asminpade mayā nyaste yāṃti lokāḥ sahasraśaḥ |
spṛśaṃtu ṛṣayaḥ sarve devāścāpi padaṃ mama || 11 ||
[Analyze grammar]

ekaivātra prakarttavyā śraddhā vā'vyabhicāriṇī |
yaśca śraddhānvitaḥ samyakpadametanmunīśvarāḥ || 12 ||
[Analyze grammar]

pūjayiṣyati saṃprāpte kārtike pūrṇimādine |
toyaiḥ phalaiśca vividhairgaṃdhamālyānulepanaiḥ || 13 ||
[Analyze grammar]

brāhmaṇānbhojayitvā tu miṣṭānnena svaśaktitaḥ |
sa yāsyati na sandeho mama lokaṃ sudurlabham || 14 ||
[Analyze grammar]

pulastya uvāca |
tato munigaṇāḥ sarve samyakchraddhāsamanvitāḥ |
pūjayitvā padaṃ tatra brahmalokaṃ samāgatāḥ || 15 ||
[Analyze grammar]

tasmātsarvaprayatnena padaṃ pūjyaṃ narottama |
pitāmahapadaṃ samyakchraddhayā svargadāyakam || 16 ||
[Analyze grammar]

anyatkautūhalaṃ rājanmahaddṛṣṭaṃ mahādbhutam |
padasya tasya yacchrutvā jāyate vismayo mahān || 17 ||
[Analyze grammar]

āyāmavistareṇā'pi prāpte kṛtayuge nṛpa |
na saṃkhyā jāyate rājañchuklavarṇasya mānavaiḥ || 18 ||
[Analyze grammar]

tatastretāyuge prāpte raktavarṇaṃ pradṛśyate |
suvyaktaṃ saṃkhyayā yuktaṃ sarvalokanamaskṛtam || 19 ||
[Analyze grammar]

dvāpare kapilaṃ tacca laghumātraṃ pradṛśyate |
kalau kṛṣṇaṃ susūkṣmaṃ ca ramye parvatarodhasi || 20 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṃḍe tṛtīye'rbudakhaṃḍe brahmapadotpattimāhātmyavarṇanaṃnāma tripañcāśattamo'dhyāyaḥ || 53 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 53

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: