Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

pulastya uvāca |
kulasaṃtāraṇaṃ gacchettatra tīrthamanuttamam |
yatra snāto naraḥ samyakkulaṃ tārayate'khilam || 1 ||
[Analyze grammar]

daśa pūrvānbhaviṣyāṃśca tathātmānaṃ nṛpottama |
uddharecchraddhayāyuktastatra dānena mānavaḥ || 2 ||
[Analyze grammar]

āsīdaprastuto nāma rājā pūrvaṃ sa pāpakṛt |
nāpi dānaṃ tathā jñānaṃ na dhyānaṃ na ca satkriyā || 3 ||
[Analyze grammar]

tasmiñchāsati lokānāṃ nāsītsaukhyaṃ kadācana |
paradāra rucirnityaṃ mahādaṇḍaparaśca saḥ || 4 ||
[Analyze grammar]

nyāyato'nyāyato vāpi karoti dhanasaṃgraham |
sa ghātayati lokāṃśca nirdoṣānpāpakṛttamaḥ || 5 ||
[Analyze grammar]

tato vārdhakyamāpannastathāpi na śamaṃ gataḥ |
kasyacittvatha kālasya pitṛbhiḥ pratibodhitaḥ |
taṃ prasuptaṃ samāsādya nārakeyaiḥ suduḥkhitaiḥ || 6 ||
[Analyze grammar]

pitara ūcuḥ |
vayaṃ śuddhasamācārā nityaṃ dharmaparāyaṇāḥ |
dānayajñatapaḥśīlāḥ svadāraniratāstathā || 7 ||
[Analyze grammar]

svakarmabhiḥ kulāṃgāra divaṃ prāptā yathārhataḥ |
kuputraṃ tvāṃ samāsādya narakaṃ samupasthitāḥ |
tasmāduddhara naḥ sarvānkṛtvā kiṃcicchubhārcanam || 8 ||
[Analyze grammar]

karmabhistava pāpātmanvayaṃ narakamāśritāḥ |
narakaṃ daśa yāsyaṃti bhaviṣyāśca tathā bhavān || 9 ||
[Analyze grammar]

evamuktvā ca te sarve pitarastu suduḥkhitāḥ |
yātāśca narakaṃ bhūyaḥ prabuddhaḥ so'pi pārthivaḥ || 10 ||
[Analyze grammar]

tato duḥkhamanuprāptaḥ pitṛvākyāni saṃsmaran |
ruroda prātarutthāya taṃ bhāryā pratyabhāṣata || 11 ||
[Analyze grammar]

indumatyuvāca |
kimarthaṃ rājaśārdūla tvaṃ rodiṣi mahāsvanam |
kathaṃ te kuśalaṃ rājye śarīre vā pure'thavā || 12 ||
[Analyze grammar]

rājovāca |
mayā dṛṣṭo'dya svapnāṃte pitā hyatha pitāmahaḥ |
apaśyaṃ duḥkhitāndevi tābhyāmathāgrajānpitṝn || 13 ||
[Analyze grammar]

upālabdho'smi taiḥ sarvaistava karmabhirīdṛśaiḥ |
dāruṇe narake prāptā adharmādiviceṣṭitaiḥ || 14 ||
[Analyze grammar]

athānye daśa yāsyanti bhaviṣyāśca bhavānapi |
tasmātkṛtvā śubhaṃ karma durgateścoddharasva naḥ || 15 ||
[Analyze grammar]

evamuktaḥ prabuddho'haṃ pitṛbhirvaravarṇini |
tenāhaṃ duḥkhamāpannastadvākyaṃ hṛdi saṃsmaran || 16 ||
[Analyze grammar]

indumatyuvāca |
satyametanmahārāja yadukto'si pitāmahaiḥ |
na tvayā sukṛtaṃ karma saṃsmare'haṃ kṛtaṃ purā || 17 ||
[Analyze grammar]

yathā suputramāsādya taraṃti pitaro nṛpa |
kuputreṇa tathā yāṃti narakaṃ nātra saṃśayaḥ || 18 ||
[Analyze grammar]

sa tvamāhūya vipreṃdrāndharmaśāstravicakṣaṇān |
pṛṣṭvā tānkuru yacchreyaḥ pitṝṇāmātmanā saha || 19 ||
[Analyze grammar]

ānayāmāsa rājā'sau tato viprānanekaśaḥ |
vedavedāṃgatattvajñāndharmaśāstravicakṣaṇān |
uvāca vinayopeto bhāryayā sahito hitān || 20 ||
[Analyze grammar]

rājovāca |
karmaṇā kena pitaro nirayasthā dvijottamāḥ |
svargaṃ yāṃti suputreṇa tāritāḥ procyatāṃ sphuṭam || 21 ||
[Analyze grammar]

brāhmaṇā ūcuḥ |
pitṛmedhena rājeṃdra kṛtena vidhipūrvakam |
nirayasthā divaṃ yāṃti yadyapi syuḥ supāpinaḥ || 22 ||
[Analyze grammar]

rājovāca |
dīkṣayaṃtu dvijāḥ sarve tadarthaṃ māṃ dhṛtavratam |
yatkiṃcidatra karttavyaṃ procyatāmakhilaṃ hi tat || 23 ||
[Analyze grammar]

tathoktāste nṛpeṃdreṇa brāhmaṇāḥ satyavādinaḥ |
samagrāḥ pārthivaṃ procuryaduktaṃ yajñakarmaṇi || 24 ||
[Analyze grammar]

dīkṣā grāhyā nṛpaśreṣṭha puraścaraṇamāditaḥ |
kṛtvā kāyaviśuddhyarthaṃ tataḥ śreyaskarī bhavet || 25 ||
[Analyze grammar]

sa tvaṃ pāpasamācāro bālyātprabhṛti pārthiva |
asaṃkhyaṃ pātakaṃ tasmāttīrthayātrāṃ samācara || 26 ||
[Analyze grammar]

sarvatīrthābhiṣiktastvaṃ yadā syānnṛpasattama |
prāyaścittena yogyaḥ syāstato yajñasya nānyathā || 27 ||
[Analyze grammar]

prabhāsādīni tīrthāni yāni saṃti dharātale |
gaṃtavyaṃ teṣu sarveṣu snānaṃ kuru samāhitaḥ || 28 ||
[Analyze grammar]

manasā gaccha durgāṇi dadaddānamanuttamam |
naśyettenāśubhaṃ kiṃcidapi brahmavadhodbhavam |
yanna yāti nṛṇāṃ rājaṃstīrthasnānādinā bhuvi || 29 ||
[Analyze grammar]

pulastya uvāca |
viprāṇāṃ vacanaṃ śrutvā sa rājā śraddhayā'nvitaḥ |
tīrthayātrāparo bhūtvā paribabhrāma medinīm || 30 ||
[Analyze grammar]

niyato niyatāhāro dadaddānāni bhūriśaḥ |
rājye putraṃ pratiṣṭhāpya vasuṃ satyaparākramam || 31 ||
[Analyze grammar]

kasyacittvatha kālasya tīrthayātrānuṣaṃgataḥ |
yāto'sau nṛpatiścaiva hyarbude nirmalodakam || 32 ||
[Analyze grammar]

sa snānamakarottatra śraddhāpūtena cetasā |
snātamātrasya tasyātha tasminneva jalāśaye || 33 ||
[Analyze grammar]

vimuktāḥ pitaro raudrānnarakātsupraharṣitāḥ |
tato divyavimānasthā divyamālyāṃbarānvitāḥ || 34 ||
[Analyze grammar]

tamūcustāritāḥ sarve vayaṃ putra tvayā'dhunā |
tīrthasyāsya prabhāveṇa bhaviṣyāśca tathā daśa || 35 ||
[Analyze grammar]

ātmā ca pārthivaśreṣṭha snānācca jalatarpaṇāt |
yasmātkulaṃ tvayā putra tīrthe'smiṃstāritaṃ tataḥ || 36 ||
[Analyze grammar]

kulasaṃtāraṇaṃnāma tīrthametadbhaviṣyati |
tasmāttvamapi rājeṃdra sahā'smābhirdivaṃ prati |
āgacchānena dehena tīrthasyāsya prabhāvataḥ || 37 ||
[Analyze grammar]

pulastya uvāca |
evamuktaḥ sa rājeṃdro divyakāṃtivapustadā |
taṃ vimānamathāruhya gataḥ svargaṃ ca taiḥ saha || 38 ||
[Analyze grammar]

eṣa prabhāvo rājarṣe kulasaṃtāraṇasya ca |
mayā te varṇitaḥ samyagbhūyaḥ kiṃ paripṛcchasi || 39 ||
[Analyze grammar]

yayātiruvāca |
sa kiṃprabhāvo rājā sa tathā pāpasamanvitaḥ |
svadehena gataḥ svargametanme kautukaṃ mahat || 40 ||
[Analyze grammar]

pulastya uvāca |
rākāsomavyatīpāta samakāle nṛpottama |
sa snāto yatra bhūpālastanmahacchreyase param || 41 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsa khaṇḍe tṛtīye'rbudakhaṃḍe kulasaṃtāraṇatīrthamāhātmyavarṇanaṃnāmāṣṭacatvāriṃśo'dhyāyaḥ || 48 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 48

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: