Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

pulastya uvāca |
rāmatīrthaṃ tato gacchetpuṇyamṛṣiniṣevitam |
tatra snātasya marttyasya jāyate pāpasaṃkṣayaḥ || 1 ||
[Analyze grammar]

pitṝṇāṃ ca parā tuṣṭiryāvadābhūtasaṃplavam |
purāsīdbhārgavo rāmaḥ sarvaśastrabhṛtāṃ varaḥ || 2 ||
[Analyze grammar]

tena pūrvaṃ tapastaptaṃ śatrūṇāmicchatā kṣayam |
tataḥ pāśupataṃ nāma tasyāstraṃ paramaṃ dadau || 3 ||
[Analyze grammar]

tapastuṣṭo mahādevo gate varṣaśatatraye |
abravīdvarado'smīti sa vavre śatrusaṃkṣayam || 4 ||
[Analyze grammar]

tataḥ pāśupataṃ nāma tasyāstraṃ paramaṃ dadau |
smaraṇenāpi śatrūṇāṃ yasya saṃjāyate kṣayaḥ || 5 ||
[Analyze grammar]

abravīdvacanaṃ cāpi prahasya vṛṣabhadhvajaḥ |
jāmadagnya mahābāho śṛṇu me paramaṃ vacaḥ || 6 ||
[Analyze grammar]

astreṇānena yuktastvamajeyaḥ sarvadehinām |
bhaviṣyasi na saṃdeho matprasādādbhṛgūdvaha || 7 ||
[Analyze grammar]

etajjalāśayaṃ puṇyaṃ trailokye sacarācare |
rāmatīrthamiti khyātaṃ matprasādādbhaviṣyati || 8 ||
[Analyze grammar]

ye'tra śrāddhaṃ kariṣyaṃti paurṇamāsyāṃ samāhitāḥ |
saṃprāpte kārttike māsi kṛttikāyogasaṃyute || 9 ||
[Analyze grammar]

pitṛmedhaphalaṃ teṣāmaśeṣaṃ ca bhaviṣyati |
tathā śatrukṣayo rājanvāsaḥ svargeṣu cākṣayaḥ || 10 ||
[Analyze grammar]

pulastya uvāca |
evamuktvā mahādevastataścādarśanaṃ gataḥ |
rāmo'pyasūdayatkṣatraṃ pitṛduḥkhena duḥkhitaḥ || 11 ||
[Analyze grammar]

triḥsapta tarpayāmāsa pitṝṃstatra praharṣitaḥ |
jamadagnau mṛte tena pratijñātaṃ mahātmanā || 12 ||
[Analyze grammar]

dṛṣṭvā mātuḥ kṣatānyaṃge triḥsapta manujādhipa |
śastrajātāni viprāṇāṃ samāje samupasthite || 13 ||
[Analyze grammar]

pitā me nihato yasmātkṣatriyaistāpaso dvijaḥ |
ayudhyamāna evātha tasmātkṛtvā trisapta vai || 14 ||
[Analyze grammar]

kṣattrahīnāmahaṃ pṛthvīṃ pradāsye salilaṃ pituḥ |
tatsarvaṃ tasya saṃjātaṃ tīrthamāhātmyato nṛpa || 15 ||
[Analyze grammar]

tasmātsarvaṃ prayatnena śrāddhaṃ tatra samācaret |
kṣatriyaśca viśeṣeṇa ya icchecchatrusaṃkṣayam || 16 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṃḍe tṛtīye'rbudakhaṃḍe rāmatīrthamāhātmyavarṇanaṃnāmaikonapaṃcāśattamo'dhyāyaḥ || 49 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 49

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: