Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

pulastya uvāca |
kṛṣṇatīrthaṃ tato gacchetkṛṣṇasya dayitaṃ sadā |
yatra sannihito nityaṃ svayaṃ viṣṇurmahīpate |
yayātiruvāca |
kṛṣṇatīrthaṃ kathaṃ tatra jātaṃ brāhmaṇasattama |
kasminkāle mune brūhi sarvaṃ vistarato mama || 2 ||
[Analyze grammar]

pulastya uvāca |
tasminnekārṇave ghore naṣṭe sthāvarajaṃgame |
caṃdrārkapavane naṣṭe jyotiṣi pralayaṃ gate || 3 ||
[Analyze grammar]

tato yugasahasrāṃte vibuddhaḥ kamalāsanaḥ |
ekākī ciṃtayāmāsa kathaṃ sṛṣṭirbhavediti || 4 ||
[Analyze grammar]

bhramaṃścāpi caturvaktro yāvatpaśyati dūrataḥ |
caturbhujaṃ viśālākṣaṃ puruṣaṃ purataḥ sthitam || 5 ||
[Analyze grammar]

taṃ covāca caturvaktraḥ kastvaṃ kena vinirmitaḥ |
kimarthamiha saṃprāptaḥ sarvaṃ vistarato vada || 6 ||
[Analyze grammar]

tamuvācātha goviṃdaḥ prahasañchlakṣṇayā girā || 7 ||
[Analyze grammar]

ahamādyaḥ pumāneko mayā sṛṣṭo bhavānapi |
sraṣṭumicchāmi bhūyo'pi bhūtagrāmaṃ caturvidham || 8 ||
[Analyze grammar]

pulastya uvāca |
tasya tadvacanaṃ śrutvā kruddho devaḥ pitāmahaḥ |
abravītparuṣaṃ vākyaṃ bhartsayaṃśca punaḥpunaḥ || 9 ||
[Analyze grammar]

sṛṣṭastvaṃ hi mayā mūḍha prathamo'hamasaṃśayam |
tvādṛśānāṃ sahasrāṇi kariṣye'hamasaṃśayam || 10 ||
[Analyze grammar]

evaṃ vivadamānau tau mitho rājanmahādyutī |
spardhayā roṣatāmrākṣau yuyudhāte parasparam || 11 ||
[Analyze grammar]

muṣṭibhirbāhubhiścaiva nakhairdaṃtairvikarṣaṇaiḥ |
evaṃ varṣasahasraṃ tu tayoryuddhamavarttata || 12 ||
[Analyze grammar]

tato varṣasahasrāṃte tayormadhye nṛpottama |
prādurbhūtaṃ mahāliṃgaṃ divyaṃ tejomayaṃ śubham || 13 ||
[Analyze grammar]

etasminneva kāle tu vāguvācāśarīriṇī |
yuddhādbrahmannivartasva tvaṃ ca viṣṇo mamājñayā || 14 ||
[Analyze grammar]

etanmāheśvaraṃ liṃgaṃ yo'sya cāṃte gamiṣyati |
sa jyeṣṭhaḥ sa vibhuḥ karttā yuvayornātra saṃśayaḥ || 15 ||
[Analyze grammar]

adhobhāgaṃ vrajatveka ekaścorddhvaṃ mamājñayā |
tacchrutvā satvaro brahmā vyomamārgaṃ samāśritaḥ || 16 ||
[Analyze grammar]

vidārya vasudhāṃ kṛṣṇo'pyadhastātsatvaraṃ gataḥ |
sa bhittvā saptapātālānadho yāvatprayāti ca |
tāvatkālāgnirudrastu dṛṣṭastena mahātmanā || 17 ||
[Analyze grammar]

gaṃtumicchaṃstato'dhastādyāvadvegaṃ karoti saḥ |
tāvattasyārcibhirdagdhaḥ kṛṣṇatvaṃ samapadyata || 18 ||
[Analyze grammar]

tato mūrchābhisaṃtapto dahyamāno'dbhutāgninā |
nivartya sahasā viṣṇurvailakṣyaṃ paramaṃ gataḥ || 19 ||
[Analyze grammar]

tathā liṃgaṃ samāsādya bhaktyā pūjā kṛtā tataḥ |
vedoktaiḥ paramaiḥ sūkṣmaiḥ stutiṃ cakre mahīpate || 20 ||
[Analyze grammar]

brahmā'pi vyomamārgeṇa gato haṃsavimānataḥ |
divyaṃ varṣasahasraṃ tu tasyāṃtaṃ nābhyapadyata || 21 ||
[Analyze grammar]

tato varṣasahasrāṃte ketakīṃ so'pyapaśyata |
āyāṃtīṃ vyomamārgeṇa tayā pṛṣṭaścaturmukhaḥ || 22 ||
[Analyze grammar]

kva tvayā gamyate brahmannirālaṃbe mahāpathi |
śūnye tattvaṃ samācakṣva paraṃ kautūhalaṃ hi me || 23 ||
[Analyze grammar]

brahmovāca |
mama spardhā samutpannā viṣṇunā saha śobhane |
liṃgasyāsya hi paryaṃtaṃ yo labhiṣyati cāvayoḥ || 24 ||
[Analyze grammar]

sa jyāyānitaro hīno hyetaduktaṃ pinākinā |
prasthito'haṃ tataścorddhvamadhomārgaṃ gato hariḥ || 25 ||
[Analyze grammar]

labdhvā liṃgasya paryaṃtaṃ yāsyāmi kṣitimaṃḍale |
tasya tadvacanaṃ śrutvā tatpuṣpamabhyabhāṣata || 26 ||
[Analyze grammar]

vyarthaśramo'si lokeśa nāṃto liṃgasya vidyate |
caturyugasahasrāṇāṃ koṭirekā pitāmaha || 27 ||
[Analyze grammar]

liṃgamūrdhnaḥ pataṃtyā me kālo jāto mahādyute |
tathāpi kṣiti pṛṣṭhaṃ tu na prāptāsmi kathaṃcana || 28 ||
[Analyze grammar]

yāvatkālena haṃsaste yojanaṃ saṃpragacchati |
tāvatkālena gacchāmi yojanānāmahaṃ śatam || 29 ||
[Analyze grammar]

tasmānnivartanaṃ yuktaṃ mama vākyena te vibho |
darśayitvā ca māṃ viṣṇorjyeṣṭhatvaṃ vraja sāṃpratam || 30 ||
[Analyze grammar]

tato hṛṣṭamanā bhūtvā gṛhītvā tāṃ caturmukhaḥ |
punarvarṣasahasrāṃte bhūmipṛṣṭhamupāgataḥ |
darśayāmāsa tāṃ viṣṇoreṣā liṃgasya mūrdhataḥ || 31 ||
[Analyze grammar]

mayā'nītā śubhā mālā labdhaścāṃtaṃ caturbhuja |
tvayā labdho na cāsatyaṃ vada me puruṣottama || 32 ||
[Analyze grammar]

viṣṇuruvāca |
anaṃtasyāprameyasya devadevasya śūlinaḥ |
nāhaṃ śaktaḥ paraṃ pāraṃ gaṃtuṃ brahmankathaṃcana || 33 ||
[Analyze grammar]

yadi tvayā'sya paryaṃto labdho brahmankathaṃcana |
tatte tuṣṭiṃ gato nūnaṃ devadevo maheśvaraḥ || 34 ||
[Analyze grammar]

nānyathā cāsya paryaṃto dṛśyate kena citkvacit |
tasmājjyeṣṭho bhavāñchreṣṭhaḥ kaniṣṭho'hamasaṃśayam || 35 ||
[Analyze grammar]

pulastya uvāca |
etasminneva kāle tu bhagavānvṛṣabhadhvajaḥ |
kopaṃ cakre mahārāja brahmāṇaṃ prati tatkṣaṇāt || 36 ||
[Analyze grammar]

athāha darśanaṃ gatvā dhigdhigvyarthaprajalpaka |
mithyā prajalpamānena kimidaṃ sāhasaṃ kṛtam || 37 ||
[Analyze grammar]

yasmāttvayā mṛṣā proktaṃ mama paryaṃtadarśanam |
tasmāttvaṃ sarvavarṇānāṃ pūjārho na bhaviṣyasi || 38 ||
[Analyze grammar]

ye ca tvāṃ pūjayiṣyaṃti mānavā moha saṃyutāḥ |
te kṛcchraṃ paramaṃ prāpya nāśaṃ yāsyaṃti kṛtsnaśaḥ || 39 ||
[Analyze grammar]

ketakyā ca tathā proktaṃ yasmāttasmātsuduṣṭayā |
asyā hi sparśanāllokaḥ śvapākatvaṃ prayāsyati || 40 ||
[Analyze grammar]

evaṃ śāpo tayordattvā devaḥ provāca keśavam |
prasannavadano bhūtvā tadā tuṣṭo maheśvaraḥ || 41 ||
[Analyze grammar]

bhagavānuvāca |
vāsudeva mahābāho tuṣṭaste'haṃ mahāmate |
satyasaṃbhāṣaṇādeva varaṃ varaya suvrata || 42 ||
[Analyze grammar]

śrīvāsudeva uvāca |
eṣa eva varaḥ ślāghyo yattvaṃ tuṣṭo maheśvaraḥ |
na cāpuṇyavatāṃ deva tvaṃ tuṣṭimadhigacchasi |
avaśyaṃ yadi me deyo varo deveśvara tvayā || 43 ||
[Analyze grammar]

liṃgametadanaṃtākhyaṃ laghutāṃ naya mā ciram |
yena sṛṣṭirbhavelloke vyāptaṃ viśvamanena tu || 44 ||
[Analyze grammar]

pulastya uvāca |
tataḥ saṃkṣipya talliṃgaṃ laghu kṛtvā maheśvaraḥ |
abravītkeśavaṃ bhūyaḥ śṛṇu vākyamidaṃ hare || 45 ||
[Analyze grammar]

etanmedhyatame deśe liṃgaṃ sthāpaya me hare |
pūjaya tvaṃ vidhānena paraṃ śreyaḥ prapatsyase || 46 ||
[Analyze grammar]

mama tejovinirdagdhaḥ kṛṣṇatvaṃ hi yato gataḥ |
kṛṣṇa eva tato nāma loke khyātiṃ gamiṣyati || 47 ||
[Analyze grammar]

kṛṣṇakṛṣṇeti te nāma prātarutthāya mānavaḥ |
kīrtayiṣyati yo bhaktyā sa yāti paramāṃ gatim || 48 ||
[Analyze grammar]

pulastya uvāca |
evamuktvā tamīśānastatraivāṃtaradhīyata |
vāsudevo'pi talliṃgaṃ gṛhītvā'rbudaparvate |
nirjhare sthāpayāmāsa supuṇye vimalodake || 49 ||
[Analyze grammar]

kṛṣṇatīrthaṃ tato jātaṃ nāmnā hi dharaṇītale |
śṛṇu pārthivaśārdūla tatra snātasya yatphalam || 50 ||
[Analyze grammar]

snātvā kṛṣṇahrade puṇye talliṃgaṃ paśyate tu yaḥ |
sarvatīrthodbhavaṃ śreyaḥ sa marttyo labhate'khilam || 51 ||
[Analyze grammar]

tathā ca sarvadānānāṃ niṣkāmaḥ prāpnuyātphalam |
sakāmo'pi phalaṃ ceṣṭaṃ yadyapi syātsudurllabham || 52 ||
[Analyze grammar]

tasmātsarvaprayatnena snānaṃ tatra samācaret |
ya icchecchāśvataṃ śreyo nātra kāryā vicāraṇā || 53 ||
[Analyze grammar]

ekādaśyāṃ mahārāja nirāhāro jitendriyaḥ |
yastatra jāgaraṃ kṛtvā liṃgasyāgre subhaktitaḥ || 54 ||
[Analyze grammar]

prabhāte kurute śrāddhaṃ yastu śraddhāsamanvitaḥ |
pitṛnsaṃtārayetsarvānpūrvajaiḥ saha dharmavit || 55 ||
[Analyze grammar]

tilānkṛṣṇānnarastatra brāhmaṇebhyo dadāti yaḥ |
brahmahatyādibhiḥ pāpaiḥ sa marttyo mucyate dhruvam || 56 ||
[Analyze grammar]

darśanādeva rājendra kṛṣṇatīrthasya mānavaḥ |
mucyate sarvapāpebhyo nātra kāryā vicāraṇā || 57 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe tṛtīye'rbudakhaṇḍe kṛṣṇatīrthamāhātmyavarṇanaṃnāma catustriṃśo'dhyāyaḥ || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 34

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: