Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

pulastya uvāca |
tataḥ piṃḍārakaṃ gacchettīrthaṃ pāpaharaṃ nṛpa |
yatra pūrvaṃ tapastaptaṃ maṃkinā brāhmaṇena ca |
siddhiṃ gatastathā rājaṃstīrthasyāsya prabhāvataḥ || 1 ||
[Analyze grammar]

purā maṃkirabhūdvipro nāmamātreṇa bhūpate |
mūrkho brāhmaṇakṛtyānāmanabhijñaḥ sumandadhīḥ || 2 ||
[Analyze grammar]

athāsau parvate ramye lokānāṃ nṛpasattama |
mahiṣī rakṣayāmāsa tataḥ piṃḍārakarmaṇi || 3 ||
[Analyze grammar]

kasyacittvatha kālasya tena vittamupārjitam |
dūrātkṛcchreṇa ca stokaṃ jagṛhe goyugaṃ tataḥ || 4 ||
[Analyze grammar]

tatastaddamayāmāsa goyugaṃ nṛpasattama |
atha daivavaśādrājandamitaṃ tasya goyugam || 5 ||
[Analyze grammar]

nibaddhamuṣṭramāsādya grīvādeśe balātsthitam |
athoṣṭrastvarayā rājannutthitastrāsatatparaḥ || 6 ||
[Analyze grammar]

goyugena hi grīvāyāṃ lambamānena bhūpate |
taddṛṣṭvā sumahāścaryaṃ vināśaṃ goyugasya tu || 7 ||
[Analyze grammar]

maṃkirvairāgyamāpannastyaktvā grāmaṃ vanaṃ yayau |
sa gatvā nirjharaṃ kañcidarbude nṛpasattama || 8 ||
[Analyze grammar]

trikālaṃ kurute snānaṃ gāyatrījapamuttamam |
tenāsau gatapāpo'bhūddivyadarśī ca bhūmipa || 9 ||
[Analyze grammar]

etasminneva kāle tu tena mārgeṇa śaṃkaraḥ |
saha gauryā viniṣkrāṃtaḥ krīḍārthaṃ ramyaparvate || 10 ||
[Analyze grammar]

sa dṛṣṭaḥ sahasā tena piṃḍāreṇa mahātmanā |
praṇāmamakarodrājaṃstatastaṃ śaṃkaro'bravīt || 11 ||
[Analyze grammar]

na vṛthā darśanaṃ me syādvaro me gṛhyatāṃ dvija |
yadabhīṣṭaṃ mahārāja yadyapi syātsudurlabham || 12 ||
[Analyze grammar]

piṃḍāraka uvāca |
gaṇo'haṃ tava deveśa bhavāni tripurāṃtaka |
yathā tathā kuru vibho nānyanme hṛdi vartate || 13 ||
[Analyze grammar]

etatpiṇḍārakaṃ tīrtha mama nāmnā prasidhyatu || 14 ||
[Analyze grammar]

bhagavānuvāca |
bhaviṣyasi gaṇo'smākaṃ dehāṃte tvaṃ dvijottama |
etatpiṃḍārakaṃnāma tīrthamatra bhaviṣyati || 15 ||
[Analyze grammar]

ahamatra mahāṣṭamyāṃ nivekṣyāmi mahāmate |
ye ca snānaṃ kariṣyaṃti saṃprāpte cāṣṭamīdine |
te yāsyaṃti paraṃ sthānaṃ yatrāhaṃ nityasaṃsthitaḥ || 16 ||
[Analyze grammar]

pulastya uvāca |
evamuktvā mahādevastatraivāṃtaradhīyata || |
maṃkiḥ piṃḍārakastatra tapastepe divāniśam || 17 ||
[Analyze grammar]

tataḥ kālena mahatā tyaktvā dehaṃ divaṃ gataḥ |
yatrāste bhagavānrudro gaṇastatra babhūva ha || 18 ||
[Analyze grammar]

tasmātsarvaprayatnena snānaṃ mantreṇa cācaret || 19 ||
[Analyze grammar]

rājendra mahiṣīdānamathāṣṭamyāṃ viśeṣataḥ |
ya icchati sadā'bhīṣṭamiha loke paratra ca || 20 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe tṛtīye'rbudakhaṇḍe piṃḍārakatīrthamāhātmyavarṇanaṃnāma paṃcaviṃśo'dhyāyaḥ || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 25

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: