Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

pulastya uvāca |
tato gacchennṛpaśreṣṭha tīrthaṃ trailokyaviśrutam |
tasminkanakhalaṃnāma parvate pāpanāśane || 1 ||
[Analyze grammar]

śṛṇu tatrā'bhavatpūrvaṃ yadāścaryaṃ mahīpate |
pārthivaḥ sumatirnāma saṃprāpto'rbudaparvate || 2 ||
[Analyze grammar]

sūryagrahe mahīpāla tīrthaṃ kanakhalaṃ gataḥ |
tena viprārthamānītaṃ suvarṇaṃ jātyameva hi || 3 ||
[Analyze grammar]

prabhūtaṃ patitaṃ toye pramādāttasya bhūpateḥ |
na labdhaṃ tena bhūpāla anveṣaṇapareṇa ca || 4 ||
[Analyze grammar]

tataḥ snātvā gṛhaṃ prāptaḥ paścāttāpasamanvitaḥ |
tataḥ kālena mahatā sa bhūyastatra cāgataḥ || 5 ||
[Analyze grammar]

snānārthaṃ bhāskare graste taṃ ca deśamapaśyata |
ciṃtayāmāsa medhāvī hyasmindeśe tadā mama || 6 ||
[Analyze grammar]

suvarṇaṃ patitaṃ hastānna ca labdhaṃ kathaṃcana || 7 ||
[Analyze grammar]

pulastya uvāca |
evaṃ ciṃtayatastasya vāguvācāśarīriṇī |
nātra nāśo'sti rājendra iha loke paratra ca || 8 ||
[Analyze grammar]

atra koṭiguṇaṃ jātaṃ suvarṇaṃ yatpurātanam |
paścāttāpastvayā bhūri kṛto yaddravyanāśane || 9 ||
[Analyze grammar]

tasmātsaṃkhyā ca saṃjātā tathaivākalpitasya ca |
ye'tra śraddhāsamāyuktāḥ suvarṇairnṛpasattama |
yatnācchrāddhaṃ kariṣyaṃti suvarṇaṃ ca viśeṣataḥ || 10 ||
[Analyze grammar]

brāhmaṇebhyaḥ pradāsyaṃti saṃkhyā tasya na vidyate |
atrānveṣaya deśe tvaṃ prāpsyase nā'tra saṃśayaḥ || 11 ||
[Analyze grammar]

sa śrutvā bhāratī tatra hyākāśādutthitāṃ nṛpa |
anveṣamāṇo'smindeśe suvarṇaṃ tacca labdhavān || 12 ||
[Analyze grammar]

śubhraṃ koṭiguṇaṃ prājyaṃ tatastuṣṭiṃ samāgataḥ |
jñātvā tīrthaprabhāvaṃ taṃ brāhmaṇebhyaḥ sahasraśaḥ |
pradadau ca dayāyukta uddiśya pitṛdevatāḥ || 13 ||
[Analyze grammar]

tatastasya prabhāveṇa sa dānasya mahīpatiḥ |
saṃjāto dhanadonāma yakṣo nānādhanapradaḥ || 14 ||
[Analyze grammar]

tatra yaḥ kurute śrāddhaṃ grahe sūryasya bhūmipa |
ākalpaṃ pitarastasya tṛptiṃ yāṃti sutarpitāḥ || 15 ||
[Analyze grammar]

snānena ṛṣayo devāstuṣṭiṃ yāṃti mahoragāḥ |
nāśaḥ saṃjāyate sadyaḥ pāpasya pṛthivīpate || 16 ||
[Analyze grammar]

tasmātsarvaprayatnena snānaṃ tatra samācaret |
yathāśaktyā tathā dānaṃ śrāddhaṃ ca nṛpasattama || 17 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe tṛtīye'rbudakhaṃḍe kanakhalatīrthamāhātmyavarṇanaṃnāma ṣaṅviṃśo'dhyāyaḥ || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 26

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: