Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

pulastya uvāca |
tato gacchennṛpaśreṣṭha piṇḍodakamanuttamam |
tīrthaṃ yatra tapastaptaṃ piṇḍodakadvijātinā || 1 ||
[Analyze grammar]

purā piṇḍodakonāma brāhmaṇo'bhūnmahāmate |
mandaprajño'lpamedhāvī sopādhyāyena pāṭhitaḥ || 2 ||
[Analyze grammar]

aśakto'dhyayanaṃ kartuṃ jāḍyabhāvānmahīpate |
sa vairāgyaṃ paraṃ gatvā saṃprāpto girigahvare || 3 ||
[Analyze grammar]

etasminneva kāletu tatraiva ca sarasvatī |
vīṇāvinodasaṃyuktā vivikte tamupasthitā || 4 ||
[Analyze grammar]

taṃ dṛṣṭvā brāhmaṇaṃ khinnaṃ vairāgyeṇa samanvitam |
kṛpāviṣṭā mahādevī vākyametaduvāca ha || 5 ||
[Analyze grammar]

sarasvatyuvāca |
kasmāttvaṃ khidyase vipra virakta iva bhāsase |
kasmānna hṛṣyasi hṛdā kasmādatra tvamāgataḥ |
vada śīghraṃ mahābhāga tavāṃtike vasāmyaham || 6 ||
[Analyze grammar]

piṇḍodaka uvāca |
ahaṃ vairāgyamāpanna upādhyāyatiraskṛtaḥ |
jñānahīno mahābhāge mṛtyuṃ vāṃchāmi sāṃpratam || 7 ||
[Analyze grammar]

na me sarasvatī devī jihvāgre parivartate |
kāraṇaṃ nānyadastīha mṛtyormama varānane |
dṛṣṭo'kasmāttvayā cāhaṃ tato yāsyāmi cānyataḥ |
maraṇaṃ hi mama śreyo mūkabhāvānna jīvitam || 9 ||
[Analyze grammar]

sarasvatyuvāca || |
ahaṃ sarasvatī devī sadāsminvaraparvate |
niśāsukhe trayodaśyāṃ karomi vasatiṃ dvija |
tasmāttvaṃ prārthaya varaṃ yadabhīṣṭaṃ sudurlabham || 10 ||
[Analyze grammar]

piṇḍodaka uvāca |
prasādāttava vai vāṇi sarvajñatvaṃ mamepsitam |
etattīrthaṃ tu mannāmnā khyātiṃ yātu śucismite || 11 ||
[Analyze grammar]

sarasvatyuvāca |
adyaprabhṛti sarvajño hyatra loke bhaviṣyasi |
nāmnā tava tathā tīrthametatkhyātiṃ prayāsyati || 12 ||
[Analyze grammar]

niśāmukhe trayodaśyāṃ yo'tra snānaṃ kariṣyati |
bhaviṣyati sa sarvajño yadyapi syātsumandadhīḥ || 13 ||
[Analyze grammar]

atra me satataṃ vāso bhaviṣyati dvijottama |
yasmāttasmātsadā snānaṃ kartavyaṃ susamāhitaiḥ || 14 ||
[Analyze grammar]

evamuktvā tato devī tatraivāṃtaradhīyata |
piṇḍodako hi sarvajño bhūtvātha svagṛhaṃ yayau |
vyasmāpayajjanānsarvāṃstattīrthasya samāśrayāt || 15 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśīti sāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe tṛtīye'rbudakhaṇḍe piṇḍodakatīrthamāhātmyavarṇanaṃnāmaikaviṃśo'dhyāyaḥ || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 21

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: