Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

pulastya uvāca |
tato gaccheta caṃdreśaṃ prabhāsaṃ nṛpasattama |
prabhā tatra purā prāptā caṃdreṇa sumahātmanā || 1 ||
[Analyze grammar]

dakṣasya kanyakā rājansaptaviṃśatisaṃkhyayā |
ūḍhāścaṃdreṇa tāḥ sarvā aśvinīpramukhāḥ purā || 2 ||
[Analyze grammar]

tāsāṃ madhye ca rohiṇyā saha reme sa nityadā |
tyaktāḥ sarvāśca caṃdreṇa dakṣakanyāḥ suduḥkhitāḥ |
gatvā svapitaraṃ natvā prāhurasrāvilekṣaṇāḥ || 3 ||
[Analyze grammar]

vayaṃ tyaktāḥ prajānātha nirdoṣāḥ patinā tataḥ |
śaraṇaṃ tvāmanuprāptā duḥkhena mahatānvitāḥ || 4 ||
[Analyze grammar]

gatirbhava suraśreṣṭha sarveṣāṃ tvaṃ hitaṃ kuru |
asmākamupadiśyainaṃ caṃdraṃ ca rohiṇīratam || 5 ||
[Analyze grammar]

pulastya uvāca |
sa tāsāṃ vacanaṃ śrutvā gato yatra niśākaraḥ |
abravīcca samaṃ paśya sarvāsu tanayāsu me || 6 ||
[Analyze grammar]

atha vrīḍāsamāyuktaścaṃdrastaṃ pratyabhāṣata |
tava vākyaṃ kariṣyāmi dakṣa gaccha namostu te || 7 ||
[Analyze grammar]

gate dakṣe tato bhūyaścaṃdramā rohiṇīrataḥ |
tyaktvā ca kanyakāḥ sarvāḥ prajāpatisamudbhavāḥ || 8 ||
[Analyze grammar]

atha gatvā punaḥ sarvā dakṣamūcuḥ suduḥkhitāḥ |
na kṛtaṃ tava vākyaṃ vai caṃdreṇaiva durātmanā || 9 ||
[Analyze grammar]

daurbhāgyaduḥkhasaṃtaptā mariṣyāma na saṃśayaḥ |
anena jīvitenāpi maraṇaṃ niścayaṃ bhavet || 10 ||
[Analyze grammar]

pulastya uvāca |
atha roṣasamāyukto dakṣo gatvā'bravīdvidhum |
mama vākyaṃ tvayā caṃdra yasmātpāpa kṛtaṃ na hi || 11 ||
[Analyze grammar]

kṣayameṣyasi tasmāttvaṃ yakṣmaṇā nāsti saṃśayaḥ |
evaṃ dattvā tataḥ śāpaṃ gato dakṣaḥ svamālayam || 12 ||
[Analyze grammar]

yakṣmaṇā vyāpitaścaṃdraḥ kṣayaṃ yāti dinedine |
kṣīṇo dyutivihīnastu ciṃtayāmāsa caṃdramāḥ || 13 ||
[Analyze grammar]

ki karttavyaṃ mayā tatra hyasmiñchāpe sudāruṇe |
atha kiṃ pūjayiṣyāmi sarvakāmapradaṃ śivam || 14 ||
[Analyze grammar]

sa evaṃ niścayaṃ kṛtvā gatorbudamathācalam |
tapastepe jitakrodho japahomaparāyaṇaḥ || 15 ||
[Analyze grammar]

tasmai tuṣṭo mahādevo varṣāṇāmayute gate |
abravīdvarado'smīti tato'smai darśanaṃ dadau || 16 ||
[Analyze grammar]

īśvara uvāca |
varaṃ varaya bhadraṃ te yatte manasi vartate |
tava dāsyāmyahaṃ caṃdra yadyapi syātsudurllabham || 17 ||
[Analyze grammar]

caṃdra uvāca |
vyādhikṣayaṃ suraśreṣṭha kuru me tripurāṃtaka |
yakṣmaṇā vyāpito deho mamāyaṃ ca jagatpate || 18 ||
[Analyze grammar]

īśvara uvāca |
dakṣaśāpena te caṃdra yakṣmā kāye vyavasthitaḥ |
na śakto hyanyathā kartuṃ śāpastasya mahātmanaḥ || 19 ||
[Analyze grammar]

tasmāttvaṃ tasya tāḥ sarvāḥ kanyakā mama vākyataḥ |
niśākara samaṃ paśya tava vyādhirgamiṣyati || 20 ||
[Analyze grammar]

kṛṣṇe kṣayaśca te caṃdra śukle vṛddhirbhaviṣyati |
varaṃ varaya bhadraṃ te anyamiṣṭaṃ sudurllabham || 21 ||
[Analyze grammar]

caṃdra uvāca |
caṃdragrahe naro yo'tra somavāre ca śaṃkara |
bhaktyā snānaṃ karotyeva sa yātu paramāṃ gatim || 22 ||
[Analyze grammar]

piṇḍadānena deveśa svargaṃ gacchaṃtu pūrvajāḥ |
prasādāttava deveśa tīrthaṃ bhavatu muktidam || 23 ||
[Analyze grammar]

īśvara uvāca |
bhaviṣyaṃti naro'traiva vipāpmāno niśākara |
yasmātprabhā tvayā prāptā tīrthe'sminvimalodake || 24 ||
[Analyze grammar]

prabhāsatīrthaṃ vikhyātaṃ tasmādetadbhaviṣyati |
yatra somagrahe prāpte somavāre viśeṣataḥ || 25 ||
[Analyze grammar]

kariṣyaṃti narāḥ snānaṃ te yāsyaṃti parāṃ gatim |
ye'tra śrāddhaṃ kariṣyaṃti piṃḍadānaṃ tathā narāḥ || 26 ||
[Analyze grammar]

gayāśrāddhasamaṃ puṇyaṃ teṣāṃ caṃdra bhaviṣyati |
tathā dānaṃ prakartavyaṃ soma lokairgrahe tava || 27 ||
[Analyze grammar]

pulastya uvāca |
evamuktvā virūpākṣastatraivāṃtaradhīyata |
candro'pi bubhuje sarvāḥ patnīśca dakṣasaṃbhavāḥ || 28 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ sahitāyāṃ saptame prabhāsakhaṇḍe tṛtīye'rbudakhaṇḍe caṃdraprabhāsatīrthamāhātmyavarṇanaṃnāma viṃśo'dhyāyaḥ || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 20

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: