Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

pulastya uvāca |
tato gacchennṛpaśreṣṭha tīrthaṃ trailokyaviśrutam |
aṃbarīṣasya rājarṣeraiśānyāṃ pāpanāśanam || 1 ||
[Analyze grammar]

yatra svayaṃ hṛṣīkeśaḥ kāle ca kalisaṃjñake |
tasya vākyādṛtastīrthe svayaṃ hi paritiṣṭhati || 2 ||
[Analyze grammar]

purāsītpṛthivīpālo hyaṃbarīṣo yuge kṛte |
harimārādhayāmāsa tapastepe suduṣkaram || 3 ||
[Analyze grammar]

tasmiṃstīrthe sa rājendro mitabhakṣo jitendriyaḥ |
sahasramekaṃ varṣāṇāṃ tata āsītphalāśanaḥ || 4 ||
[Analyze grammar]

sahasre dve tato rājañchīrṇaparṇāśano'bhavat |
sahasre dve tato bhūyo jalāhāro babhūva ha || 5 ||
[Analyze grammar]

sahasratritayaṃ rājanvāyubhakṣo babhūva ha |
cintayanpuṃḍarīkākṣaṃ mānase śraddhayānvitaḥ || 6 ||
[Analyze grammar]

daśa varṣasahasrānte tataśca nṛpasattama |
tutoṣa bhagavānviṣṇustasyāsau darśanaṃ dadau || 7 ||
[Analyze grammar]

kṛtvā devapate rūpamāruhyairāvataṃ gajam |
abravīdvarado'smīti aṃbarīṣaṃ narādhipam || 8 ||
[Analyze grammar]

iṃdra uvāca |
varaṃ varaya bhadraṃ te rājanyanmanasīpsitam |
tvāṃ dṛṣṭvā bhaktisaṃyuktamāgato'hamasaṃśayam || 9 ||
[Analyze grammar]

aṃbarīṣa uvāca |
muktiṃ dātumaśaktosi tvaṃ ca vṛtraniṣūdana |
tava prasādāddeveśa trailokyaṃ mama varttate |
svāgataṃ gaccha deveśa na varo rocate mama || 10 ||
[Analyze grammar]

sarvathā dāsyate mahyaṃ varaṃ tuṣṭaścaturbhujaḥ |
tadāhaṃ pratigṛhṇāmi gaccha deva namostu te || 11 ||
[Analyze grammar]

indra uvāca |
varaṃ varaya rājarṣe yatte manasi varttate |
brahmaviṣṇutrinetrāṇāmahamīśo nṛpotama || 12 ||
[Analyze grammar]

anyeṣāṃ caiva devānāṃ trailokyasyāpyahaṃ vibhuḥ |
varaṃ varaya tasmāttvaṃ prasādānme sudurllabham || 13 ||
[Analyze grammar]

prasanne mayi rājendra prasannāḥ sarvadevatāḥ |
kuru me vacanaṃ rājangṛhyatāṃ varamuttamam || 14 ||
[Analyze grammar]

aṃbarīṣa uvāca |
rājā tvaṃ sarvadevānāṃ trailokyasya tatheśvaraḥ |
saptadvīpavatī rājā ahaṃ vṛtraniṣūdana || 15 ||
[Analyze grammar]

haṣīkeśasya sadbhaktaṃ viddhi māṃ tāta niścayam |
āgataśca hṛṣīkeśo varaṃ dāsyatyasaṃśayam || 16 ||
[Analyze grammar]

indra uvāca |
dadato mama bhūpāla na gṛhṇāsi varaṃ yadi |
vajraṃ tvāṃ prerayiṣyāmi vadhāya kṛtaniścayaḥ || 17 ||
[Analyze grammar]

evamuktvā sahasrākṣaḥ sṛkkiṇī parilelihan |
kuliśaṃ bhrāmayāmāsa gṛhītvā dakṣiṇe kare || 18 ||
[Analyze grammar]

tasyevaṃ bhrāmyamāṇasya mahotpātā babhūvire |
tataḥ parvataśṛṃgāṇi viśīrṇāni samaṃtataḥ || 19 ||
[Analyze grammar]

āvṛtaṃ gagana meghairvidhunvānairmahīṃ tadā |
na kiṃciddṛśyate tatra sarvaṃ saṃtamasāvṛtam || 20 ||
[Analyze grammar]

etasminneva kāle tu sa rājā harivatsalaḥ |
nimīlya locane svīye samādhistho babhūva ha || 21 ||
[Analyze grammar]

tatastuṣṭo jagannātha sākṣātpratyakṣatāṃ gataḥ |
airāvataḥ sa garuḍastatkṣaṇātsamajāyata || 22 ||
[Analyze grammar]

tamuvāca hṛṣīkeśo meghagaṃbhīrayā girā |
dhyānasthitaṃ nṛpaśreṣṭhaṃ śaṃkha cakragadādharaḥ || 23 ||
[Analyze grammar]

śrībhagavānuvāca |
parituṣṭo'smi te vatsānanyabhakta janeśvara |
varaṃ varaya bhadraṃ te yadyapi syātsudurlabham || 24 ||
[Analyze grammar]

aṃbarīṣa uvāca |
yadi prasanno bhagavanyadi deyo varo mama |
saṃsārābdhestāraṇāya varado bhava me hare || 25 ||
[Analyze grammar]

pulastya uvāca |
athāha bhagavānviṣṇuraṃbarīṣaṃ janādhipam |
jñānayogaṃ suvistīrṇaṃ saṃsārakṣayakāraṇam || 26 ||
[Analyze grammar]

yasmiñjāte naraḥ sadyaḥ saṃsārānmucyate nṛpa |
śrutvā sa nṛpatiḥ samyakpraṇamyovāca keśavam || 27 ||
[Analyze grammar]

aṃbarīṣa uvāca |
bhagavanyastvayā prokto yogo'yaṃ mama vistarāt |
durjñeyaḥ sa nṛṇāṃ deva viśeṣācca kalau yuge || 28 ||
[Analyze grammar]

api cetsuprasanno'si kriyāyogaṃ bravīhi me |
lokānāṃ tāraṇārthāya śaṃkhacakragadādhara || 29 ||
[Analyze grammar]

pulastya uvāca |
tatastasmai narendrāya kriyāyogaṃ janārddanaḥ |
yathāyogyaṃ nṛpaśreṣṭha kathayāmāsa keśavaḥ || 30 ||
[Analyze grammar]

taṃ śrutvā tuṣṭahṛdayoṃ'barīṣo vākyamabravīt || 31 ||
[Analyze grammar]

aṃbarīṣa uvāca |
yadi tuṣṭo'si bhagavanrūpeṇānena mādhava |
mamāśrame tvaṃ deveśa sadā sannihito bhava || 32 ||
[Analyze grammar]

yatastvatpratimāmekāmarcayāmi vidhānataḥ |
pūjayiṣyaṃti lokāstvāṃ śaṃkhacakragadādharam || 33 ||
[Analyze grammar]

pulastya uvāca |
tathokto mādhavenāsau cakāra harimaṃdiram |
pratimāṃ pūjayāmāsa gandhapuṣpānulepanaiḥ || 34 ||
[Analyze grammar]

tataḥ kālena mahatā bhagavānviṣṇumaṃdire |
tenaiva vapuṣā prāptaḥ saputraḥ sahabāṃdhavaḥ || 35 ||
[Analyze grammar]

adyāpi bhagavānviṣṇuḥ satyavākyena bhūpateḥ |
sadā saṃnihito viṣṇustasminnavasare kalau || 36 ||
[Analyze grammar]

tadārabhya mahārāja kriyāyogo dharātale |
pravṛttaḥ pratimākāraḥ kāle ca kalisaṃjñake || 37 ||
[Analyze grammar]

yastaṃ pūjayate bhaktyā hṛṣīkeśe nṛpārbude |
sa yāti viṣṇusālokyaṃ prasādācca harernṛpa || 38 ||
[Analyze grammar]

ekādaśyāṃ mahārāja jāgaraṃ yaḥ sadā nṛpa |
kariṣyati nirāhāro hṛṣīkeśāgrataḥ sthitaḥ |
sa yāsyati paraṃ sthānaṃ durllabhaṃ tridaśairapi || 39 ||
[Analyze grammar]

yatpuṇyaṃ kapilādāne kārtikyāṃ jyeṣṭhapuṣkare |
tatphalaṃ labhate marttyo hṛṣīkeśasya darśanāt || 40 ||
[Analyze grammar]

śukle vā yadi vā kṛṣṇe saṃprāpte harivāsare |
yaḥ paśyati hṛṣīkeśamaśvamedhaphalaṃ labhet || 41 ||
[Analyze grammar]

tasmātsarvaprayatnena pūjayettu vidhānataḥ |
yastatra caturo māsansamyagvrataparāyaṇaḥ |
abhyarcayeddhṛṣīkeśaṃ na sa bhūyo'bhijāyate || 42 ||
[Analyze grammar]

ekaḥ sarvāṇi tīrthāni karoti nṛpasattama |
paśyatyanyo hṛṣīkeśaṃ cāturmāsyaṃ samāhitaḥ || 43 ||
[Analyze grammar]

eko dānāni sarvāṇi brāhmaṇebhyaḥ prayacchati |
paśyatyanyo hṛṣīkeśaṃ cāturmāsyaṃ samāhitaḥ || 44 ||
[Analyze grammar]

ekaḥ kanyāsahasraṃ tu pradadyācca yathāvidhi |
paśyatyanyo hṛṣīkeśaṃ cāturmāsyaṃ samāhitaḥ || 45 ||
[Analyze grammar]

sūryagrahe kurukṣetre dadyāddānamanuttamam |
paśyatyanyo hṛṣīkeśaṃ cāturmāsyaṃ samāhitaḥ || 46 ||
[Analyze grammar]

agniṣṭomādibhiryajñairyajatyekaḥ sadakṣiṇaiḥ |
paśyatyanyo hṛṣīkeśaṃ cāturmāsyaṃ samāhitaḥ || 47 ||
[Analyze grammar]

eko himālayaṃ gatvā tyajati sva kalevaram |
paśyatyanyo haṣīkeśaṃ cāturmāsyaṃ samāhitaḥ || 48 ||
[Analyze grammar]

ekastu bhṛgupātena tyajeddehaṃ sutīrthake |
paśyatyanyo hṛṣīkeśaṃ cāturmāsyaṃ samāhitaḥ || 49 ||
[Analyze grammar]

ekaḥ prāyopaveśena prāṇāṃstyajati mānavaḥ |
paśyatyanyo hṛṣīkeśaṃ cāturmāsyaṃ samāhitaḥ || 50 ||
[Analyze grammar]

brahmajñānaṃ vadatyekaḥ śrutvā jñānavi śāradaḥ |
paśyatyanyo hṛṣīkeśaṃ cāturmāsyaṃ samāhitaḥ || 51 ||
[Analyze grammar]

gayāśrāddhaṃ karotyekaḥ pitṛpakṣe nṛpottama |
paśyatyanyo hṛṣīkeśaṃ cāturmāsyaṃ samāhitaḥ || 52 ||
[Analyze grammar]

cāṃdrāyaṇasahasraṃ ca karotyekaḥ samāhitaḥ |
paśyatyanyo hṛṣīkeśaṃ cātumāsyaṃ samāhitaḥ || 53 ||
[Analyze grammar]

vrataṃ tapaḥ sahasrābdamekaḥ samyakcarennaraḥ |
paśyatyanyo hṛṣīkeśaṃ cāturmāsyaṃ samāhitaḥ || 54 ||
[Analyze grammar]

ekastu caturo vedānsamyakpaṭhati brāhmaṇaḥ |
paśyatyanyo hṛṣīkeśaṃ cāturmāsyaṃ samāhitaḥ || 55 ||
[Analyze grammar]

bahunā kimihoktena śṛṇu saṃkṣepato nṛpa |
ekatastu bhavetsarvamekato haridarśanam || 56 ||
[Analyze grammar]

tasmātsarvaprayatnena sthātavyaṃ harisaṃnidhau |
ambarīṣasya rājarṣeḥ sthānake pāpanāśane || 57 ||
[Analyze grammar]

ekatastu hṛṣīkeśa ekataḥ karṇikeśvaraḥ |
tayormartyā mṛtā ye ca mānavā nṛpasattama || 58 ||
[Analyze grammar]

api kṛtvā mahatpāpaṃ gacchaṃti harisannidhau |
hṛṣīkeśaṃ samālokya sadyo muktimavāpnuyāt || 59 ||
[Analyze grammar]

puṣpamekaṃ hṛṣīkeśe yaścāropayate nṛpa |
sukhasaubhāgyasaṃyukta iha loke paratra ca || 60 ||
[Analyze grammar]

hṛṣīkeśasya yo bhaktyā kariṣyatyanulepanam |
sa yāsyati paraṃ sthānaṃ jarāmaraṇavarjitam || 61 ||
[Analyze grammar]

saṃmārjanaṃ ca tasyāgre yaḥ karoti samāhitaḥ |
yāvatyo reṇavastatra tāvadvarṣaśatāni saḥ |
modate viṣṇulokastho nātra kāryā vicāraṇā || 62 ||
[Analyze grammar]

kārtike śuklapakṣe ca ekādaśyāṃ nṛpottama |
dīpamāropayedyaśca hṛṣīkeśāgrato nṛpa || 63 ||
[Analyze grammar]

yathāyathā prakāśeta pāpaṃ janmāṃtarārjitam |
tathātathā vrajennāśaṃ tasya kāyādaśeṣataḥ || 64 ||
[Analyze grammar]

paṃcāmṛtena yaḥ pūjāṃ hṛṣīkeśe kariṣyati |
dadhnā kṣīreṇa vā yastu na sa bhūyo'bhijāyate || 65 ||
[Analyze grammar]

tasmātsarvaprayatnena hṛṣīkeśaṃ samarcayet |
saṃsārabaṃdhato rājanmuktimāpnoti mānavaḥ || 66 ||
[Analyze grammar]

hṛṣīkeśe viśeṣeṇa karttavyaṃ pūjanaṃ sadā || 67 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṃḍe tṛtīye'rbudakhaṇḍe hṛṣīkeśamāhātmya varṇanaṃnāma trayodaśo'dhyāyaḥ || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 13

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: