Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

pulastya uvāca |
tato gacchennṛpaśreṣṭha bhadrakarṇaṃ mahāhradam |
trinetrābhāḥ śilā yatra dṛśyaṃte'dyāpi bhūriśaḥ || 1 ||
[Analyze grammar]

tasyaiva paścime bhāge liṃgamasti pinākinaḥ |
yaṃ dṛṣṭvā mānavastatra trinetrasadṛśo bhavet || 2 ||
[Analyze grammar]

bhadrakarṇagaṇonāma purāsīcchivavallabhaḥ |
tenātra sthāpitaṃ liṃgaṃ hradaścaiva vinirmitaḥ || 3 ||
[Analyze grammar]

kenacittvatha kālena saṃgrāme dānavaiḥ saha |
yuyudhe purataḥ śaṃbhornānāgaṇasamanvitaḥ || 4 ||
[Analyze grammar]

naṣṭe skaṃde hate sainye vīrabhadre parājite |
gatāste bhayasaṃtrastā mahākāle vinirjite || 5 ||
[Analyze grammar]

balavānnamucirnāma dānavo balavattaraḥ |
khaḍgacarmadharaḥ śīghraṃ maheśvaramupādravat || 6 ||
[Analyze grammar]

bhadrakarṇastu taṃ dṛṣṭvā dānavaṃ tadanaṃtaram |
pataṃtaṃ saṃmukhastasya tiṣṭhatiṣṭheti cābravīt || 7 ||
[Analyze grammar]

chittvā'simasinā tasya carma cāpi mahābalaḥ |
stanayoraṃtare daityaṃ kopāviṣṭo'hanannṛpa || 8 ||
[Analyze grammar]

athāsau nihatastena praviśya vipulaṃ tamaḥ |
nipapāta mahīpṛṣṭhe vāyubhagna iva drumaḥ |
vadhaṃ prāptastu daityo'sau natvā haramasau sthitaḥ |
satye sthitaṃ ca taṃ dṛṣṭvā tatastuṣṭo maheśvaraḥ || 10 ||
[Analyze grammar]

śrībhagavānuvāca |
tava vīryeṇa saṃtuṣṭo dharmeṇa ca viśeṣataḥ |
varaṃ varaya bhadraṃ te nityaṃ yo hṛdaye sthitaḥ || 11 ||
[Analyze grammar]

bhadrakarṇaṃ uvāca |
yanmayā sthāpitaṃ liṃgamarbude surasattama |
atrāstu tava sāṃnidhyaṃ hrade'smiṃśca sthiro bhava || 12 ||
[Analyze grammar]

śrībhagavānuvāca |
māghamāse caturddaśyāṃ kṛṣṇapakṣe sadā mama |
sāṃnidhyaṃ ca viśeṣeṇa hrade liṃge bhaviṣyati || 13 ||
[Analyze grammar]

bhadrakarṇahrade snātvā trinetraṃ yaḥ samāhitaḥ |
drakṣyate sa tu me sthānaṃ śāśvataṃ yāsyati dhuvam || 14 ||
[Analyze grammar]

tasmātsarvatra yatnena snānaṃ tatra samācaret |
pūjayitvā ca talliṃgaṃ śivalokaṃ sa gacchati || 15 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṃḍe tṛtīye'rbudakhaṃḍe bhadrakarṇahradatrinetramāhātmyavarṇanaṃnāmāṣṭamo'dhyāyaḥ || 8 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 8

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: