Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

devyuvāca |
devadeva jagannātha saṃsārārṇavatāraka |
savistaraṃ tu me brūhi ṛṣitoyāmahodayam || 1 ||
[Analyze grammar]

ṛṣitoyeti tannāma kathaṃ khyātaṃ dharātale |
kathaṃ sā punarāyātā devadāruvane śubhe || 2 ||
[Analyze grammar]

īśvara uvāca |
śṛṇu devi pravakṣyāmi sāvadhānā vaco mama |
māhātmyamṛṣitoyāyāḥ sarvapātakanāśanam || 3 ||
[Analyze grammar]

devadāruvane puṇya ṛṣayastapasā yutāḥ |
nivasaṃti varārohe śataśotha sahasraśaḥ || 4 ||
[Analyze grammar]

teṣāṃ nivasatāṃ tatra bahukālo gataḥ priye |
putrapautraiḥ pravṛddhāste dārukaṃ vyāpya saṃsthitāḥ || 85 ||
[Analyze grammar]

te sarve ciṃtayāmāsuḥ sametya ca parasparam |
sarasvatī mahāpuṇyā śirasyādhāya vāḍavam || 6 ||
[Analyze grammar]

prabhāsaṃ cirakālena kṣetraṃ caiva gamiṣyati |
vāpīkūpataḍāgādi muktvā sāgaragāminīm || 7 ||
[Analyze grammar]

nāhlādaṃ kurute cetaḥ snānadānajapeṣu ca |
brahmāṇaṃ prārthayiṣyāmo gatvā brahmaniketanam || 8 ||
[Analyze grammar]

īśvara uvāca |
evaṃ nimantrya te sarve ṛṣayastapasojjvalāḥ |
gatāste brahmalokaṃ tu draṣṭuṃ devaṃ pitāmaham |
tuṣṭuvurvividhaiḥ stotrairbrahmāṇaṃ kamalodbhavam || 9 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
namaḥ praṇavarūpāya viśva kartre namonamaḥ |
tathā viśvasya rakṣitre namo'stu paramātmane || 10 ||
[Analyze grammar]

tathā tasyaiva saṃhartre namo brahmasvarūpiṇe |
pitāmaha namastubhyaṃ surajyeṣṭha namo'stu te || 11 ||
[Analyze grammar]

caturvaktra namastubhyaṃ padmayone namo'stu te |
viraṃcaye namastubhyaṃ vidhaye vedhase namaḥ || 12 ||
[Analyze grammar]

cidānanda namastubhyaṃ hiraṇyagarbha te namaḥ |
haṃsavāhana te nityaṃ padmāsana namo'stute || 13 ||
[Analyze grammar]

evaṃ saṃstuvatāṃ teṣāmṛṣīṇāmūrdhvaretasām |
uvāca paramaprīto brahmā loka pitāmahaḥ || 14 ||
[Analyze grammar]

svāgataṃ vai dvijaśreṣṭhā yuṣmākaṃ kṛtavānaham |
stotreṇānena divyena vṛṇudhvaṃ varamuttamam || 15 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
abhiṣekāya no deva nadī pāpapraṇāśinī |
vilokyate suraśreṣṭha dehi no varamuttamam || 16 ||
[Analyze grammar]

īśvara uvāca |
ityuktastaistadā brahmā munibhistapasojjvalaiḥ |
vīkṣāṃcakre tadā sarvā mūrtimatyaśca nimnagāḥ || 17 ||
[Analyze grammar]

gaṅgā ca yamunā caiva tathā devī sarasvatī |
candrabhāgā ca revā ca śarayūrgaṃḍakī tathā || 18 ||
[Analyze grammar]

tāpī caiva varārohe tathā godāvarī nadī |
kāverī candraputrī ca śiprā carmaṇvatī tathā || 19 ||
[Analyze grammar]

sindhuśca vedikā caiva nadāḥ sarve varānane |
mūrtimatyaḥ sthitāḥ sarvāḥ pavitrāḥ pāpanāśinī || 20 ||
[Analyze grammar]

dṛṣṭvā pitāmahaḥ sarvā gatvarā dharaṇīṃ prati |
devadāruvane ramye prabhāse kṣetra uttame |
kamaṇḍalau kṛtā dṛṣṭirviviśustāḥ kamaṇḍalum || 21 ||
[Analyze grammar]

|brahmovāca |
dhṛtāḥ sarvā mahāpuṇyā nadyo brahmakamaṇḍalau |
praviṣṭāḥ pṛthivīṃ yāṃtu ṛṣīṇāmanukampayā || 22 ||
[Analyze grammar]

prahiṇomi yadyekāṃ ca hyanyā ruṣyati me dvijāḥ |
tasmātsarvāḥ pramokṣyāmi kamaṇḍalukṛtālayāḥ || 23 ||
[Analyze grammar]

īśvara uvāca |
tato brahmā mumocā'tha tatrasthāśca mahāpagāḥ |
muktvā brahmā munīnsarvānprovācedaṃ punaḥpunaḥ || 24 ||
[Analyze grammar]

ṛṣibhiḥ prārthyamānena nadyo muktā mayā yataḥ |
toyarūpā mahāvegā abhiṣekāya satvarāḥ || 25 ||
[Analyze grammar]

ṛṣitoyeti nāmnā sā bhaviṣyati dharātale |
ṛṣīṇāṃ vallabhā devī sarvapātakanāśinī || 26 ||
[Analyze grammar]

īśvara uvāca |
evaṃ devi samāyātā devadāruvane nadī |
ṛṣitoyeti vikhyātā pavitrā ca varānane || 27 ||
[Analyze grammar]

tūryaduṃdubhinirghoṣairvedamaṅgalaniḥsvanaiḥ |
samudraṃ prāpitā devī ṛṣibhirvedapāragaiḥ || 28 ||
[Analyze grammar]

sarvatra sulabhā devī triṣu sthāneṣu durlabhā |
mahodaye mahātīrthe mūlacaṃḍīśasannidhau || 29 ||
[Analyze grammar]

samudreṇa sametā tu yatra sā pūrvavāhinī |
yatrarṣitoyā labhyeta tatra kiṃ mṛgyate param || 30 ||
[Analyze grammar]

manuṣyāste sadā dhanyāstattoyaṃ tu pibaṃti ye |
asthīni yatra līyaṃte ṣaṇmāsābhyantareṇa tu || 31 ||
[Analyze grammar]

prātaḥkāle vahedgaṃgā sāyaṃ ca yamunā tathā || 32 ||
[Analyze grammar]

nadīsahasrasaṃyuktā madhyāhne tu sarasvatī |
aparāhṇe vahedrevā sāyāhne sūryaputrikā || 33 ||
[Analyze grammar]

evaṃ jānannaro yastu tatra snāna vicakṣaṇaḥ |
ācaredvidhinā śrāddhaṃ sa tasyāḥ phalabhāgbhavet || 34 ||
[Analyze grammar]

evaṃ saṃkṣepataḥ proktamṛṣitoyāmahodayam |
sarvapāpaharaṃ nṛṇāṃ sarvakāmaphalapradam || 35 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṃḍe prathame prabhāsakṣetramāhātmya ṛṣitoyāmāhātmyavarṇanaṃnāma saptanavatyuttaradviśatatamo'dhyāyaḥ || 297 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 297

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: