Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
ṛṣitoyāpaścime tu tatra gavyūtimātrataḥ |
saṃgāleśvaranāmāsti sarvapātakanāśanaḥ || 1 ||
[Analyze grammar]

guptastatra prayāgaśca devo vai mādhavastathā |
jāhnavī yamunā caiva devī tatra sarasvatī || 2 ||
[Analyze grammar]

anyāni tatra tīrthāni bahūni ca varānane |
snātvā dṛṣṭvā pūjayitvā muktaḥ syātsarvakilbiṣaiḥ || 3 ||
[Analyze grammar]

pārvatyuvāca |
kathaya tvaṃ maheśāna sarvadevanamaskṛta |
tīrtharājaḥ prayāgastu kathaṃ viṣṇuḥ sanātanaḥ || 4 ||
[Analyze grammar]

kathaṃ gaṃgā ca yamunā tathā devī sarasvatī |
anyānyapi bahūnyeva tīrthāni vṛṣabhadhvaja || 5 ||
[Analyze grammar]

samāyātāni tatraiva saṃgāleśvarasaṃnidhau |
saṃgāleśeti kiṃ nāma hyetanme vada kautukam || 6 ||
[Analyze grammar]

īśvara uvāca |
purā vai liṃgapatane sarvadevasamāgame |
sārdhatritayakoṭīni puṇyāni surasundari || 7 ||
[Analyze grammar]

tīrthāni tīrtharājo'yaṃ prayāgaḥ samupasthitaḥ |
ātmānaṃ gopayāmāsa tīrthakoṭibhirāvṛtam || 8 ||
[Analyze grammar]

tatastatra samāyātā brahmaviṣṇupurogamāḥ |
vibudhāstīrtharājaṃ taṃ dadṛśurdivyacakṣuṣā || 9 ||
[Analyze grammar]

tīrthakoṭibhirākīrṇaṃ pavitraṃ pāpanāśanam |
liṃgasya patanaṃ śrutvā mahāduḥkhena saṃvṛtāḥ || 10 ||
[Analyze grammar]

sthitāḥ sarve tadā devi brahmādyāḥ surasattamāḥ || 11 ||
[Analyze grammar]

etasminneva kāle tu devo rudraḥ sanātanaḥ |
nirānaṃdaḥ samāyāto vākyametaduvāca ha || 12 ||
[Analyze grammar]

śṛṇudhvaṃ vacanaṃ devā brahmaviṣṇupurogamāḥ |
ṛṣiśāpānnipatitaṃ mama liṃgamanuttamam |
tasmālliṃgaṃ pūjayata sarva kāmārthasiddhaye || 13 ||
[Analyze grammar]

evamuktvā mahādevo deśe tasminsthitaḥ priye |
brāhmaṃ ca vaiṣṇavaṃ raudraṃ tatra kuṇḍatrayaṃ smṛtam || 14 ||
[Analyze grammar]

caturthaṃ trisaṃgamākhyaṃ nadīnāṃ yatra saṃgamaḥ |
gaṃgāyāśca sarasvatyāḥ sūryaputryāstathaiva ca || 15 ||
[Analyze grammar]

koṭirekā ca tīrthānāṃ brahmakuṇḍe vyavasthitā |
tathā ca vaiṣṇave kuṇḍe koṭirekā prakīrtitā || 16 ||
[Analyze grammar]

sārdhakoṭistu saṃproktā śivakuṇḍe prakīrtitā |
paścime brahmakuṇḍaṃ ca pūrve vai vaiṣṇavaṃ smṛtam || 17 ||
[Analyze grammar]

madhyabhāge sthitaṃ yacca rudrakuṇḍaṃ prakīrtitam |
kuṇḍamadhyādvinirgatya yatra gaṃgā varānane || 18 ||
[Analyze grammar]

sūryaputryā sametā ca tattrisaṃgama ucyate |
anayoraṃtare sūkṣme tatra guptā sarasvatī || 19 ||
[Analyze grammar]

eṣu sannihito nityaṃ prayāgastīrthanāyakaḥ |
atrāgatya naro yastu māghamāse varānane || 20 ||
[Analyze grammar]

snāyātprabhātasamaye makarasthe ravau priye |
kiñcidabhyudite sūrye śṛṇu tasya ca yatphalam || 21 ||
[Analyze grammar]

ādyenaikena snānena pāpaṃ yanmanasā kṛtam |
vyapohati naraḥ samyakchraddhāyukto jitendriyaḥ || 22 ||
[Analyze grammar]

vācikaṃ tu dvitīyena kāyikaṃ tu tṛtīyakāt |
saṃsargajaṃ caturthena rahasyaṃ pañcamena tu || 23 ||
[Analyze grammar]

upapātakāni ṣaṣṭhena snānenaiva vyapohati || 24 ||
[Analyze grammar]

abhiṣekeṇa kuṇḍānāṃ saptakṛtvo varānane |
mahāṃti caiva pāpāni kṣālyaṃte puruṣaiḥ sadā || 25 ||
[Analyze grammar]

yaḥ snāti sakalaṃ māsaṃ prayāge guptasaṃjñake |
brahmādibhirna tadvaktuṃ śakyate kalpakoṭibhiḥ || 26 ||
[Analyze grammar]

yāni kāni ca tīrthāni prabhāse saṃti bhāmini |
tebhyo'tivallabhaṃ tīrthaṃ sarvapāpapraṇāśanam || 27 ||
[Analyze grammar]

eṣāṃ saṃrakṣaṇārthāya mayā vai tatra mātaraḥ |
pūjanīyāḥ prayatnena naivedyairvividhaiḥ śubhaiḥ || 28 ||
[Analyze grammar]

kṛṣṇapakṣe caturdaśyāṃ śraddhāyuktena cetasā |
tāsāmanucarā devi bhūtapretāśca koṭiśaḥ || 29 ||
[Analyze grammar]

teṣāṃ bhayavināśāya tā mātṝśca prapūjayet |
asmiṃstīrthe naraḥ snātvā brahmahatyāṃ vyapohati || 30 ||
[Analyze grammar]

yaḥ kaścitkurute śrāddhaṃ pitṝnuddiśya bhaktitaḥ |
uddharecca piturvargaṃ māturvargaṃ narottamaḥ || 31 ||
[Analyze grammar]

vṛṣabhastatra dātavyaḥ samyagyātrāphalepsubhiḥ |
evaṃ yaḥ kurute yātrāṃ tasya phalamanantakam || 32 ||
[Analyze grammar]

evaṃ guptaprayāgasya māhātmyaṃ kathitaṃ tava |
śrutvābhinandya puruṣaḥ prāpnuyācchaṃkarālayam || 33 ||
[Analyze grammar]

iti śrīskāṃdemahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsakṣetramāhātmye guptaprayā gamāhātmyavarṇanaṃnāmāṣṭanavatyuttaradviśatatamo'dhyāyaḥ || 298 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 298

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: