Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tato gacchenmahādevi kuberasthānamuttamam |
yatra siddhaḥ purā devi kubero dhanado'bhavat || 1 ||
[Analyze grammar]

brāhmaṇaścaurarūpeṇa tatra sthāne'vasatpurā |
sa ca me bhaktiyogena purā vai dhanadaḥ kṛtaḥ || 2 ||
[Analyze grammar]

devyuvāca |
kathaṃ sa brāhmaṇo bhūtvā caurarūpo narādhamaḥ |
tanme kathaya deveśa dhanadaḥ sa yathā'bhavat || 3 ||
[Analyze grammar]

īśvara uvāca |
tasminnarthe mahādevi yadvṛttaṃ cauttameṃ'tare |
kathayiṣyāmi tatsarvaṃ śivamāhātmyasūcakam || 4 ||
[Analyze grammar]

kaścidāsīddvijo devi devaśarmeti viśrutaḥ |
prabhāsakṣetranilayo nyaṃkumatyāstaṭe'vasat || 5 ||
[Analyze grammar]

putrakṣetrakalatrādivyāpāraikarataḥ sadā |
vihāyātha sa gārhasthyaṃ dhanārthaṃ lobha mohitaḥ |
pracacāra mahīmetāṃ sagrāmanagarāṃtarām || 6 ||
[Analyze grammar]

bhāryā tasya vilolākṣī tasya gehādvinirgatā |
svacchaṃdacāriṇī nityaṃ nityaṃ cānaṃgamohitā || 7 ||
[Analyze grammar]

tasyāṃ kadācitputrastu śūdrājjāto vidhervaśāt |
duṣṭātmā'tīva nirmukto nāmnā duḥsaha ityataḥ || 8 ||
[Analyze grammar]

so'tha kālena mahatā nāmakarmapravartitaḥ |
vyasanopahataḥ pāpastyakto bandhujanaistathā || 9 ||
[Analyze grammar]

pūjopakaraṇaṃ dravyaṃ sa kasmiṃścicchivālaye |
bahudoṣāmukhe dṛṣṭvā hartukāmo'viśattataḥ || 10 ||
[Analyze grammar]

yāvaddīpo gataprāyo vartticchedo'bhavatkila |
tāvattena daśā dattā dravyānveṣaṇakāraṇāt || 11 ||
[Analyze grammar]

prabuddhaścotthitastatra devapūjākaro naraḥ |
ko'yaṃ koyamiti proccairvyāharatparighāyudhaḥ || 12 ||
[Analyze grammar]

sa ca prāṇabhayānnaṣṭaḥ śūdrajaścāpi mūḍhadhīḥ |
vinindannātmano janma karma cāpi suduḥkhita || 13 ||
[Analyze grammar]

purapālairhato'vanyāṃ mṛtaḥ kālādabhūcca saḥ |
gaṃdhāraviṣaye rājā khyāto nāmnā sudurmukhaḥ || 14 ||
[Analyze grammar]

gītavādyaratastatra veśyāsu nirato bhṛśam |
prajopadravakṛnmūrkhaḥ sarvadharmabahiṣkṛtaḥ || 15 ||
[Analyze grammar]

kintvarcayansadaivāsau liṃgaṃ rājyakramāgatam |
puṣpasragdhūpanaivedyagaṃdhādibhiramantravat || 16 ||
[Analyze grammar]

mukhyeṣu ca sadā kāle devatāyataneṣu ca |
dadyātsa bahulāndīpānvartibhiśca samujjvalān || 17 ||
[Analyze grammar]

kadācinmṛgayāsakto babhrāma sa ca vīryavān |
prabhāsa kṣetramāgātya pūrvasaṃskārabhāvitaḥ || 18 ||
[Analyze grammar]

parairabhihato yuddhe nyaṃkumatyāstaṭe śubhe |
śivapūjāvidhānena vidhvastāśeṣapātakaḥ || 19 ||
[Analyze grammar]

tato viśravasaścāsau putro'bhūdbhuvi viśrutaḥ |
yaḥ sa eva mahātejāḥ sarvayajñādhipo balī || 20 ||
[Analyze grammar]

kubera iti dharmātmā śrutaśīlasamanvitaḥ |
liṃgaṃ pratiṣṭhayāmāsa nyaṃkumatyāśca pūrvataḥ || 21 ||
[Analyze grammar]

kauberātpaścime bhāge somanātheti viśrutam |
saṃpūjya ca yatheśānaṃ nyaṃkumatyāstaṭe śubhe |
stotreṇānena cāstauṣīdbhaktyā taṃ sarvakāmadam || 22 ||
[Analyze grammar]

mūrtiḥ kvāpi maheśvarasya mahatī yajñasya mūlodayā tumbī tuṃgaphalāvatī ca śataśo brahmāṇḍakoṭistathā |
yanmānaṃ na pitāmaho na ca harirbrahmāṇḍamadhyasthito jānātyanyasureṣu kā ca gaṇanā sā saṃtataṃ vo'vatāt || 23 ||
[Analyze grammar]

namāmyahaṃ devamajaṃ purāṇamu pendramindrāvararājajuṣṭam |
śaśāṃkasūryāgnisamānanetraṃ vṛṣendracihnaṃ pralayādihetum || 24 ||
[Analyze grammar]

sarveśvaraikatribalaikabandhuṃ yogādhigamyaṃ jagato'dhivāsam |
taṃ vismayādhāramanaṃtaśaktiṃ jñānodbhavaṃ dhairyaguṇādhikaṃ ca || 25 ||
[Analyze grammar]

pinākapāśāṃkuśaśūlahastaṃ kapardinaṃ meghasamānaghoṣam |
sakālakaṇṭhaṃ sphaṭikāvabhāsaṃ namāmi śaṃbhuṃ bhuvanaikanātham || 26 ||
[Analyze grammar]

kapālinaṃ mālinamādidevaṃ jaṭādharaṃ bhīmabhujaṃgahāram |
prabhāsitāraṃ ca sahasramūrtiṃ sahasraśīrṣaṃ puruṣaṃ viśiṣṭam || 27 ||
[Analyze grammar]

yadakṣaraṃ nirguṇamaprameyaṃ sajyotirekaṃ pravadaṃti saṃtaḥ |
dūraṃgamaṃ vedyamaniṃdyavandyaṃ sarveṣu hṛtsthaṃ paramaṃ pavitram || 28 ||
[Analyze grammar]

tejonibhaṃ bālamṛgāṃkamauliṃ namāmi rudraṃ sphuradugravaktram |
kālendhanaṃ kāmadamastasaṃgaṃ dharmāsanasthaṃ prakṛtidvayastham || 29 ||
[Analyze grammar]

atīndriyaṃ viśvabhujaṃ jitāriṃ guṇatrayātītamajaṃ nirīham |
tamomayaṃ vedamayaṃ cidaṃśaṃ prajāpatīśaṃ puruhūtamindram |
anāgataikadhvanirūpamādyaṃ dhyāyaṃti yaṃ yogavido yatīndrāḥ || 30 ||
[Analyze grammar]

saṃsārapāśacchiduraṃ vimuktaḥ punaḥ punastvāṃ praṇamāmi devam || 31 ||
[Analyze grammar]

nirūpamāsyaṃ ca balaprabhāvaṃ na ca svabhāvaṃ paramasya puṃsaḥ |
vijñāyate viṣṇupitāmahādyaistaṃ vāmadevaṃ praṇamāmyaciṃtyam || 32 ||
[Analyze grammar]

śivaṃ samārādhya tamugramū्rttiṃ papau samudraṃ bhagavānagastyaḥ |
lebhe dilīpo'pyakhilāṃśca kāmāṃstaṃ viśvayoniṃ śaraṇaṃ prapadye || 33 ||
[Analyze grammar]

devendravandyoddhara māmanāthaṃ śambho kṛpākāruṇikaḥ kila tvam |
duḥkhā'rṇave magnamumeśa dīnaṃ samuddhara tvaṃ bhava śaṃkaro'si || 34 ||
[Analyze grammar]

saṃpūjayanto divi devasaṃghā brahmendrarudrā viharaṃti kāmam |
taṃ staumi naumīha japāmi śarvaṃ vande'bhivaṃdyaṃ śaraṇaṃ prapannaḥ || 35 ||
[Analyze grammar]

stutvaivamīśaṃ virarāma yāvattāvatsa rudro'rkasahasratejāḥ |
dadau ca tasmai varadoṃ'dhakārirvaratrayaṃ vaiśravaṇāya devaḥ |
sakhyaṃ ca dikpālapadaṃ caturthaṃ dhanādhipatyaṃ ca divaukasāṃ ca || 36 ||
[Analyze grammar]

yasmādatra tvayā samyaṅnyaṃkumatyāstaṭe śubhe |
ārādhito'haṃ vidhivatkṛtvā mūrttiṃ mahīmayīm || 37 ||
[Analyze grammar]

tasmāttavaiva nāmnā tatsthānaṃ khyātaṃ bhaviṣyati |
kuberanagaretyevaṃ mama prītipradāyakam || 38 ||
[Analyze grammar]

tvayā pratiṣṭhitaṃ liṃgamasmātsthānācca paścime |
umānāthasya vidhivatsomanātheti tatsmṛtam || 39 ||
[Analyze grammar]

śrīpaṃcamyāṃ vidhānena yastacca pūjayiṣyati |
saptapuruṣāvadhiryāvattasya lakṣmīrbhaviṣyati || 40 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṃḍe prathame prabhāsakṣetramāhātmye nyaṃkumatīmāhātmye kuberanagarotpattikuberasthāpitasomanāthamāhātmyavarṇanaṃnāma navatyuttaradviśatatamo'dhyāyaḥ || 290 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 290

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: